Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 10

Sandha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[322]

1. [pts][than][olds] Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakā- [323] vasathe.|| ||

Atha kho āyasmā Sandho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Sandhaṁ Bhagavā etad avoca:

2. "Ājānīyajjhāyitaṁ kho Sandha jhāyatha,||
mā khaluṅkajjhāyitaṁ.|| ||

3.Kathañ ca Sandha khaluṅkajjhāyitaṁ hoti?

Assakhaluṅko hi Sandha doṇiyā baddho||
'yavasaṁ yavasan' ti jhāyati.|| ||

Taṁ kissa hetu?|| ||

Na hi Sandha assa-khaluṅkassa doṇiyā,||
baddhassa evaṁ hoti.|| ||

'Kiṁ nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati?|| ||

Kim assāhaṁ patikaromī' ti?|| ||

So doṇiyā baddho||
'yavasaṁ yavasan' ti, jhāyati.|| ||

Evam eva kho Sandha idh'ekacco purisakhaluṅko||
arañña-gato pi||
rukkhakamūla-gato pi||
suññ-ā-gāra-gato pi||
kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāgaparetena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||

So kāma-rāgaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||

So vyāpādaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Thīna-middha-pariyuṭṭhitena cetasā viharati thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||

So thīna-middhaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati uddhacca-kukkuccaparetena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||

So uddhacca-kukkuccaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Vicikicchā-pariyuṭṭhitena cetasā viharati vicikicchā paretena.|| ||

Uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||

So vici-kicchaṁ yeva antaraṁ||
karitvā jhāyati,||
pajjhāyati,||
[324] nijjhāyati,||
apajjhāyati.|| ||

So paṭhavim pi nissāya jhāyati,||
āpam pi nissāya jhāyati,||
tejam pi nissāya jhāyati,||
vāyam pi nissāya jhāyati,||
Ākāsanañ-c'āyatanam pi nissāya jhāyati,||
Viññāṇañ-c'āyatanam pi nissāya jhāyati,||
Ākiñ caññ'āyatanam pi nissāya jhāyati,||
N'eva-saññā-nā-saññ'āyatanam pi nissāya jhāyati,||
idhalokam pi nissāya jhāyati,||
paralokam pi nissāya jhāyati,||
yam p'idaṁ diṭṭhaṁ||
sutaṁ||
mutaṁ||
viññātaṁ||
pattaṁ||
pariyesitaṁ||
anuvicaritaṁ manasā,||
tam pi nissāya jhāyati.|| ||

Evaṁ kho Sandha purisa-khaluṅkajjhāyitaṁ hoti.|| ||

 


 

4. Kathañ ca Sandha ājānīyajjhāyitaṁ hoti?|| ||

Bhadro hi Sandha ass-ā-jānīyo doṇiyā baddho na 'yavasaṁ yavasan' ti jhāyati.|| ||

Taṁ kissa hetu?|| ||

Bhadrassa hi Sandha ass-ā-jānīyassa doṇiyā baddhassa evaṁ hoti:|| ||

'Kiṁ nu kho maṁ ajja assa-damma-sārathi kāraṇaṁ kāressati?||| ||

Kim assāhaṁ patikaromī' ti?|| ||

So doṇiyā baddho na||
'yavasaṁ yavasan' ti jhāyati.|| ||

Bhadro hi Sandha ass-ā-jānīyo||
yathā iṇaṁ||
yathā baddhaṁ||
yathā jāniṁ||
yathā kaliṁ,||
evaṁ patodassa ajjhoharaṇaṁ samanupassati.|| ||

Evam eva kho Sandha bhadro purisājānīyo arañña-gato pi||
rukkha-mūla-gato pi||
suññ-ā-gāra-gato pi||
na kāma-rāga-pariyuṭṭhitena cetasā viharati||
na kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Na vyāpāda-pariyuṭṭhitena cetasā viharati||
na vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.

Na thīna-middha-pariyuṭṭhitena cetasā viharati||
na thīna-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
na uddhacca-kukkucca-paretena,||
uppannāya ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

Na vicikicchā-pariyuṭṭhitena cetasā viharati||
na vicikicchā paretena,||
uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ pajānāti.|| ||

So n'eva paṭhaviṁ nissāya jhāyati.|| ||

Na āpaṁ nissāya jhāyati,||
na tejaṁ nissāya jhāyati,||
na vāyaṁ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṁ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṁ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṁ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṁ nissāya jhāyati,||
na [325] idhalokaṁ nissāya jhāyati,||
na paralokaṁ nissāya jhāyati.|| ||

Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā.|| ||

Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||

Evaṁ jhāyiñ ca pana Sandha bhadraṁ purisājānīyaṁ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā va namassanti:

Namo te purisājañña||
namo te purisuttama|| ||

Yassa te nābhijānāma||
yam pi nissāya jhāyasī ti.|| ||

5.Evaṁ vutte āyasmā Sandho Bhagavantaṁ etad avoca:

'Kathaṁ jhāyī pana bhante bhadro purisajānīyo jhāyati?||
So n'eva paṭhaviṁ nissāya jhāyati,||
na āpaṁ nissāya jhāyati,||
na tejaṁ nissāya jhāyati,||
na vāyaṁ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṁ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṁ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṁ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṁ nissāya jhāyati,||
na idhalokaṁ nissāya jhāyati,||
na paralokaṁ nissāya jhāyati.|| ||

Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā.|| ||

Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||

Kathaṁ jhāyiñ ca pana bhante bhadraṁ purisajānīyaṁ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā'va namassanti:

Namo te purisājañña||
namo te purisuttama|| ||

Yassa te nābhijānāma||
yam pi nissāya jhāyasī ti.|| ||

6. Idha Sandha bhadrassa purisajānīyassa||
paṭhaviyā paṭhavi-saññā vibhūtā hoti,||
āpasmiṁ āposaññā vibhūtā hoti,||
tejasmiṁ tejosaññā vibhūtā hoti,||
vāyasmiṁ vāyosaññā vibhūtā hoti,||
Ākāsānañ-c'āyatane Ākāsanañ-c'āyatanasaññā vibhūtā hoti,||
viññāṇacāyatane Viññāṇañ-c'āyatanasaññā||
[326] vibhūtā hoti,||
Ākiñ caññ'āyatane Ākiñ caññ'āyatanasaññā vibhūtā hoti,||
N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatanasaññā vibhūtā hoti,||
idha loke idhalokasaññā vibhūtā hoti,||
para-loke paralokasaññā vibhūtā hoti.|| ||

Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tatrāpi saññā vibhūtā hoti.|| ||

Evaṁ jhāyī kho Sandha bhadro purisajānīyo n'eva paṭhaviṁ nissāya jhāyati,||
na āpaṁ nissāya jhāyati,||
na tejaṁ nissāya jhāyati,||
na vāyaṁ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṁ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṁ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṁ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṁ nissāya jhāyati,||
na idhalokaṁ nissāya jhāyati,||
na paralokaṁ nissāya jhāyati.|| ||

Yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā.|| ||

Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||

Evaṁ jhāyiñ ca pana Sandha bhadraṁ purisājānīyaṁ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā'va namassanti:

Namo te purisājañña||
na mo te purisuttama|| ||

Yassa tenābhijānāma||
yam pi nissāya jhāyasī" ti.|| ||

 


Contact:
E-mail
Copyright Statement