Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga
Sutta 58
Mūlaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:
'Kiṁ-mūlaka āavuso sabbe dhammā,||
■
kiṁ-sambhavā sabbe dhammā,||
■
kiṁ-samudayā sabbe dhammā,||
■
kiṁ-sam-osaraṇā sabbe dhammā,||
■
kiṁ-pamukhā sabbe dhammā,||
■
kiṁ-ādhipateyyā sabbe dhammā,||
■
kiṁ-uttarā sabbe dhammā,||
■
kiṁ-sārā sabbe dhammā,||
■
kiṁ-ogadhā sabbe dhammā,||
■
kiṁ-pariyosānā sabbe dhammā' ti.
■
Evaṁ puṭṭhā tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ kinti vyākareyyāthā" ti?
"Bhagavaṁ-mūlakā no bhante dhammā Bhagavaṁ-nettikā Bhagavaṁ-paṭisaraṇā.|| ||
Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī" ti.
■
"Tena hi bhikkhave suṇātha sādhukaṁ manasi-karotha, bhāsissāmī" ti.
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca: —
§
2. "Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:
'Kiṁ-mūlaka āavuso sabbe dhammā,||
◦
kiṁ-sambhavā sabbe dhammā,||
◦
kiṁ-samudayā sabbe dhammā,||
◦
kiṁ-sam-osaraṇā [107] sabbe dhammā,||
◦
kiṁ-pamukhā sabbe dhammā,||
◦
kiṁ-ādhipateyyā sabbe dhammā,||
◦
kiṁ-uttarā sabbe dhammā,||
◦
kiṁ-sārā sabbe dhammā,||
◦
kiṁ-ogadhā sabbe dhammā,||
◦
kiṁ-pariyosānā sabbe dhammā' ti.
■
'Chanda-mūlakā āavuso sabbe dhammā,||
◦
mana-sikāra-sambhavā sabbe dhammā,||
◦
phassa-samudayā sabbe dhammā,||
◦
vedanā sam-osaraṇā sabbe dhammā,||
◦
samādhi-pāmukhā sabbe dhammā,||
◦
sat-ā-dhipateyyā sabbe dhammā,||
◦
paññuttarā sabbe dhammā,||
◦
vimutti-sārā sabbe dhammā,||
◦
amato-gadhā sabbe dhammā,||
◦
Nibbāna-pariyosānā sabbe dhammā' ti.
Evaṁ puṭṭhā tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthā" ti.