Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga
Sutta 89
Paṭisāraṇiya-Kamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇiyakammaṁ kareyya.|| ||
Katamehi aṭṭhahi?|| ||
Gihīnaṁ alābhāya parisakkati,||
gihīnaṁ anatthāya parisakkati,||
gihīnaṁ akkosati paribhāsati,||
gihī gihīhi vibhedeti,||
Buddhassa avaṇṇaṁ bhāsati,||
Dhammassa avaṇṇaṁ bhāsati,||
Saṅghassa avaṇṇaṁ bhāsati,||
dhammikañ ca gihīpaṭissavaṁ na saccāpeti.|| ||
Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇīya kammaṁ kareyya.|| ||
§
Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇiya kammaṁ paṭippassamheyya.|| ||
Katamehi aṭṭhahi?|| ||
Na gihīnaṁ alābhāya parisakkati,||
na gihīnaṁ anatthāya parisakkati,||
na gihīnaṁ akkosati paribhāsati,||
na gihī gihīhi vibhedeti,||
Buddhassa vaṇṇaṁ bhāsati,||
Dhammassa [347] vaṇṇaṁ bhāsati,||
Saṅghassa vaṇṇaṁ bhāsati,||
dhammikañ ca gihīpaṭissavaṁ saccāpeti.|| ||
Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkha-māno saṅgho paṭisāraṇīya kammaṁ paṭippassamheyyā" ti.|| ||