Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 35

Saṅgha-Bheda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[53]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Upāli Bhagavantaṁ etad avoca:|| ||

"Saṅgha-bhedo Saṅgha-bhedo" ti bhante vuccati.|| ||

Kittāvatā nukho bhante saṅgho bhinno hotī" ti?|| ||

"Idh'Ūpāli bhikkhu adhammaṁ 'dhammo' ti dipenti,||

dhammaṁ 'adhammo' ti dīpenti,||

avinayaṁ 'vinayo' ti [74] dīpenti,||

vinayaṁ 'avinayo' ti dīpenti,||

abhāsitaṁ alapitaṁ Tathāgatena 'bhāsitaṁ lapitaṁ Tathāgatenā' ti dīpenti,||

bhāsitaṁ lapitaṁ Tathāgatena 'abhāsitaṁ alapitaṁ Tathāgatenā' ti dīpenti,||

anāciṇṇaṁ Tathāgatena 'āciṇṇaṁ Tathāgatenā' ti dīpenti,||

āciṇṇaṁ Tathāgatena 'anāciṇṇaṁ Tathāgatenā' ti dīpenti,||

appaññattaṁ Tathāgatena 'paññattaṁ Tathāgatenā' ti dīpenti,||

paññattaṁ Tathāgatena, 'appaññattaṁ Tathāgatenā' ti dīpenti.|| ||

Te imehi dasahi vatthūhi avakassanti,||
vavakassanti,||
āveni kammāni karonti,||
āveni Pātimokkhaṁ uddisanti.|| ||

Ettāvatā kho Upāli saṅgho bhinno hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement