Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 2
Na Cetanā-Karaṇīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] "Sīla-vato, bhikkhave,||
sīla-samapannassa||
na cetanāya karaṇīyaṁ:|| ||
'Avi-p-paṭisāro me uppajjatū' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ sīla-vato||
sīla-sampannassa||
avi-p-paṭisāro uppajjati.|| ||
■
Avi-p-paṭisārissa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Pāmujjaṁ me uppajjatū' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ avi-p-paṭisārissa||
pāmujjaṁ uppajjati.|| ||
■
Pamuditassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Pīti me uppajjatū' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ pamuditassa||
pīti uppajjati.|| ||
■
Pītamanassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Kāyo me passambhatū' ti.|| ||
Dhammatā esā, bhikkhave,||
pītamanassa||
kāyo passambhati.|| ||
■
Passaddha-kāyassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Sukhaṁ vediyāmī' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ passaddha-kāyo||
sukhaṁ vediyati.|| ||
■
Sukhino, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Cittaṁ me samādhīyatū' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ sukhino||
cittaṁ samādhiyati.|| ||
■
Samāhitassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Yathā-bhūtaṁ pajānāmi passāmī' ti.|| ||
Dhammatā [313] esā, bhikkhave,||
yaṁ samāhito||
yathā-bhūtaṁ pajānāti passati.|| ||
■
Yathā-bhūtaṁ, bhikkhave, jānato passato||
na cetanāya kāraṇīyaṁ:|| ||
'Nibbindāmī' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ yathā-bhūtaṁ jānaṁ passaṁ||
nibbindati.|| ||
■
Nibbinnassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Virajjāmī' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ nibbinno||
virajjati.|| ||
■
Virattassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||
'Vimutti-ñāṇa-dassanaṁ sacchi-karomī' ti.|| ||
Dhammatā esā, bhikkhave,||
yaṁ viratto||
vimutti-ñāṇa-dassanaṁ sacchi-karoti.|| ||
■
Iti kho, bhikkhave,||
virāgo||
vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassanānisaṁso;
nibbidā||
virāgatthā,||
virāgānisaṁsā;
yathā-bhūta-ñāṇa-dassanaṁ||
nibbidatthaṁ||
nibbidānisaṁsaṁ;
samādhi||
yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassanānisaṁso;
sukhaṁ||
samādhatthaṁ,||
samādhā-nisaṁsaṁ;
passaddhi||
sukhatthā,||
sukhānisaṁsā;
pīti||
passaddhatthā,||
passaddhā-nisaṁsā;
pāmujjaṁ||
pītatthaṁ.||
pītānisaṁsaṁ;
avi-p-paṭisāro||
pāmujjattho,||
pāmujjānisaṁso;
kusalāni sīlāni||
avi-p-paṭisāratthāni,||
avi-p-paṭisārānisaṁsāni.|| ||
Iti kho, bhikkhave,||
dhammā ca dhamme||
abhisandenti.|| ||
Dhammā ca dhamme||
paripūrenti||
a-pāra-apāraṅgamanāyā" ti.|| ||