Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga
Sutta 79
Āghāta-Vatthu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dasa yimāni bhikkhave āghāta-vatthūni.|| ||
Katamāni dasa?|| ||
[1] 'Anattham me acarī' ti āghātaṁ bandhati.|| ||
[2] 'Anattam me caratī' ti āghātaṁ bandhati.|| ||
[3] 'Anattham me carissatī' ti āghātaṁ bandhati.|| ||
[4] 'Piyassa me manāpassa anatthaṁ acari' ti āghātaṁ bandhati.|| ||
[5] 'Piyassa me manāpassa anatthaṁ caratī' ti āghātaṁ bandhati.|| ||
[6] 'Piyassa me manāpassa anatthaṁ carissatī' ti āghātaṁ bandhati.|| ||
[7] 'Appiyassa me amanāpassa atthaṁ acari' ti āghātaṁ bandhati.|| ||
[8] 'Appiyassa me amanāpassa atthaṁ caratī' ti āghātaṁ bandhati.|| ||
[9] 'Appiyassa me amanāpassa atthaṁ carissatī' ti āghātaṁ bandhati.|| ||
[10] Aṭṭhāne ca kuppati.|| ||
Imāni kho bhikkhave dasa āghāta-vatthūnī" ti.|| ||