Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 6

Vyasana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[317]

[1][pts][olds] "Yo so, bhikkhave,||
bhikkhu akkosaka-paribhāsako||
ariy'ūpavādī||
sabrahma-cārīnaṁ||
aṭṭhānam etaṁ anavakāso||
yaṁ so ekādasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ.||
na niga-c-cheyya.|| ||

 

§

 

Katamesaṁ ekā-dasannaṁ?

2. [1] Anadhigataṁ nādhigacchati;||
[2] adhigatā parihāyati;||
[3] Sad'Dhammassa na vodāyati;||
[4] Sad'Dhammesu vā adhimāniko hoti;||
[5] anabhirato vā Brahma-cariyaṁ carati;||
[6] aññataraṁ vā [318] saṅkiliṭṭhaṁ āpattiṁ āpajjati;||
[7] sikkhaṁ vā paccakkhāya hīnāy-āvattati;||
[8] gāḷhaṁ vā rog'ātaṅkaṁ phusati;||
[9] ummādaṁ vā pāpuṇāti citta-k-khepaṁ;||
[10] sammūḷho kālaṁ karoti;||
[11] kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

 

§

 

Yo so, bhikkhave,||
bhikkhu akkosaka-paribhāsako||
ariy'ūpavādī||
sabrahma-cārīnaṁ||
aṭṭhānam etaṁ anavakāso||
yaṁ so ekādasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ" ti.|| ||

 


Contact:
E-mail
Copyright Statement