Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 30

Dutiya Kosala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena rājā Pasenadī Kosalo uyyodhikāya nivatto hoti vijita-saṅgāmo laddhādhippāyo.|| ||

Atha kho rājā Pasenadi Kosalo yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi,||
yānena gantvā yānā paccārohitvā pattiko va ārāmaṁ pāvisi.|| ||

2. Tena kho pana samayena sambahulā bhikkhu abbhokāse caṅkamanti.|| ||

Atha kho rājā Pasenadī Kosalo yeta te bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhu etad avoca:|| ||

"Kahaṁ nu kho bhante Bhagavā etarahi viharati arahaṁ Sammā Sambuddho?|| ||

Dassanakāmā hi mayaṁ bhante taṁ Bhagavantaṁ Arahantaṁ Sammā Sambuddhan" ti.|| ||

"Eso mahārāja vihāro saṁvutadvāro.|| ||

Tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi.|| ||

Vivarissati te Bhagavā dvāran" ti.|| ||

3. Atha kho rājā Pasenadī Kosalo yena so vihāro saṁvutadvāro,||
tena appasaddo upasakamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi.|| ||

Vivari Bhagavā dvāraṁ.|| ||

Atha kho rājā Pasenadi Kosalo vihāraṁ pavisitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati,||
pāṇīhi ca parisambhāhati,||
nāmañ ca sāveti:|| ||

"Rājāhaṁ bhante Pasenadī Kosalo,||
rājāhaṁ [66] bhante Pasenadī Kosalo" ti.|| ||

"Kam pana tvaṁ mahārāja attha-vasaṁ sampassamāno imasmiṁ sarīre eva-rūpaṁ paramanipaccākāraṁ karosi,||
mettupahāraṁ upadaṁsesī" ti?|| ||

 

§

 

4. "Kataññutaṁ kho ahaṁ bhante kata-veditaṁ sampassamāno Bhagavati eva-rūpaṁ paramanipaccākāraṁ karomi,||
mettupahārāṁ upadaṁsemi.|| ||

Bhagavā hi bhante bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahuno janassa ariye ñāye patiṭṭhāpitā,||
yad idaṁ kalyāṇa-dhammatāya kusala-dhammatāya.|| ||

Yam pi bhante Bhagavā bahu-jana-hitāya paṭipanno bahu-jana sukhāya bahuno janassa ariye ñāye patiṭṭhāpitā,||
yad idaṁ kalyāṇa-dhammatāya kusala-dhammatāya:|| ||

Idam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavatī eva-rūpaṁ paramanipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

5. Puna ca paraṁ bhante Bhagavā sīlavā buddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato.|| ||

Yam pi bhante Bhagavā sīlavā vuddhasīlo ariyasīlo kusalasīlo kusalasīlena samananāgato:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavati eva-rūpaṁ paramanipaccākāraṁ karomi,
mettupahāraṁ upadaṁsemi.|| ||

6. Puna ca paraṁ bhante Bhagavā dīgha-rattaṁ āraññako arañña ko araññvana-pa-t-thāni pantāni sen'āsanāni paṭisevati.|| ||

Yam pi bhante Bhagavā dīgha-rattaṁ arañña ko arañña- [67] vana-pa-t-thāni pantāni sen'āsanāni paṭisevati:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavati eva-rūpaṁ paramanipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

7. Puna ca paraṁ bhante Bhagavā santuṭṭho itar'ītara-cīvara-piṇḍa-pāta-sayanāsanagilāna-paccayaya-bhesajja-parikkhārena.|| ||

Yam pi bhante Bhagavā santuṭṭho itar'ītara-cīvara-piṇḍa-pāta-sayanāsanagilāna-paccayaya-bhesajja-parikkhārena:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavati eva-rūpaṁ paramanipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

8. Puna ca paraṁ bhante Bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Yam pi bhante Bhagavā āhuneyyo pāhuneyyā dakkhiṇeyyā añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa:|| ||

Imam pi kho ahaṁ bhanto attha-vasaṁ sampassamāno Bhagavati eva-rūpaṁ paramanipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

9. Puna ca paraṁ bhante Bhagavā yā'yaṁ kathā abhisallekhikā ceto-vivaraṇa-sappāyā,||
seyyath'idaṁ:|| ||

Appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṁsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ṇadassana-kathā||
eva-rūpiyā kathāya nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Yam pi bhante Bhagavā yā'yaṁ kathā abhisallekhikā ceto vivaraṇasappāyā||
seyyath'īdaṁ:|| ||

Appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṁsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ṇadassana-kathā||
eva-rūpiyā kathāya nikāma-lābhī akiccha-lābhī akasira-lābhī:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavatī eva-rūpaṁ parama nipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

10. Puna ca paraṁ bhante Bhagavā catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma- [68] lābhī akiccha-lābhī akasira-lābhī.|| ||

Yam pi bhante Bhagavā catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī akiccha-lābhī akasira-lābhī:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavatī eva-rūpaṁ parama nipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

11. Puna ca paraṁ bhante Bhagavā aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ:|| ||

Ekam pijātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo||
dasa pi jātiyo,||
visam pi jātiyo||
tiṁsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe,||
'amutrāsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Yam pi bhante Bhagavā aneka-vihitaṁ pubbe-nivāsaṁ anussarati, seyyath'īdaṁ:|| ||

Ekam pijātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo||
dasa pi jātiyo,||
visam pi jātiyo||
tiṁsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe,||
'amutrāsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavati eva-rūpaṁ paramanipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

12. Puna ca paraṁ bhante Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kamm'ūpage satte pajānāti.|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā ariyānaṁ upavādakā [69] micchā-diṭṭhakā micchā-diṭṭha-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhakā sammā-diṭṭha-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Yam pi bhante Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavati eva rūpaṁ paramanipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

13. Puna ca paraṁ bhante Bhagavā āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Yam pi bhante Bhagavā āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati:|| ||

Imam pi kho ahaṁ bhante attha-vasaṁ sampassamāno Bhagavati eva-rūpaṁ paramanipaccākāraṁ karomi,||
mettupahāraṁ upadaṁsemi.|| ||

14. Handa dāni mayaṁ bhante gacchāma bahu-kiccā mayaṁ bahu-karaṇīyā" ti.|| ||

"Yassa dāni tvavaṁ mahārāja kālaṁ maññasī" ti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmī ti.|| ||

Mahā Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement