Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 14

Samiddhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[385]

[1][pts][than][upal][olds] Evaṁ me sutaṁ,||
Sāvatthi nidānaṁ.|| ||

Atha kho āyāsmā Samiddhi yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Sāriputtaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Samiddhiṁ āyasmā Sāriputto etad avoca:|| ||

"Kim ārammaṇā Samiddhi,||
purisassa saṅkappa-vitakkā uppajjantī" ti?|| ||

"Nāma-rūp'ārammaṇā bhante" ti.|| ||

"Te pana Samiddhi,||
kva nānattaṁ gacchatī" ti?|| ||

"Dhātusu bhante" ti.|| ||

"Te pana Samiddhi,||
kiṁ samudayā" ti?|| ||

"Phassa-samudayā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṁ samosaraṇa" ti?|| ||

"Vedanā sam-osaraṇā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṁ pamukhā" ti?|| ||

"Samādhi-pamukhā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṁ ādhipateyyā" ti?|| ||

"Satādhipateyyā bhante" ti.|| ||

"Te pana Samiddhi,||
kim uttarā" ti?|| ||

"Paññuttarā bhante" ti|| ||

"Te pana Samiddhi,||
kiṁ sārā" ti?|| ||

"Vimutti-sārā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṁ ogadhā" ti?|| ||

"Amatogadhā bhante" ti.|| ||

 

§

 

"'Kim ārammaṇā Samiddhi,||
purisassa saṅkappa-vitakkā uppajjantī' ti?|| ||

'Iti puṭṭho samāno nāma-rūp'ārammaṇā bhante' ti vadesi.|| ||

'Te pana Samiddhi,||
kva nānattaṁ gacchantī' ti.|| ||

'Iti [386] puṭṭho samāno dhātusu bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṁ-samudayā' ti.|| ||

'Iti puṭṭho samāno phassa-samudayā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṁ-sam-osaraṇā' ti.|| ||

'Iti puṭṭho samāno vedanā sam-osaraṇā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṁ-pamukhā' ti.|| ||

'Iti puṭṭho samāno samādhi-pamukhā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṁādhipateyayā' ti.|| ||

'Iti puṭṭho samāno sat'ādhipateyyā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṁuttarā' ti.|| ||

'Iti puṭṭho samāno paññuttarā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṁ-sārā' ti.|| ||

'Iti puṭṭho samāno vimutti-sārā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṁogadhā' ti.|| ||

'Iti puṭṭho samāno amato-gadhā bhante' ti vadesi.|| ||

Sādhu sādhu Samiddhi,||
sādhu kho tvaṁ Samiddhi,||
pañhaṁ puṭṭho vissajjesi tena ca mā maññī" ti.|| ||

 


Contact:
E-mail
Copyright Statement