Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 1

Kim Atthiya? Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[311]

[1][pts][than][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā,||
Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando||
yena Bhagavā||
ten'upasaṅkami||
upasaṅkamitvā Bhagavantaṁ,||
abhivādetvā,||
eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho||
āyasmā Ānando||
Bhagavantaṁ etad avoca:|| ||

"Kim-atthiyāni, bhante,||
kusalāni sīlāni,||
kim-ānisaṁsānī" ti?|| ||

"Avi-p-paṭisār'atthāni||
kho Ānanda||
kusalāni sīlāni||
avi-p-paṭisārānisaṁsānī" ti.|| ||

"Avi-p-paṭisāro pana, bhante,||
kim-atthiyo||
kim-ānisaṁso" ti?|| ||

"Avi-p-paṭisāro kho, Ānanda,||
pāmujjāttho||
pāmujjānisaṁso" ti.|| ||

"Pāmujjaṁ pana, bhante,||
kim-atthiyaṁ||
kim-ānisaṁsan" ti?|| ||

"Pāmujjaṁ kho, Ānanda,||
pītatthaṁ||
pītānisaṁsaṁ" ti.|| ||

"Pīti pana, bhante,||
kim-atthiyā||
kim-ānisaṁsā" ti?|| ||

"Pīti kho, Ānanda,||
pa-s-saddh'atthā||
passaddhā-nisaṁsā" ti.|| ||

"Passaddhi pana, bhante,||
kim-atthiyā||
kim-ānisaṁsā" ti?|| ||

"Passaddhi kho, Ānanda,||
sukhatthā||
sukhānisaṁsā" ti.|| ||

"Sukhaṁ pana, bhante,||
kim-atthiyaṁ||
,kim-ānisaṁsan" ti?|| ||

"Sukhaṁ kho, Ānanda,||
samādhatthaṁ||
samādhā-nisaṁsaṁ" ti.|| ||

"Samādhi pana, bhante,||
kim-attho||
kim-ānisaṁso" ti?|| ||

"Samādhi kho, Ānanda,||
yathā-bhūta-ñāṇa-dassanattho||
yathā-bhūta-ñāṇa-dassanānisaṁso" ti.|| ||

"Yathā-bhūta-ñāṇa-dassanaṁ pana, bhante,||
kim-atthiyaṁ||
kim-ānisaṁsan" ti?|| ||

"Yathā-bhūta-ñāṇa-dassanaṁ kho, Ānanda,||
nibbindanatthaṁ||
nibbidā-nisaṁsaṁ" ti.|| ||

"Nibbidā pana, bhante,||
kim-attho||
kim-ānisaṁso" ti?|| ||

"Nibbidā kho, Ānanda,||
virāgathā||
[312] virāgā-nisaṁsā" ti.|| ||

"Virāgo pana, bhante,||
kim-atthiyo||
kim-ānisaṁso." ti?|| ||

"Virāgo kho, Ānanda,||
vimutti-ñāṇa-dassanattho||
vimutti-ñāṇa-dassanānisaṁso.|| ||

 

 

Iti kho, Ānanda,||
kusalāni sīlāni||
avi-p-paṭisāra-t-thāni||
avi-p-paṭisārānisaṁsāni;

avi-p-paṭisāro||
pāmujjattho||
pāmujjānisaṁso;

pāmujjaṁ||
pītatthaṁ||
pītānisaṁsaṁ;

pīti||
pa-s-saddh'atthā||
passaddhā-nisaṁsā;

passaddhi||
sukhatthā||
sukhānisaṁsā;

sukhaṁ||
samādhatthaṁ||
samādhā-nisaṁsaṁ;

samādhi||
yathā-bhūta-ñāṇa-dassanattho||
yathā-bhūta-ñāṇa-dassanānisaṁso;

yathā-bhūta-ñāṇa-dassanā||
nibbindatthaṁ||
nibbidā-nisaṁsaṁ;

nibbidā||
virāgatthā||
virāgā-nisaṁsā;

virāgo||
vimutti-ñāṇa-dassanattho||
vimutti-ñāṇa-dassanānisaṁso.|| ||

Iti kho, Ānanda,||
kusalāni sīlāni||
anupubbena||
aggāya parentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement