Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga
Sutta 16
Āhuneyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Dasa ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame dasa?|| ||
Tathāgato arahaṁ Sammā Sambuddho,||
Pacceka-Buddho,||
ubhatobhāga vimutto,||
paññā-vimutto,||
kāyasakkhī,||
diṭṭhippatto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī,||
gotrabhū.|| ||
Ime kho bhikkhave dasa puggalā āhuneyyā pāhuneyyā, dakkhiṇeyyā, añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||