Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 15

Udak'ūpama-Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[11]

[1][pts][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Satt'imi bhikkhave udak'ūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame satta?|| ||

Idha, bhikkhave, ekacco puggalo sakiṁ nimuggo nimuggo va hoti.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā nimujjati.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hoti.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā vipassati viloketi.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā patarati.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā patigādha-p-patto hoti.|| ||

Idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.|| ||

 

§

 

Kathañ ca bhikkhave puggalo sakiṁ nimuggo nimuggo va hoti?|| ||

Idha pana bhikkhave ekacco puggalo samannāgato hoti ekanta kā'akehi akusalehi dhammahī.|| ||

Evaṁ kho bhikkhave puggalo sakiṁ nimuggo nimuggo va hoti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā nimujjati?|| ||

Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādha hiri kusalesu dhammse,||
sādha ottappaṁ kusalesu dhammse,||
sādhu viriyaṁ kusalesu dhammse,||
sādhu paññā kusalesu dhammesū" ti||
tassa sā saddhā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Tassa taṁ ottappaṁ n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Tassa taṁ viriyaṁ saddhā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Tassa sā paññā n'eva tiṭṭhati,||
no vaḍḍhati, hāyati yeva.|| ||

Evaṁ kho bhikkhave puggalo ummujjitvā nimujjati.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā ṭhito hoti?|| ||

[12] Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādha hiri kusalesu dhammse,||
sādhu ottappaṁ kusalesu dhammesu,||
sādha viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesu" tī.|| ||

Tassa sā saddhā n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa sā hiri n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa taṁ ottappaṁ n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa taṁ viriyaṁ n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Tassa sā paññā n'eva hāyati,||
no vaḍḍhati, ṭhitā hoti.|| ||

Evaṁ kho bhikkhave puggalo ummujjitvā hoti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā vipassati viloketi?|| ||

Idha pana bhikkhave ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammesu,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesū" ti.|| ||

So tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano.|| ||

Evaṁ kho bhikkhave puggalo ummujjitvā vipassati viloke ti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā patarati?|| ||

Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammse,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammū" ti.|| ||

So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmi hoti.|| ||

Sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.|| ||

Evaṁ kho bhikkhave puggalo ummujjitvā patarati.|| ||

Kathañ ca bhikkhave puggaloummujjitvā patigādha-p-patto hoti?|| ||

Idha, bhikkhave, ekacco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri saddhā kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammse,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesū" ti.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā.|| ||

Evaṁ kho bhikkhave puggalo ummujjitvā patigādha-p-patto hoti.|| ||

Kathañ ca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo?|| ||

[13] Idha, bhikkhave, ekacraco puggalo ummujjati:||
"Sādhu saddhā kusalesu dhammesu,||
sādhu hiri kusalesu dhammesu,||
sādhu ottappaṁ kusalesu dhammesu,||
sādhu viriyaṁ kusalesu dhammesu,||
sādhu paññā kusalesu dhammesu" ti.|| ||

So āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Evaṁ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.|| ||

Ime kho bhikkhave satta udak'ūpamā puggalā santo saṁvijjamānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement