Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 40
Apāya-Saṇvaṭṭanika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Sāvatthi nidānaṁ|| ||
1. Pāṇātipāto bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso pāṇ-ā-tipātassa vipāko manussa-bhutassa||
appāyuka-saṁvaṭṭa-niko hoti.|| ||
■
2. Adinn'ādānaṁ bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso adinn'ādānassa vipāko manussa-bhutassa||
bhoga-vyasana saṁvaṭṭa-niko hoti.|| ||
■
3. Kāmesu micchā-cāro bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso kāmesu micchā-cārassa vipāko manussa bhutassa||
vera-sapatta-saṁvaṭṭa-niko hoti.|| ||
■
4. Musā-vādo bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso musā-vādassa vipāko manussa-bhutassa||
abhūta-b-bhakkhāna-saṁvaṭṭa-niko hoti.|| ||
■
5. Pisuṇā bhikkhave, vācā, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso pisuṇāya vācāya vipāko manussa bhutassa||
mittehi bhedana-saṁvaṭṭa-niko hoti.|| ||
■
6. Pharusā [248] bhikkhave, vācā, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso pharusāya vācāya vipāko manussa-bhutassa||
aman-ā-pasadda-saṁvaṭṭa-niko hoti.|| ||
■
7. Samphappalāpo bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso sampha-p-palāpassa vipāko manussa bhutassa||
anādeyya vācā-saṁvaṭṭa-niko hoti.|| ||
■
8. Surā-meraya-pānaṁ bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṁvaṭṭa-niko||
tiracchāna-yoni-saṁvaṭṭa-niko||
petti-visaya-saṁvaṭṭa-niko.|| ||
Yo sabba-lahuso surā-meraya-pānassa vipāko manussa bhutassa||
ummattaka-saṁvaṭṭa-niko hoti.|| ||