Aṅguttara Nikāya
Sattaka Nipāta
Sutta 14
Āhuneyya-Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
Bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Satt'ime bhikkhave puggalā āhuneyyā,||
pāhuneyyā,||
dakkhiṇeyyā,||
añjali-karaṇiyā,||
anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
Ubhato bhāga-vimutto,||
paññā-vimutto,||
kāya-sakkhi,||
diṭṭha-p-patto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī.|| ||
[11] Ime kho bhikkhave satta puggalā āhuneyyā,||
pāhuneyyā,||
dakkhiṇeyyā,||
añjali-karaṇīyā,||
anuttaraṁ puñña-k-khettaṁ lokassā ti.|| ||