Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 89

Paṭisāraṇiya-Kamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[346]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇiyakammaṁ kareyya.|| ||

Katamehi aṭṭhahi?|| ||

Gihīnaṁ alābhāya parisakkati,||
gihīnaṁ anatthāya parisakkati,||
gihīnaṁ akkosati paribhāsati,||
gihī gihīhi vibhedeti,||
Buddhassa avaṇṇaṁ bhāsati,||
Dhammassa avaṇṇaṁ bhāsati,||
Saṅghassa avaṇṇaṁ bhāsati,||
dhammikañ ca gihīpaṭissavaṁ na saccāpeti.|| ||

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇīya kammaṁ kareyya.|| ||

 

§

 

Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇiya kammaṁ paṭippassamheyya.|| ||

Katamehi aṭṭhahi?|| ||

Na gihīnaṁ alābhāya parisakkati,||
na gihīnaṁ anatthāya parisakkati,||
na gihīnaṁ akkosati paribhāsati,||
na gihī gihīhi vibhedeti,||
Buddhassa vaṇṇaṁ bhāsati,||
Dhammassa [347] vaṇṇaṁ bhāsati,||
Saṅghassa vaṇṇaṁ bhāsati,||
dhammikañ ca gihīpaṭissavaṁ saccāpeti.|| ||

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇīya kammaṁ paṭippassamheyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement