Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 9

Saññā-Manasikārā Suttaṁ (c)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[321]

1. [pts][olds] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:

"Siyā nu kho, bhante,||
bhikkhuno tathārūpo samādhi-paṭilābho yathā||
na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya,||
na paralokaṁ manasi kareyya,||
yampidaṁ,||
diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam pi na manasi kareyya;||
manasi ca pana kareyyā" ti?|| ||

"Siyā, Ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ [322] manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya,||
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||

"Yathā kathaṁ pana, bhante,||
siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya,||
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||

"Idh Ānanda, bhikkhu evaṁ manasi karoti:|| ||

'Etaṁ santaṁ||
etaṁ paṇītaṁ||
yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan' ti.|| ||

Evaṁ kho, Ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya,||
na rūpaṁ manasi kareyya,||
na sotaṁ manasi kareyya,||
na saddaṁ manasi kareyya,||
na ghānaṁ manasi kareyya,||
na gandhaṁ manasi kareyya,||
na jivhaṁ manasi kareyya,||
na rasaṁ manasi kareyya,||
na kāyaṁ manasi kareyya,||
na phoṭṭhabbaṁ manasi kareyya,||
na paṭhaviṁ manasi kareyya,||
na āpaṁ manasi kareyya,||
na tejaṁ manasi kareyya,||
na vāyaṁ manasi kareyya,||
na Ākāsānañ-c'āyatanaṁ manasi kareyya,||
na Viññāṇañ-c'āyatanaṁ manasi kareyya,||
na Ākiñ caññ'āyatanaṁ manasi kareyya,||
na nevasaññānāsaññāyatanaṁ manasi kareyya,||
na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya,||
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement