Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 38
Sappurisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
2. Sappuriso bhikkhave, kule jāya-māno bahuno janassa atthāya hitāya sukhāya hoti:|| ||
Mātā-pitunnaṁ atthāya hitāya sukhāya hoti,||
putta-dārassa atthāya hitāya sukhāya hoti,||
dāsa-kamma-kara-porisassa atthāya hitāya sukhāya hoti,||
mitt-ā-maccānaṁ atthāya hitāya sukhāya hoti,||
pubba-petānaṁ atthāya hitāya sukhāya hoti,||
rañño atthāya hitāya sukhāya hoti,||
devatānaṁ atthāya hitāya sukhāya hoti,||
samaṇa-brāhmaṇānaṁ atthāya hitāya sukhāya hoti.
2. Seyyathā pi, bhikkhave, mahā-megho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti.|| ||
Evam eva kho bhikkhave, sappuriso kule jāya-māno bahuno janassa atthāya hitāya sukhāya hoti:|| ||
Mātā-pitunnaṁ atthāya hitāya sukhāya hoti,||
putta-dārassa atthāya hitāya sukhāya hoti,||
dāsa-kamma-kara-porisassa atthāya hitāya sukhāya hoti,||
mitt-ā-maccānaṁ atthāya hitāya sukhāya hoti,||
pubba-petānaṁ atthāya hitāya sukhāya hoti,||
rañño atthāya hitāya sukhāya hoti,||
devatānaṁ atthāya hitāya sukhā- [245] ya hoti,||
samaṇa-brāhmaṇānaṁ atthāya hitāya sukhāya hoti.|| ||
Bahunnaṁ vata atthāya sappañño gharam āvasaṁ,
Mātaraṁ pitaraṁ pubbe rattin-divam atandito.||
Pūjeti saha-dhammena pubbe katam anussaraṁ,||
Anāgāre pabba-jite apace Brahama-cārayo.||
Niviṭṭha-saddho pūjeti ñatvā dhamme ca pesalo||
Rañño hito devahito ñātīnaṁ sakhinaṁ hito.||
Sabbesaṁ sa hito hoti Sad'Dhamme suppati-ṭ-ṭhito,||
Vineyya macchera-malaṁ sa lokaṁ bhajate sivan ti.|| ||