Aṅguttara Nikāya
Sattaka Nipāta
Sutta 9
Saṇyojana-p-Pahāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.||
Bhadante ti te bhikkhū Bhagavato paccassosuṁ.||
Bhagavā etad avoca:|| ||
Sattannaṁ bhikkhave, saṁyojanānaṁ pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
§
Katamesaṁ sattannaṁ?|| ||
[8] Anunaya-saṁyojanassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Paṭigha-saṁyojanassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Diṭṭhi-saṁyojanassa pahānāya samucchdoya Brahma-cariyaṁ sati.|| ||
■
Vicikicchā-saṁyojanassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Māna-saṁyojanassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Bhava-rāga-saṁyojanassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Avijjā-saṁyojanassa pahānāya samucchdoya Brahma-cariyaṁ vussati.|| ||
Imesaṁ kho bhikkhave, sattannaṁ saṁyojanānaṁ pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
§
Yato ca kho bhikkhave bhikkhuno anunaya-saṁyojanaṁ pahīnaṁ hoti||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ;|| ||
■
yato ca kho bhikkhave bhikkhuno paṭigha-saṁyojanaṁ pahīnaṁ hoti||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ āyatiṁ anuppādhammaṁ;|| ||
■
yato ca kho bhikkhave bhikkhuno diṭṭhi-saṁyojanaṁ pahīnaṁ hoti||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ āyatiṁ anuppāda dhammaṁ;|| ||
■
yato ca kho bhikkhave bhikkhuno vicikicchā-saṁyojanaṁ pahīnaṁ hoti||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ;|| ||
■
yato ca kho bhikkhave bhikkhuno māna-saṁyojanaṁ pahīnaṁ hoti
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ;|| ||
■
yato ca kho bhikkhave bhikkhuno Bhava-rāga-saṁyojanaṁ pahīnaṁ hoti
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ;|| ||
■
yato ca kho bhikkhave bhikkhuno avijjā-saṁyojanaṁ pahīnaṁ hoti||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ āyati anuppāda-dhammaṁ,|| ||
■
ayaṁ vuccati bhikkhave,||
bhikkhu acchecchi taṇhaṁ,||
vāvattayi saṁyojanaṁ,||
sammā mānābhi samayā antam akāsi dukkhassā ti.|| ||