Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 1
Kim Atthiya? Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā,||
Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānando||
yena Bhagavā||
ten'upasaṅkami||
upasaṅkamitvā Bhagavantaṁ,||
abhivādetvā,||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
āyasmā Ānando||
Bhagavantaṁ etad avoca:|| ||
"Kim-atthiyāni, bhante,||
kusalāni sīlāni,||
kim-ānisaṁsānī" ti?|| ||
"Avi-p-paṭisār'atthāni||
kho Ānanda||
kusalāni sīlāni||
avi-p-paṭisārānisaṁsānī" ti.|| ||
"Avi-p-paṭisāro pana, bhante,||
kim-atthiyo||
kim-ānisaṁso" ti?|| ||
"Avi-p-paṭisāro kho, Ānanda,||
pāmujjāttho||
pāmujjānisaṁso" ti.|| ||
"Pāmujjaṁ pana, bhante,||
kim-atthiyaṁ||
kim-ānisaṁsan" ti?|| ||
"Pāmujjaṁ kho, Ānanda,||
pītatthaṁ||
pītānisaṁsaṁ" ti.|| ||
"Pīti pana, bhante,||
kim-atthiyā||
kim-ānisaṁsā" ti?|| ||
"Pīti kho, Ānanda,||
pa-s-saddh'atthā||
passaddhā-nisaṁsā" ti.|| ||
"Passaddhi pana, bhante,||
kim-atthiyā||
kim-ānisaṁsā" ti?|| ||
"Passaddhi kho, Ānanda,||
sukhatthā||
sukhānisaṁsā" ti.|| ||
"Sukhaṁ pana, bhante,||
kim-atthiyaṁ||
,kim-ānisaṁsan" ti?|| ||
"Sukhaṁ kho, Ānanda,||
samādhatthaṁ||
samādhā-nisaṁsaṁ" ti.|| ||
"Samādhi pana, bhante,||
kim-attho||
kim-ānisaṁso" ti?|| ||
"Samādhi kho, Ānanda,||
yathā-bhūta-ñāṇa-dassanattho||
yathā-bhūta-ñāṇa-dassanānisaṁso" ti.|| ||
"Yathā-bhūta-ñāṇa-dassanaṁ pana, bhante,||
kim-atthiyaṁ||
kim-ānisaṁsan" ti?|| ||
"Yathā-bhūta-ñāṇa-dassanaṁ kho, Ānanda,||
nibbindanatthaṁ||
nibbidā-nisaṁsaṁ" ti.|| ||
"Nibbidā pana, bhante,||
kim-attho||
kim-ānisaṁso" ti?|| ||
"Nibbidā kho, Ānanda,||
virāgathā||
[312] virāgā-nisaṁsā" ti.|| ||
"Virāgo pana, bhante,||
kim-atthiyo||
kim-ānisaṁso." ti?|| ||
"Virāgo kho, Ānanda,||
vimutti-ñāṇa-dassanattho||
vimutti-ñāṇa-dassanānisaṁso.|| ||
■
Iti kho, Ānanda,||
kusalāni sīlāni||
avi-p-paṭisāra-t-thāni||
avi-p-paṭisārānisaṁsāni;
avi-p-paṭisāro||
pāmujjattho||
pāmujjānisaṁso;
pāmujjaṁ||
pītatthaṁ||
pītānisaṁsaṁ;
pīti||
pa-s-saddh'atthā||
passaddhā-nisaṁsā;
passaddhi||
sukhatthā||
sukhānisaṁsā;
sukhaṁ||
samādhatthaṁ||
samādhā-nisaṁsaṁ;
samādhi||
yathā-bhūta-ñāṇa-dassanattho||
yathā-bhūta-ñāṇa-dassanānisaṁso;
yathā-bhūta-ñāṇa-dassanā||
nibbindatthaṁ||
nibbidā-nisaṁsaṁ;
nibbidā||
virāgatthā||
virāgā-nisaṁsā;
virāgo||
vimutti-ñāṇa-dassanattho||
vimutti-ñāṇa-dassanānisaṁso.|| ||
Iti kho, Ānanda,||
kusalāni sīlāni||
anupubbena||
aggāya parentī" ti.|| ||