Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 15

Udak'ūpama-Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[11]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Satt'imi bhikkhave udak'ūpamā puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame satta?|| ||

Idha, bhikkhave, ekacco puggalo sakiṃ nimuggo nimuggo va hoti.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā nimujjati.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hoti.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā vipassati viloketi.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā patarati.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā patigādha-p-patto hoti.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.|| ||

 

§

 

Kathañ ca bhikkhave puggalo sakiṃ nimuggo nimuggo va hoti?|| ||

Idha pana bhikkhave ekacco puggalo samannāgato hoti ekanta kā'akehi akusalehi dhammahī.|| ||

Evaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggo va hoti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā nimujjati?|| ||

Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādha hiri kusalesu dhammse,||
sādha ottappaṃ kusalesu dhammse,||
sādhu viriyaṃ kusalesu dhammse,||
sādhu paññā kusalesu dhammesū" ti||
tassa sā saddhā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Tassa taṃ ottappaṃ n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Tassa taṃ viriyaṃ saddhā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Tassa sā paññā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Evaṃ kho bhikkhave puggalo ummujjitvā nimujjati.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā ṭhito hoti?|| ||

[12] Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādha hiri kusalesu dhammse,||
sādhu ottappaṃ kusalesu dhammesu,||
sādha viriyaṃ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesu" tī.|| ||

Tassa sā saddhā n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa sā hiri n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa taṃ ottappaṃ n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa taṃ viriyaṃ n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa sā paññā n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Evaṃ kho bhikkhave puggalo ummujjitvā hoti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā vipassati viloketi?|| ||

Idha pana bhikkhave ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṃ kusalesu dhammesu,||
sādhu viriyaṃ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesū" ti.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpanno hoti avinipāta-dhammo niyato sambodhi-parāyano.|| ||

Evaṃ kho bhikkhave puggalo ummujjitvā vipassati viloke ti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā patarati?|| ||

Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṃ kusalesu dhammse,||
sādhu viriyaṃ kusalesu dhammesu,||
sādhu paññā kusalesu dhammū" ti.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmi hoti.|| ||

Sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.|| ||

Evaṃ kho bhikkhave puggalo ummujjitvā patarati.|| ||

Kathañ ca bhikkhave puggaloummujjitvā patigādha-p-patto hoti?|| ||

Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri saddhā kusalesu dhammesu,||
sādhu ottappaṃ kusalesu dhammse,||
sādhu viriyaṃ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesū" ti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā.|| ||

Evaṃ kho bhikkhave puggalo ummujjitvā patigādha-p-patto hoti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo?|| ||

[13] Idha, bhikkhave, ekacraco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṃ kusalesu dhammesu,||
sādhu viriyaṃ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesu" ti.|| ||

So āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Evaṃ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.|| ||

Ime kho bhikkhave satta udak'ūpamā puggalā santo saṃvijjamānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement