Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga
Sutta 15
Udak'ūpama-Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Satt'imi bhikkhave udak'ūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame satta?|| ||
Idha, bhikkhave, ekacco puggalo sakiṁ nimuggo nimuggo va hoti.|| ||
Idha pana bhikkhave ekacco puggalo ummujjitvā nimujjati.|| ||
Idha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hoti.|| ||
Idha pana bhikkhave ekacco puggalo ummujjitvā vipassati viloketi.|| ||
Idha pana bhikkhave ekacco puggalo ummujjitvā patarati.|| ||
Idha pana bhikkhave ekacco puggalo ummujjitvā patigādha-p-patto hoti.|| ||
Idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.|| ||
§
Kathañ ca bhikkhave puggalo sakiṁ nimuggo nimuggo va hoti?|| ||
Idha pana bhikkhave ekacco puggalo samannāgato hoti ekanta kā'akehi akusalehi dhammahī.|| ||
Evaṁ kho bhikkhave puggalo sakiṁ nimuggo nimuggo va hoti.|| ||
■
Kathañ ca bhikkhave puggalo ummujjitvā nimujjati?|| ||
Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādha hiri kusalesu dhammse,||
sādha ottappaṁ kusalesu dhammse,||
sādhu viriyaṁ kusalesu dhammse,||
sādhu paññā kusalesu dhammesū" ti||
tassa sā saddhā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||
Tassa taṁ ottappaṁ n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||
Tassa taṁ viriyaṁ saddhā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||
Tassa sā paññā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||
Evaṁ kho bhikkhave puggalo ummujjitvā nimujjati.|| ||
■
Kathañ ca bhikkhave puggalo ummujjitvā ṭhito hoti?|| ||
[12] Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādha hiri kusalesu dhammse,||
sādhu ottappaṁ kusalesu dhammesu,||
sādha viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesu" tī.|| ||
Tassa sā saddhā n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||
Tassa sā hiri n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||
Tassa taṁ ottappaṁ n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||
Tassa taṁ viriyaṁ n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||
Tassa sā paññā n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||
Evaṁ kho bhikkhave puggalo ummujjitvā hoti.|| ||
■
Kathañ ca bhikkhave puggalo ummujjitvā vipassati viloketi?|| ||
Idha pana bhikkhave ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammesu,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesū" ti.|| ||
So tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano.|| ||
Evaṁ kho bhikkhave puggalo ummujjitvā vipassati viloke ti.|| ||
■
Kathañ ca bhikkhave puggalo ummujjitvā patarati?|| ||
Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammse,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammū" ti.|| ||
So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmi hoti.|| ||
Sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.|| ||
Evaṁ kho bhikkhave puggalo ummujjitvā patarati.|| ||
■
Kathañ ca bhikkhave puggaloummujjitvā patigādha-p-patto hoti?|| ||
Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri saddhā kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammse,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesū" ti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā.|| ||
Evaṁ kho bhikkhave puggalo ummujjitvā patigādha-p-patto hoti.|| ||
■
Kathañ ca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo?|| ||
[13] Idha, bhikkhave, ekacraco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammesu,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesu" ti.|| ||
So āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Evaṁ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.|| ||
Ime kho bhikkhave satta udak'ūpamā puggalā santo saṁvijjamānā lokasmin ti.|| ||