Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 8
Saññā-Manasikārā Suttaṁ (b)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][olds] Atha kho āyasmā Ānando||
Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā [320] padakkhiṇaṁ katvā||
yen'āyasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Sāriputtena saddhim sammodi;||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā ekamantam nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
āyasmā Ānando āyasmantaṁ Sāriputtaṁ||
etad avoca:|| ||
"Siyā nu kho āvuso Sāriputta bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||
■
"Siyā āvuso, Ānanda,||
bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||
■
"Yathā-kathaṁ panaāvuso Sāriputta siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||
"Idh'āvuso, Ānanda||
bhikkhu evaṁ saññī hoti:|| ||
'Etaṁ santaṁ||
etaṁ paṇītaṁ||
yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan' ti.|| ||
Evaṁ kho Ānanda siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||
■
"Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yatra hi nāma Satthu ca||
sāvakassa ca||
atthena atthaṁ||
vyañjanena vyañjanaṁ||
saṁsandissati samessati||
na viggahissati,||
yad idaṁ aggapadasmiṁ.|| ||
Idān āhaṁ āvuso||
Bhagavantaṁ upasan- [321] kamitvā||
etam atthaṁ apucchiṁ.|| ||
Bhagavā pi me etehi padehi||
etehi vyañjanehi||
etam atthaṁ vyākāsi,||
seyyathā pi āyasmā Sāriputto.|| ||
Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yatra hi nāma Satthu ca||
sāvakassa ca||
atthena atthaṁ||
vyañjanena vyañjanaṁ||
saṁsandissati samessati||
na viggahissati,||
yad idaṁ aggapadasmiṁ." ti.|| ||