Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 16

Āhuneyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasa ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame dasa?|| ||

Tathāgato arahaṃ Sammā Sambuddho,||
Pacceka-Buddho,||
ubhatobhāga vimutto,||
paññā-vimutto,||
kāyasakkhī,||
diṭṭhippatto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī,||
gotrabhū.|| ||

Ime kho bhikkhave dasa puggalā āhuneyyā pāhuneyyā, dakkhiṇeyyā, añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement