Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga
Sutta 31
Appamāda-Gārava Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][than][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Jetavanaṁ obhāsetvā||
yena [28] Bhagavā ten'upasaṅkamī.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ etad avoca:|| ||
"Satt'ime bhante, dhammā bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame satta?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gārāravatā,||
sikkhā-gārava,||
samādhi-gāravatā,||
appamāda-gāravatā,||
paṭisatthāra-gāravatā.|| ||
Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṁvaṭṭantī, tī|| ||
Idam avoca sā devatā,||
Samanuñño Satthā avosi.|| ||
Atha kho sā devatā||
'samanuñño me Satthā' ti.|| ||
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī.|| ||
■
2. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||
Imaṁ bhikkhave, rattiṁ aññatarā devatā abhikkantāya ratatiyā abhikkanta-vaṇṇā keḷakappaṁ Jetavanaṁ obhāsetvā||
yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho bhikkhave sā devatā maṁ etad avoca:|| ||
'Satt'ime bhante, dhammā bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame satta?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gārāravatā,||
sikkhā-gārava,||
samādhi-gāravatā,||
appamāda-gāravatā,||
paṭisatthāra-gāravatā.|| ||
Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṁvaṭṭantī, tī.|| ||
Idam avoca bhikkhave sā devatā.|| ||
Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi" tī.
Satthu-garu dhamma-garu saṅghe ca tibba-gāravo,||
Samādhi-garu ātāpi sikkhāya tibba-gāravo.||
Appamādagaru bhikkhū paṭisatthāra-gāravo,||
Abhabbo parihānāya Nibbānass'eva santike, ti.|| ||