Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 10
Sandha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][than][olds] Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakā- [323] vasathe.|| ||
Atha kho āyasmā Sandho yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Sandhaṁ Bhagavā etad avoca:
2. "Ājānīyajjhāyitaṁ kho Sandha jhāyatha,||
mā khaluṅkajjhāyitaṁ.|| ||
3.Kathañ ca Sandha khaluṅkajjhāyitaṁ hoti?
Assakhaluṅko hi Sandha doṇiyā baddho||
'yavasaṁ yavasan' ti jhāyati.|| ||
Taṁ kissa hetu?|| ||
Na hi Sandha assa-khaluṅkassa doṇiyā,||
baddhassa evaṁ hoti.|| ||
'Kiṁ nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati?|| ||
Kim assāhaṁ patikaromī' ti?|| ||
So doṇiyā baddho||
'yavasaṁ yavasan' ti, jhāyati.|| ||
Evam eva kho Sandha idh'ekacco purisakhaluṅko||
arañña-gato pi||
rukkhakamūla-gato pi||
suññ-ā-gāra-gato pi||
kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāgaparetena.|| ||
Uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So kāma-rāgaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||
Vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||
Uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So vyāpādaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||
Thīna-middha-pariyuṭṭhitena cetasā viharati thīna-middha-paretena.|| ||
Uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So thīna-middhaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||
Uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati uddhacca-kukkuccaparetena.|| ||
Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So uddhacca-kukkuccaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||
Vicikicchā-pariyuṭṭhitena cetasā viharati vicikicchā paretena.|| ||
Uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So vici-kicchaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
[324] nijjhāyati,||
apajjhāyati.|| ||
■
So paṭhavim pi nissāya jhāyati,||
āpam pi nissāya jhāyati,||
tejam pi nissāya jhāyati,||
vāyam pi nissāya jhāyati,||
Ākāsanañ-c'āyatanam pi nissāya jhāyati,||
Viññāṇañ-c'āyatanam pi nissāya jhāyati,||
Ākiñ caññ'āyatanam pi nissāya jhāyati,||
N'eva-saññā-nā-saññ'āyatanam pi nissāya jhāyati,||
idhalokam pi nissāya jhāyati,||
paralokam pi nissāya jhāyati,||
yam p'idaṁ diṭṭhaṁ||
sutaṁ||
mutaṁ||
viññātaṁ||
pattaṁ||
pariyesitaṁ||
anuvicaritaṁ manasā,||
tam pi nissāya jhāyati.|| ||
Evaṁ kho Sandha purisa-khaluṅkajjhāyitaṁ hoti.|| ||
4. Kathañ ca Sandha ājānīyajjhāyitaṁ hoti?|| ||
Bhadro hi Sandha ass-ā-jānīyo doṇiyā baddho na 'yavasaṁ yavasan' ti jhāyati.|| ||
Taṁ kissa hetu?|| ||
Bhadrassa hi Sandha ass-ā-jānīyassa doṇiyā baddhassa evaṁ hoti:|| ||
'Kiṁ nu kho maṁ ajja assa-damma-sārathi kāraṇaṁ kāressati?||| ||
Kim assāhaṁ patikaromī' ti?|| ||
So doṇiyā baddho na||
'yavasaṁ yavasan' ti jhāyati.|| ||
Bhadro hi Sandha ass-ā-jānīyo||
yathā iṇaṁ||
yathā baddhaṁ||
yathā jāniṁ||
yathā kaliṁ,||
evaṁ patodassa ajjhoharaṇaṁ samanupassati.|| ||
Evam eva kho Sandha bhadro purisājānīyo arañña-gato pi||
rukkha-mūla-gato pi||
suññ-ā-gāra-gato pi||
na kāma-rāga-pariyuṭṭhitena cetasā viharati||
na kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Na vyāpāda-pariyuṭṭhitena cetasā viharati||
na vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.
Na thīna-middha-pariyuṭṭhitena cetasā viharati||
na thīna-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
na uddhacca-kukkucca-paretena,||
uppannāya ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
Na vicikicchā-pariyuṭṭhitena cetasā viharati||
na vicikicchā paretena,||
uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||
So n'eva paṭhaviṁ nissāya jhāyati.|| ||
Na āpaṁ nissāya jhāyati,||
na tejaṁ nissāya jhāyati,||
na vāyaṁ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṁ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṁ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṁ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṁ nissāya jhāyati,||
na [325] idhalokaṁ nissāya jhāyati,||
na paralokaṁ nissāya jhāyati.|| ||
Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā.|| ||
Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||
Evaṁ jhāyiñ ca pana Sandha bhadraṁ purisājānīyaṁ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā va namassanti:
Namo te purisājañña||
namo te purisuttama|| ||
Yassa te nābhijānāma||
yam pi nissāya jhāyasī ti.|| ||
5.Evaṁ vutte āyasmā Sandho Bhagavantaṁ etad avoca:
'Kathaṁ jhāyī pana bhante bhadro purisajānīyo jhāyati?||
So n'eva paṭhaviṁ nissāya jhāyati,||
na āpaṁ nissāya jhāyati,||
na tejaṁ nissāya jhāyati,||
na vāyaṁ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṁ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṁ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṁ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṁ nissāya jhāyati,||
na idhalokaṁ nissāya jhāyati,||
na paralokaṁ nissāya jhāyati.|| ||
Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā.|| ||
Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||
Kathaṁ jhāyiñ ca pana bhante bhadraṁ purisajānīyaṁ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā'va namassanti:
Namo te purisājañña||
namo te purisuttama|| ||
Yassa te nābhijānāma||
yam pi nissāya jhāyasī ti.|| ||
6. Idha Sandha bhadrassa purisajānīyassa||
paṭhaviyā paṭhavi-saññā vibhūtā hoti,||
āpasmiṁ āposaññā vibhūtā hoti,||
tejasmiṁ tejosaññā vibhūtā hoti,||
vāyasmiṁ vāyosaññā vibhūtā hoti,||
Ākāsānañ-c'āyatane Ākāsanañ-c'āyatanasaññā vibhūtā hoti,||
viññāṇacāyatane Viññāṇañ-c'āyatanasaññā||
[326] vibhūtā hoti,||
Ākiñ caññ'āyatane Ākiñ caññ'āyatanasaññā vibhūtā hoti,||
N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatanasaññā vibhūtā hoti,||
idha loke idhalokasaññā vibhūtā hoti,||
para-loke paralokasaññā vibhūtā hoti.|| ||
Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tatrāpi saññā vibhūtā hoti.|| ||
Evaṁ jhāyī kho Sandha bhadro purisajānīyo n'eva paṭhaviṁ nissāya jhāyati,||
na āpaṁ nissāya jhāyati,||
na tejaṁ nissāya jhāyati,||
na vāyaṁ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṁ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṁ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṁ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṁ nissāya jhāyati,||
na idhalokaṁ nissāya jhāyati,||
na paralokaṁ nissāya jhāyati.|| ||
Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā.|| ||
Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||
Evaṁ jhāyiñ ca pana Sandha bhadraṁ purisājānīyaṁ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā'va namassanti:
Namo te purisājañña||
na mo te purisuttama|| ||
Yassa tenābhijānāma||
yam pi nissāya jhāyasī" ti.|| ||