Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga
Sutta 53
Saṅkhitta Gotami-y-Ovāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho Mahā-Pajāpatī Gotamī yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho Mahā-Pajāpatī Gotamī Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante,||
Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahit'attā vihareyyan" ti.|| ||
§
2. "Ye kho tvaṁ Gotamī,||
dhamme jāneyyāsi:|| ||
'Ime dhammā sa-rāgāya saṁvaṭṭanti||
no virāgāya;||
■
saṁyogāya saṁvaṭṭanti||
no visaṁyogāya;||
■
acayāya saṁvaṭṭanti||
no apacayāya;||
■
mah'icchatāya saṁvaṭṭanti||
no appicchatāya;||
■
a-santuṭṭhiyā saṁvaṭṭanti||
no santuṭṭhiyā;||
■
saṅgaṇ'ikāya saṁvaṭṭanti||
no pavivekāya;||
■
kosajjāya saṁvaṭṭanti||
no viriy'ārambhāya;||
■
dubharatāya saṁvaṭṭanti||
no subharatāya' ti.|| ||
Ekaṁsena Gotami, dhāreyyāsi:|| ||
'N'eso Dhammo||
n'eso Vinayo||
n'etaṁ Satthu sāsanan' ti.|| ||
§
3. Ye ca kho tvaṁ Gotamī,||
dhamme jāneyyāsi:|| ||
'Ime dhammā virāgāya saṁvaṭṭanti||
no sārāgāya;||
■
visaṁyogāya saṁvaṭṭanti||
no saṁyogāya;||
■
apacayāya saṁvaṭṭanti||
no ācayāya;||
■
appicchatāya saṁvaṭṭanti||
no mah'icchatāya;||
■
santuṭṭhiyā saṁvaṭṭanti||
no a-santuṭṭhiyā;||
■
pavivekāya saṁvaṭṭanti||
no [281] saṅgaṇ'ikāya;||
■
viriy'ārambhāya saṁvaṭṭanti||
no kosajjāya;||
■
subharatāya saṁvaṭṭanti||
no dubharatāyā' ti.|| ||
Ekaṁsena Gotamī, dhāreyyāsi:|| ||
'Eso Dhammo||
eso Vinayo||
etaṁ Satthu sāsanan'" ti.|| ||