Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 16

Āhuneyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Dasa ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame dasa?|| ||

Tathāgato arahaṁ Sammā Sambuddho,||
Pacceka-Buddho,||
ubhatobhāga vimutto,||
paññā-vimutto,||
kāyasakkhī,||
diṭṭhippatto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī,||
gotrabhū.|| ||

Ime kho bhikkhave dasa puggalā āhuneyyā pāhuneyyā, dakkhiṇeyyā, añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement