Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga

Sutta 12

Mahānāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

1. [pts][than][olds] Ekaṁ samayaṁ Bhagavā,||
Sakkesu viharati,||
Kapilavatthusmiṁ,||
Nigrodhārāme.|| ||

Tena kho pana samayena||
sambahulā bhikkhu||
Bhagavato cīvira-kammaṁ karonti.|| ||

"Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṁ pakkamissatī" ti.|| ||

Assosi kho Mahānāmo Sakko||
sambahulā kira bhikkhu||
Bhagavato cīvara-kammaṁ karonti.|| ||

"Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṁ pakkamissatī' ti.|| ||

Atha kho Mahānāmo Sakko||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ||
abhivādetvā||
eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho||
Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||

"Sutaṁ me taṁ, bhante,||
sambahulā kira bhikkhu||
Bhagavato cīvara-kammaṁ karonti.|| ||

'Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṁ pakkamissatī' ti.|| ||

Tesaṁ no, bhante,||
nānāvihārehi viharataṁ||
kenassa||
vihārena vihātabban?" ti?|| ||

[329] "Sādhu, sādhu, Mahānāma,||
etaṁ kho Mahānāma,||
tumhākaṁ paṭirūpaṁ kula-puttānaṁ||
yaṁ tumhe Tathāgataṁ||
upasaṅkamitvā puccheyyātha:|| ||

'Tesaṁ no, bhante,||
nānāvihārehi viharataṁ||
kenassa||
vihārena vihātabban?' ti.|| ||

 

 

Saddho kho, Mahānāma, ārādhako hoti,||
no assaddho.|| ||

Āraddha-viriyo ārādhako hoti,||
no kusīto.|| ||

Upatthika-satī ārādhako hoti,||
no muṭṭhas-satī.|| ||

Samāhito ārādhako hoti,||
no asamāhito.|| ||

Paññavā ārādhako hoti,||
no duppañño.|| ||

 

 

Imesu kho tvaṁ, Mahānāma,||
pañcasu dhammesu patiṭṭhāya||
cha dhamme uttariṁ bhāveyyāsi.|| ||

Idha tvaṁ, Mahānāma,||
Tathāgataṁ anussareyyāsi:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Yasmiṁ Mahānāma samaye||
ariya-sāvako Tathāgataṁ anussarati||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||

Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti.|| ||

Tathāgataṁ ārabbha uju-gata-citto||
kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.|| ||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||

Ayaṁ vuccati, Mahānāma,||
ariya-sāvako||
visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno||
Buddh'ānu-s-satiṁ bhāveti.|| ||

 

 

Puna ca paraṁ tvaṁ, Mahānāma,||
Dhammaṁ anussareyyāsi:|| ||

'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Yasmiṁ Mahānāma samaye||
ariya-sāvako Dhammaṁ anussarati||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ [330] cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||

Uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti.|| ||

Dhammaṁ ārabbha uju-gatacitto kho pana, Mahānāma, ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||

Ayaṁ vuccati, Mahānāma,||
ariya-sāvako||
visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sota-samāpanno||
Dhamm'ānu-s-satiṁ bhāveti.|| ||

 

 

Puna ca paraṁ tvaṁ, Mahānāma,||
Saṅghaṁ anussareyyāsi:|| ||

'Supaṭipanno Bhagavato sāvaka-saṅgho,||
ujupaṭipanno Bhagavato sāvaka-saṅgho,||
ñāyapaṭipanno Bhagavato sāvaka-saṅgho,||
sāmīcipaṭipanno Bhagavato sāvaka-saṅgho||
yad idaṁ cattāri purisa-yugāni||
aṭṭha-purisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho||
āhuneyyo,||
pāhuṇeyyo,||
dakkhiṇeyyo añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Yasmiṁ Mahānāma samaye||
ariya-sāvako||
Saṅghaṁ anussarati||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||

Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti.|| ||

Saṅghaṁ ārabbha uju-gatacitto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ,||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||

Ayaṁ vuccati, Mahānāma,||
ariya-sāvako||
visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sota-samāpanno||
Saṅgh'ānu-s-satiṁ bhāveti.|| ||

 

 

Puna ca paraṁ tvaṁ, Mahānāma,||
attano sīlāni anussareyyāsi||
akhaṇḍāni||
acchiddāni||
asabalāni||
akammāsāni||
bhujissāni||
viññūppasatthāni||
aparāmaṭṭhāni||
samādhi-saṁvaṭṭanikāni.|| ||

Yasmiṁ, Mahānāma,||
samaye ariya-sāvako sīlaṁ anussarati,||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na [331] moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||

Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti sīlaṁ ārabbha.|| ||

Ujugatacitto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ,||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vedivayati,||
sukhino||
cittaṁ samādhiyati.|| ||

Ayaṁ vuccati, Mahānāma,||
ariya-sāvako||
visama-gatāya pajāya sampatto viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno||
sīl'ānu-s-satiṁ bhāveti.|| ||

 

 

Puna ca paraṁ tvaṁ, Mahānāma,||
attano cāgaṁ asussareyyāsi:|| ||

'Lābhā vata me,||
su-laddhaṁ vata me,||
yohaṁ macchera-mala-pariyuṭṭhitāya pajāya||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasāmi||
mutta-cāgo,||
payata-pāṇī,||
vossagga-rato||
yā cayogo dāna-saṁvibhāga-rato' ti.|| ||

Yasmiṁ, Mahānāma,||
samaye ariya-sāvako cāgaṁ anussarati||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||

Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti.|| ||

Cāgaṁ ārabbha uju-gata-citto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||

Ayaṁ vuccati, Mahānāma,||
ariya-sāvako||
visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno||
cāg'ānussatiṁ bhāveti.|| ||

 

 

Puna ca paraṁ tvaṁ, Mahānāma,||
devatā anussareyyāsi:|| ||

'Santi devā cātu-m-mahārājikā,||
santi devā Tāvatiṁsā,||
santi devā yāmā,||
santi devā Tusitā santi devā nimmāṇaratino,||
santi devā Paranimmita-vasavattino,||
santi devā brahma-kāyikā,||
santi devā tatuttariṁ.|| ||

Yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha [332] uppannā,||
mayham pi tathā-rūpā saddhā saṁvijjati.|| ||

Yathā-rūpena sīlena||
samannāgatā tā devatā||
ito cutā||
tattha uppannā,||
mayham pi tathā-rūpaṁ sīlaṁ||
saṁvijjati.|| ||

Yathā-rūpena sutena||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpaṁ sutaṁ||
saṁvijjati.|| ||

Yathā-rūpena cāgena||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpo cāgo||
saṁvijjati.|| ||

Yathā-rūpāya paññāya||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpā paññā||
saṁvijjatī' ti.|| ||

Yasmiṁ Mahānāma samaye ariya-sāvako attano ca tāsañca devatānaṁ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññ'ca anussarati,||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||

Ujugatamev'assa tasmiṁ samaye cittaṁ hoti devatā ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako||
labhati attha-vedaṁ,||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||

Ayaṁ vuccati, Mahānāma,||
ariya-sāvako||
visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno||
devat'ānussatiṁ bhāveti' ti.|| ||

 


Contact:
E-mail
Copyright Statement