Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 58

Mūlaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:

'Kiṁ-mūlaka āavuso sabbe dhammā,||

kiṁ-sambhavā sabbe dhammā,||

kiṁ-samudayā sabbe dhammā,||

kiṁ-sam-osaraṇā sabbe dhammā,||

kiṁ-pamukhā sabbe dhammā,||

kiṁ-ādhipateyyā sabbe dhammā,||

kiṁ-uttarā sabbe dhammā,||

kiṁ-sārā sabbe dhammā,||

kiṁ-ogadhā sabbe dhammā,||

kiṁ-pariyosānā sabbe dhammā' ti.

Evaṁ puṭṭhā tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ kinti vyākareyyāthā" ti?

"Bhagavaṁ-mūlakā no bhante dhammā Bhagavaṁ-nettikā Bhagavaṁ-paṭisaraṇā.|| ||

Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī" ti.

"Tena hi bhikkhave suṇātha sādhukaṁ manasi-karotha, bhāsissāmī" ti.

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca: —

 

§

 

2. "Sace bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:

'Kiṁ-mūlaka āavuso sabbe dhammā,||

kiṁ-sambhavā sabbe dhammā,||

kiṁ-samudayā sabbe dhammā,||

kiṁ-sam-osaraṇā [107] sabbe dhammā,||

kiṁ-pamukhā sabbe dhammā,||

kiṁ-ādhipateyyā sabbe dhammā,||

kiṁ-uttarā sabbe dhammā,||

kiṁ-sārā sabbe dhammā,||

kiṁ-ogadhā sabbe dhammā,||

kiṁ-pariyosānā sabbe dhammā' ti.

'Chanda-mūlakā āavuso sabbe dhammā,||

mana-sikāra-sambhavā sabbe dhammā,||

phassa-samudayā sabbe dhammā,||

vedanā sam-osaraṇā sabbe dhammā,||

samādhi-pāmukhā sabbe dhammā,||

sat-ā-dhipateyyā sabbe dhammā,||

paññuttarā sabbe dhammā,||

vimutti-sārā sabbe dhammā,||

amato-gadhā sabbe dhammā,||

Nibbāna-pariyosānā sabbe dhammā' ti.

Evaṁ puṭṭhā tumhe bhikkhave tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthā" ti.

 


Contact:
E-mail
Copyright Statement