Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 53

Saṅkhitta Gotami-y-Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[280]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Atha kho Mahā-Pajāpatī Gotamī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitā kho Mahā-Pajāpatī Gotamī Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante,||
Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahit'attā vihareyyan" ti.|| ||

 

§

 

2. "Ye kho tvaṁ Gotamī,||
dhamme jāneyyāsi:|| ||

'Ime dhammā sa-rāgāya saṁvaṭṭanti||
no virāgāya;||

saṁyogāya saṁvaṭṭanti||
no visaṁyogāya;||

acayāya saṁvaṭṭanti||
no apacayāya;||

mah'icchatāya saṁvaṭṭanti||
no appicchatāya;||

a-santuṭṭhiyā saṁvaṭṭanti||
no santuṭṭhiyā;||

saṅgaṇ'ikāya saṁvaṭṭanti||
no pavivekāya;||

kosajjāya saṁvaṭṭanti||
no viriy'ārambhāya;||

dubharatāya saṁvaṭṭanti||
no subharatāya' ti.|| ||

Ekaṁsena Gotami, dhāreyyāsi:|| ||

'N'eso Dhammo||
n'eso Vinayo||
n'etaṁ Satthu sāsanan' ti.|| ||

 

§

 

3. Ye ca kho tvaṁ Gotamī,||
dhamme jāneyyāsi:|| ||

'Ime dhammā virāgāya saṁvaṭṭanti||
no sārāgāya;||

visaṁyogāya saṁvaṭṭanti||
no saṁyogāya;||

apacayāya saṁvaṭṭanti||
no ācayāya;||

appicchatāya saṁvaṭṭanti||
no mah'icchatāya;||

santuṭṭhiyā saṁvaṭṭanti||
no a-santuṭṭhiyā;||

pavivekāya saṁvaṭṭanti||
no [281] saṅgaṇ'ikāya;||

viriy'ārambhāya saṁvaṭṭanti||
no kosajjāya;||

subharatāya saṁvaṭṭanti||
no dubharatāyā' ti.|| ||

Ekaṁsena Gotamī, dhāreyyāsi:|| ||

'Eso Dhammo||
eso Vinayo||
etaṁ Satthu sāsanan'" ti.|| ||

 


Contact:
E-mail
Copyright Statement