Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo
Sutta 2
Dutiya Piya-Bhikkhū Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sattahī bhikkhave, dhammehi samannāgato bhikkhū sabrahma-cārīnaṁ appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||
Katamehi sattahi?|| ||
3. Idha, bhikkhave, bhikkhū lābha-kāmo ca hoti,||
sakkāra-kāmo ca,||
anavaññatti-kāmo ca,||
abhiriko ca,||
anottapī ca,||
issukī ca,||
maccharī ca.|| ||
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahma-cārīnaṁ appiyo ca hoti amanāpo ca agaruca abhāvanīyo ca.|| ||
§
4. Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahma-cārīnaṁ piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||
Katamehi sattahī?|| ||
5. Idha, bhikkhave, bhīkkhū na lābha-kāmo ca hoti,||
na sakkāra-kāmo ca,||
na anavaññatti-kāmo ca,||
hirimā ca,||
ottapī ca,||
anissukī ca,||
amaccharī ca.|| ||
Imehi kho bhikkhave, sattahī dhammehi samannāgato bhikkhū sabrahma-cārīnaṁ piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo cā ti.|| ||