Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 6
Vyasana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] "Yo so, bhikkhave,||
bhikkhu akkosaka-paribhāsako||
ariy'ūpavādī||
sabrahma-cārīnaṁ||
aṭṭhānam etaṁ anavakāso||
yaṁ so ekādasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ.||
na niga-c-cheyya.|| ||
§
Katamesaṁ ekā-dasannaṁ?
2. [1] Anadhigataṁ nādhigacchati;||
[2] adhigatā parihāyati;||
[3] Sad'Dhammassa na vodāyati;||
[4] Sad'Dhammesu vā adhimāniko hoti;||
[5] anabhirato vā Brahma-cariyaṁ carati;||
[6] aññataraṁ vā [318] saṅkiliṭṭhaṁ āpattiṁ āpajjati;||
[7] sikkhaṁ vā paccakkhāya hīnāy-āvattati;||
[8] gāḷhaṁ vā rog'ātaṅkaṁ phusati;||
[9] ummādaṁ vā pāpuṇāti citta-k-khepaṁ;||
[10] sammūḷho kālaṁ karoti;||
[11] kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
§
Yo so, bhikkhave,||
bhikkhu akkosaka-paribhāsako||
ariy'ūpavādī||
sabrahma-cārīnaṁ||
aṭṭhānam etaṁ anavakāso||
yaṁ so ekādasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ" ti.|| ||