Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 32

Ubbāhikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[70]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||

"Kati hi nu kho bhante dhammehi samannāgato bhikkhu ubbāhikāya sammantitabbo" ti?|| ||

"Dasahi kho Upāli dhammehi samannāgato bhikkhu ubbāhikāya sammannītabbo.|| ||

 

§

 

Katamehi dasahi?|| ||

2. Idh'Upāli bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampananno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ sa-vyañjanā,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ubhayāni kho pan'assa Pātimokkhāni vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anuvyañjanaso.|| ||

Vinaye kho pana ṭhito hoti asaṃhīro.|| ||

Paṭibalo hoti ubho attapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ.|| ||

Adhikaraṇa-samuppāda- [72] vūpasama-kusalo hoti,||
adhikaraṇaṃ jānāti,|| ||

adhikaraṇa-samudayaṃ jānāti,|| ||

adhikaraṇa-nirodhaṃ jānāti,|| ||

adhikaraṇa-nirodha-gāminī-paṭipadaṃ jānāti.|| ||

Imehi kho Upāli dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannītabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement