Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga
Sutta 28
Dutiya Mahā Pañha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kajaṅgalāyaṁ viharati vephavane.|| ||
Atha kho sambahulā Kajaṅgalā upāsakā yena Kajaṅgalā bhikkhunī ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Kajaṅgalaṁ bhikkhuniṁ abhivādetvā eka-m-antaṁ nisīdiṁsu eka-m-antaṁ nisinnā kho Kajaṅgalā upāsakā Kajaṅgalaṁ bhikkhuniṁ etad avocuṁ.|| ||
2. Vuttam idaṁ ayye Bhagavatā Mahā-pañhesu:|| ||
'Eko āvuso pañho,||
eko uddeso,||
ekaṁ veyyākaraṇaṁ;||
dve pañhā,||
dve uddesā,||
dve veyyākaraṇāni;||
tayo pañhā,||
tayo uddesā||
tīṇi veyyākaraṇāni;||
[55] cattāro pañhā,||
cattāro uddesā,||
cattāri veyyākaraṇāni;||
pañca pañhā,||
pañc'uddessā,||
pañca veyyākaraṇāni;||
cha pañhā,||
cha uddesā,||
cha veyyākaraṇāni;||
satta pañhā,||
satta uddesā,||
satta veyyākaraṇāni;||
aṭṭha pañhā,||
aṭṭha uddesā,||
aṭṭha veyyākaraṇāni;||
nava pañhā,||
nava uddesā,||
nava veyyākaraṇāni;||
dasa pañhā,||
dasuddesā,||
dasa veyyākaraṇānī' ti.|| ||
■
Imassa nu kho ayye Bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo" ti?|| ||
§
3. "Na kho pan'etaṁ āvuso Bhagavato sammukhā sutaṁ,||
sammukhā paṭggahītaṁ,||
na pi mano-bhāvanīyānaṁ bhikkhunaṁ sammukhā sutaṁ,||
sammukhā paṭiggahītaṁ,||
api ca yathā m'ettha khāyati,||
taṁ suṇātha,||
sādhukaṁ manasi-karotha, bhāsissāmī" ti.|| ||
"Evaṁ ayye" ti kho Kajaṅgalā upāsakā Kajaṅgalāya bhikkhuniyā paccassosuṁ.|| ||
Kajaṅgalā bhikkhunī etad avoca:|| ||
4. "'Eko pañho,||
eko uddeso,||
ekaṁ veyyākaraṇan' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Eka dhamme āvuso bhikkhu sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamasmiṁ eka-dhamme?|| ||
Sabbe sattā āhāra-ṭ-ṭhitikā.|| ||
Imasmiṁ kho āvuso eka-dhamme sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Eko pañho,||
eko uddeso,||
ekaṁ veyyākaraṇan' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
5. [56] 'Dve pañhā,||
dve uddesā,||
dve veyyākaraṇānī' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Dvīsu āvuso dhammesu bhikkhu bhikkhu sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamasmiṁ dvīsu?|| ||
Nāme ca rūpe ca.|| ||
Imesu kho bhikkhave dvīsu dhammesu bhikkhu sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Dve pañhā,||
dve uddesā,||
dve veyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
6. 'Tayo pañhā,||
tayo uddesā,||
tīṇi veyyākaraṇāni' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Tīsu āvuso dhammesu bhikkhu bhikkhu sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamasmiṁ tīsu?|| ||
Tīsu vedanāsu.|| ||
Imesu kho āvuso tīsu dhammesu bhikkhu sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Tayo pañhā,||
tayo uddesā,||
tīṇi veyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
7. 'Cattāro pañhā,||
cattāro uddesā||
cattāri veyyākaraṇānī' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Catusu āvuso dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamasmiṁ catusu?|| ||
Catūsu sati-paṭṭhānesu.|| ||
Imesu kho āvuso catusu dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Cattāro pañhā,||
cattāro uddesā,||
cattāri veyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
8. 'Pañca pañhā,||
pañcuddesā,||
pañca veyyākaraṇānī' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Pañacasu āvuso dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamasmiṁ pañcasu?|| ||
Pañcasu indriyesu.|| ||
Imesu kho bhikkhave pañcasu dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Pañca pañhā,||
pañcuddesā,||
pañcaveyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
9. 'Cha pañhā,||
cha uddesā,||
cha veyyākaraṇāni' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Chasu āvuso dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamesu chasu?|| ||
[57] Chasu nissāraṇīyāsu dhātusu.|| ||
Imesu kho bhikkhave chasu dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Cha pañhā,||
cha uddesā,||
cha veyyākaraṇānī' ti
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
10. 'Satta pañhā,||
satta uddesā,||
satta veyyākaraṇāni' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Sattasu āvuso dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamesu sattasu?|| ||
Sattasu bojjh'aṅgesu.|| ||
Imesu kho bhikkhave sattasu dhammesu sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Satta pañhā,||
satta uddesā,||
satta veyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
11. 'Aṭṭha pañhā,||
aṭṭha uddesā,||
aṭṭha veyyākakaraṇāni' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Aṭṭhasu āvuso dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamesu aṭṭhasu?|| ||
Ariye aṭṭhaṅgike magge.|| ||
Imesu kho āvuso aṭṭhasu dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Aṭṭha pañhā,||
aṭṭha uddesā,||
aṭṭha veyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||
■
12. 'Nava pañhā,||
navuddesā||
nava veyyākaraṇānī' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Navasu āvuso dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamesu navasu?|| ||
Navasu sattāvāsesu.|| ||
Imesu kho āvuso navasu dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Nava pañhā,||
navuddesā||
nava veyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā, idam etaṁ paṭicca vuttaṁ.|| ||
■
13. 'Dasa pañhā||
dasa uddesā,||
dasa veyyākaraṇānī' ti.|| ||
Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Dasasu āvuso dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
Katamesu dasasu?|| ||
Dasasu kusalesu kamma-pathesu.|| ||
[58] Imesu kho āvuso dasasu dhammesu bhikkhu||
sammā nibbindamāno,||
sammā virajjamāno,||
sammā vimuccamāno,||
sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||
'Dasa pañhā,||
dasuddesā,||
dasa veyyākaraṇānī' ti||
iti yaṁ taṁ vuttaṁ Bhagavatā, idam etaṁ paṭicca vuttaṁ.|| ||
§
14. Iti kho āvuso yaṁ taṁ vuttaṁ Bhagavatā mahāpañhesu:|| ||
'Eko pañho,||
eko uddeso,||
ekaṁ veyyākaraṇaṁ;||
dve pañhā,||
dve uddesā,||
dve veyyākaraṇāni;||
tayo pañhā,||
tayo uddesā||
tīṇi veyyākaraṇāni;||
cattāro pañhā,||
cattāro uddesā,||
cattāri veyyākaraṇāni;||
pañca pañhā,||
pañc'uddessā,||
pañca veyyākaraṇāni;||
cha pañhā,||
cha uddesā,||
cha veyyākaraṇāni;||
satta pañhā,||
satta uddesā,||
satta veyyākaraṇāni;||
aṭṭha pañhā,||
aṭṭha uddesā,||
aṭṭha veyyākaraṇāni;||
nava pañhā,||
nava uddesā,||
nava veyyākaraṇāni;||
dasa pañhā,||
dasuddesā,||
dasa veyyākaraṇānī' ti.|| ||
Imassa kho ahaṁ āvuso Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
§
Ākaṅkha-mānā ca pana tumhe āvuso Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ paṭipuccheyyātha.|| ||
Yathā no bhavā vyākaroti,||
tathā naṁ dhāreyyāthā" ti.|| ||
"Evaṁ ayye" ti kho Kajaṅgalā upāsakā Kajaṅgalāya bhikkhuniyā bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Kajaṅgalaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho Kajaṅgalā upāsakā yāvatako ahosi Kajaṅgalāya bhikkhuniyā saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesuṁ.|| ||
15. "Sādhu, sādhu gahapatayo.|| ||
Paṇḍitā gahapatayo Kajaṅgalā bhikkhunī,||
mahā-paññā gahapatayo Kajaṅgalā bhikkhunī.|| ||
Sace pi tumhe gahapatayo maṁ upasaṅkamitvā etam atthaṁ puccheyyātha,||
aham pi c'etaṁ [59] evam eva vyākareyyaṁ,||
yathā taṁ Kajaṅgalāya bhikkhuniyā vyākataṁ.|| ||
Eso c'eva tassa attho,||
evañ ca naṁ dhāreyyathā" ti.|| ||