Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 2

Na Cetanā-Karaṇīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[312]

[1][pts][than][olds] "Sīla-vato, bhikkhave,||
sīla-samapannassa||
na cetanāya karaṇīyaṁ:|| ||

'Avi-p-paṭisāro me uppajjatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ sīla-vato||
sīla-sampannassa||
avi-p-paṭisāro uppajjati.|| ||

Avi-p-paṭisārissa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Pāmujjaṁ me uppajjatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ avi-p-paṭisārissa||
pāmujjaṁ uppajjati.|| ||

Pamuditassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Pīti me uppajjatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ pamuditassa||
pīti uppajjati.|| ||

Pītamanassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Kāyo me passambhatū' ti.|| ||

Dhammatā esā, bhikkhave,||
pītamanassa||
kāyo passambhati.|| ||

Passaddha-kāyassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Sukhaṁ vediyāmī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ passaddha-kāyo||
sukhaṁ vediyati.|| ||

Sukhino, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Cittaṁ me samādhīyatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ sukhino||
cittaṁ samādhiyati.|| ||

Samāhitassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Yathā-bhūtaṁ pajānāmi passāmī' ti.|| ||

Dhammatā [313] esā, bhikkhave,||
yaṁ samāhito||
yathā-bhūtaṁ pajānāti passati.|| ||

Yathā-bhūtaṁ, bhikkhave, jānato passato||
na cetanāya kāraṇīyaṁ:|| ||

'Nibbindāmī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ yathā-bhūtaṁ jānaṁ passaṁ||
nibbindati.|| ||

Nibbinnassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Virajjāmī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ nibbinno||
virajjati.|| ||

Virattassa, bhikkhave,||
na cetanāya karaṇīyaṁ:|| ||

'Vimutti-ñāṇa-dassanaṁ sacchi-karomī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṁ viratto||
vimutti-ñāṇa-dassanaṁ sacchi-karoti.|| ||

 

 

Iti kho, bhikkhave,||
virāgo||
vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassanānisaṁso;

nibbidā||
virāgatthā,||
virāgānisaṁsā;

yathā-bhūta-ñāṇa-dassanaṁ||
nibbidatthaṁ||
nibbidānisaṁsaṁ;

samādhi||
yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassanānisaṁso;

sukhaṁ||
samādhatthaṁ,||
samādhā-nisaṁsaṁ;

passaddhi||
sukhatthā,||
sukhānisaṁsā;

pīti||
passaddhatthā,||
passaddhā-nisaṁsā;

pāmujjaṁ||
pītatthaṁ.||
pītānisaṁsaṁ;

avi-p-paṭisāro||
pāmujjattho,||
pāmujjānisaṁso;

kusalāni sīlāni||
avi-p-paṭisāratthāni,||
avi-p-paṭisārānisaṁsāni.|| ||

Iti kho, bhikkhave,||
dhammā ca dhamme||
abhisandenti.|| ||

Dhammā ca dhamme||
paripūrenti||
a-pāra-apāraṅgamanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement