Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga
Sutta 14
Samiddhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal][olds] Evaṁ me sutaṁ,||
Sāvatthi nidānaṁ.|| ||
Atha kho āyāsmā Samiddhi yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Sāriputtaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Samiddhiṁ āyasmā Sāriputto etad avoca:|| ||
"Kim ārammaṇā Samiddhi,||
purisassa saṅkappa-vitakkā uppajjantī" ti?|| ||
"Nāma-rūp'ārammaṇā bhante" ti.|| ||
■
"Te pana Samiddhi,||
kva nānattaṁ gacchatī" ti?|| ||
"Dhātusu bhante" ti.|| ||
■
"Te pana Samiddhi,||
kiṁ samudayā" ti?|| ||
"Phassa-samudayā bhante" ti.|| ||
■
"Te pana Samiddhi,||
kiṁ samosaraṇa" ti?|| ||
"Vedanā sam-osaraṇā bhante" ti.|| ||
■
"Te pana Samiddhi,||
kiṁ pamukhā" ti?|| ||
"Samādhi-pamukhā bhante" ti.|| ||
■
"Te pana Samiddhi,||
kiṁ ādhipateyyā" ti?|| ||
"Satādhipateyyā bhante" ti.|| ||
■
"Te pana Samiddhi,||
kim uttarā" ti?|| ||
"Paññuttarā bhante" ti|| ||
■
"Te pana Samiddhi,||
kiṁ sārā" ti?|| ||
"Vimutti-sārā bhante" ti.|| ||
■
"Te pana Samiddhi,||
kiṁ ogadhā" ti?|| ||
"Amatogadhā bhante" ti.|| ||
§
"'Kim ārammaṇā Samiddhi,||
purisassa saṅkappa-vitakkā uppajjantī' ti?|| ||
'Iti puṭṭho samāno nāma-rūp'ārammaṇā bhante' ti vadesi.|| ||
■
'Te pana Samiddhi,||
kva nānattaṁ gacchantī' ti.|| ||
'Iti [386] puṭṭho samāno dhātusu bhante' ti vadesi.|| ||
■
Te pana Samiddhi,||
kiṁ-samudayā' ti.|| ||
'Iti puṭṭho samāno phassa-samudayā bhante' ti vadesi.|| ||
■
Te pana Samiddhi,||
kiṁ-sam-osaraṇā' ti.|| ||
'Iti puṭṭho samāno vedanā sam-osaraṇā bhante' ti vadesi.|| ||
■
Te pana Samiddhi,||
kiṁ-pamukhā' ti.|| ||
'Iti puṭṭho samāno samādhi-pamukhā bhante' ti vadesi.|| ||
■
Te pana Samiddhi,||
kiṁādhipateyayā' ti.|| ||
'Iti puṭṭho samāno sat'ādhipateyyā bhante' ti vadesi.|| ||
■
Te pana Samiddhi,||
kiṁuttarā' ti.|| ||
'Iti puṭṭho samāno paññuttarā bhante' ti vadesi.|| ||
■
Te pana Samiddhi,||
kiṁ-sārā' ti.|| ||
'Iti puṭṭho samāno vimutti-sārā bhante' ti vadesi.|| ||
■
Te pana Samiddhi,||
kiṁogadhā' ti.|| ||
'Iti puṭṭho samāno amato-gadhā bhante' ti vadesi.|| ||
Sādhu sādhu Samiddhi,||
sādhu kho tvaṁ Samiddhi,||
pañhaṁ puṭṭho vissajjesi tena ca mā maññī" ti.|| ||