Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga
Sutta 35
Saṅgha-Bheda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||
"Saṅgha-bhedo Saṅgha-bhedo" ti bhante vuccati.|| ||
Kittāvatā nukho bhante saṅgho bhinno hotī" ti?|| ||
"Idh'Ūpāli bhikkhu adhammaṁ 'dhammo' ti dipenti,||
■
dhammaṁ 'adhammo' ti dīpenti,||
■
avinayaṁ 'vinayo' ti [74] dīpenti,||
■
vinayaṁ 'avinayo' ti dīpenti,||
■
abhāsitaṁ alapitaṁ Tathāgatena 'bhāsitaṁ lapitaṁ Tathāgatenā' ti dīpenti,||
■
bhāsitaṁ lapitaṁ Tathāgatena 'abhāsitaṁ alapitaṁ Tathāgatenā' ti dīpenti,||
■
anāciṇṇaṁ Tathāgatena 'āciṇṇaṁ Tathāgatenā' ti dīpenti,||
■
āciṇṇaṁ Tathāgatena 'anāciṇṇaṁ Tathāgatenā' ti dīpenti,||
■
appaññattaṁ Tathāgatena 'paññattaṁ Tathāgatenā' ti dīpenti,||
■
paññattaṁ Tathāgatena, 'appaññattaṁ Tathāgatenā' ti dīpenti.|| ||
Te imehi dasahi vatthūhi avakassanti,||
vavakassanti,||
āveni kammāni karonti,||
āveni Pātimokkhaṁ uddisanti.|| ||
Ettāvatā kho Upāli saṅgho bhinno hotī" ti.|| ||