Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 9
Saññā-Manasikārā Suttaṁ (c)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][olds] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:
"Siyā nu kho, bhante,||
bhikkhuno tathārūpo samādhi-paṭilābho yathā||
na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya,||
na paralokaṁ manasi kareyya,||
yampidaṁ,||
diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam pi na manasi kareyya;||
manasi ca pana kareyyā" ti?|| ||
"Siyā, Ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ [322] manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya,||
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||
"Yathā kathaṁ pana, bhante,||
siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya,||
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||
"Idh Ānanda, bhikkhu evaṁ manasi karoti:|| ||
'Etaṁ santaṁ||
etaṁ paṇītaṁ||
yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan' ti.|| ||
Evaṁ kho, Ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya,||
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||