Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga
Sutta 98
Thera Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dasahi bhikkhave dhammehi samannāgato thero bhikkhu yassaṁ yassaṁ disāyaṁ viharati,||
phāsuyeva viharati.|| ||
§
Katamehi dasahi?|| ||
Thero hoti||
rattaññū cira-pabba-jito.|| ||
■
Sīlavā hoti||
pātimonkha-saṁvara saṁvuto viharati||
ācāra-gocara sampanno||
aṇumattesu vajjse bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||
■
Bahu-s-suto hoti||
suta-dharo suta-sannī-cayo||
ye te Dhammā ādi kalyāṇā||
majjhe kalyāṇā||
pariyosāna kalyāṇā sātthaṁ||
savyañ janaṁ kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā,||
manas-ā-nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā.|| ||
■
Ubhayāni kho pan'assa Pātimokkhāni vitthārena svāgatāni honti||
su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anuvyañjanaso.|| ||
■
Adhikaraṇa samuppāda-vūpasama-kusalo hoti.|| ||
■
Dhamma-kāmo hoti piya-samudācāro,||
abhidhamme abhivinaye uḷāra-pāmujjo,|| ||
■
Santuṭṭho hoti||
itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||
■
Pāsādiko hoti||
abhikkante paṭikkante||
susaṁvuto antaraghare pi nisajjāya.|| ||
■
Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ||
diṭṭha-dhamma-sukha-vihārānaṁ||
nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||
■
Āsavānañ ca khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
Imehi kho bhikkhave dasahi dhammehi samannāgato thero bhikkhu yassaṁ yassaṁ disāyaṁ viharati phāsuyeva viharatī" ti.|| ||