Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga
Sutta 13
Dutiya Mahānāma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][than][olds] Ekaṁ samayaṁ Bhagavā,||
Sakkesu viharati||
Kapilavatthusmiṁ||
Nigrodhārāme.|| ||
Tena kho pana samayena Mahānāmo Sakko||
gilānā vuṭṭhito hoti||
acira-vuṭṭhito gelaññā.|| ||
Tena kho pana samayena sambahulā bhikkhu||
Bhagavato cīvira-kammaṁ karonti.|| ||
"Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī" ti.|| ||
Assosi kho Mahānāmo Sakko||
sambahulā kira bhikkhu||
Bhagavato cīvara-kammaṁ karonti.|| ||
"Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṁ pakkamissatī' ti.|| ||
Atha kho Mahānāmo Sakko||
yena Bhagavā ten'upasaṅkami.|| ||
[333] Upasaṅkamitvā Bhagavantaṁ||
abhivādetvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||
"Sutaṁ me taṁ, bhante,||
sambahulā kira bhikkhu||
Bhagavato cīvara-kammaṁ karonti.|| ||
'Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṁ pakkamissatī' ti.|| ||
Tesaṁ no, bhante,||
nānāvihārehi viharataṁ||
kenassa||
vihārena vihātabban?" ti?
"Sādhu, sādhu, Mahānāma,||
etaṁ kho Mahānāma,||
tumhākaṁ paṭirūpaṁ kula-puttānaṁ||
yaṁ tumhe Tathāgataṁ||
upasaṅkamitvā puccheyyātha:
'Tesaṁ no, bhante,||
nānāvihārehi viharataṁ||
kenassa||
vihārena vihātabban?' ti.|| ||
■
Saddho kho, Mahānāma, ārādhako hoti,||
no assaddho.|| ||
Āraddha-viriyo ārādhako hoti,||
no kusīto.|| ||
Upatthika-satī ārādhako hoti,||
no muṭṭhas-satī.|| ||
Samāhito ārādhako hoti,||
no asamāhito.|| ||
Paññavā ārādhako hoti,||
no duppañño.|| ||
■
Imesu kho tvaṁ, Mahānāma,||
pañcasu dhammesu patiṭṭhāya||
cha dhamme uttariṁ bhāveyyāsi.|| ||
Idha tvaṁ, Mahānāma,||
Tathāgataṁ anussareyyāsi:
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Yasmiṁ Mahānāma samaye||
ariya-sāvako Tathāgataṁ anussarati||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||
Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti.|| ||
Tathāgataṁ ārabbha uju-gata-citto||
kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.
Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||
Imaṁ kho tvaṁ Mahānāma Buddh'ānussatiṁ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṁ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṁ ajjhāvasanto pi bhāveyyāsi.|| ||
■
Puna ca paraṁ tvaṁ, Mahānāma,||
Dhammaṁ anussareyyāsi:
'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Yasmiṁ Mahānāma samaye||
ariya-sāvako Dhammaṁ anussarati||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ [330] cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||
Uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti.|| ||
Dhammaṁ ārabbha uju-gatacitto kho pana, Mahānāma, ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.||||
Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||
Imaṁ kho tvaṁ Mahānāma Dhamm'ānussatiṁ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṁ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṁ ajjhāvasanto pi bhāveyyāsi.|| ||
■
Puna ca paraṁ tvaṁ, Mahānāma,||
Saṅghaṁ anussareyyāsi:
'Supaṭipanno Bhagavato sāvaka-saṅgho,||
ujupaṭipanno Bhagavato sāvaka-saṅgho,||
ñāyapaṭipanno Bhagavato sāvaka-saṅgho,||
sāmīcipaṭipanno Bhagavato sāvaka-saṅgho||
yad idaṁ cattāri purisa-yugāni||
aṭṭha-purisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho||
āhuneyyo,||
pāhuṇeyyo,||
dakkhiṇeyyo añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Yasmiṁ, Mahānāma,||
samaye ariya-sāvako saṅgho anussarati,||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na [331] moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||
Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti sīlaṁ ārabbha.|| ||
Ujugatacitto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ,||
pamuditassa||
pīti||
jāyati.||||
Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vedivayati,||
sukhino||
cittaṁ samādhiyati.|| ||
Imaṁ kho tvaṁ Mahānāma Saṅgh'ānussatiṁ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṁ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṁ ajjhāvasanto pi bhāveyyāsi.|| ||
■
Puna ca paraṁ tvaṁ, Mahānāma,||
attano sīlāni anussareyyāsi||
akhaṇḍāni||
acchiddāni||
asabalāni||
akammāsāni||
bhujissāni||
viññūppasatthāni||
aparāmaṭṭhāni||
samādhi-saṁvaṭṭanikāni.|| ||
Yasmiṁ, Mahānāma,||
samaye ariya-sāvako sīlaṁ anussarati,||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||
Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti sīlaṁ ārabbha.|| ||
Ujugatacitto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ,||
pamuditassa||
pīti||
jāyati.||||
Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vedivayati,||
sukhino||
cittaṁ samādhiyati.|| ||
Imaṁ kho tvaṁ Mahānāma sil'ānussatiṁ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṁ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṁ ajjhāvasanto pi bhāveyyāsi.|| ||
■
Puna ca paraṁ tvaṁ, Mahānāma,||
attano cāgaṁ asussareyyāsi:|| ||
'Lābhā vata me,||
su-laddhaṁ vata me,||
yohaṁ macchera-mala-pariyuṭṭhitāya pajāya||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasāmi||
mutta-cāgo,||
payata-pāṇī,||
vossagga-rato||
yā cayogo dāna-saṁvibhāga-rato' ti.|| ||
Yasmiṁ, Mahānāma,||
samaye ariya-sāvako cāgaṁ anussarati||
nev'assa tasmiṁ samaye||
rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||
Ujugatam ev'assa tasmiṁ samaye cittaṁ hoti.|| ||
Cāgaṁ ārabbha uju-gata-citto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṁ||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.||||
Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.|| ||
Imaṁ kho tvaṁ Mahānāma cāg'ānussatiṁ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṁ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṁ ajjhāvasanto pi bhāveyyāsi.|| ||
■
Puna ca paraṁ tvaṁ, Mahānāma,||
devatā anussareyyāsi:|| ||
'Santi devā cātu-m-mahārājikā,||
santi devā Tāvatiṁsā,||
santi devā yāmā,||
santi devā Tusitā santi devā nimmāṇaratino,||
santi devā Paranimmita-vasavattino,||
santi devā brahma-kāyikā,||
santi devā tatuttariṁ.|| ||
Yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha [332] uppannā,||
mayham pi tathā-rūpā saddhā saṁvijjati.|| ||
Yathā-rūpena sīlena||
samannāgatā tā devatā||
ito cutā||
tattha uppannā,||
mayham pi tathā-rūpaṁ sīlaṁ||
saṁvijjati.|| ||
Yathā-rūpena sutena||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpaṁ sutaṁ||
saṁvijjati.|| ||
Yathā-rūpena cāgena||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpo cāgo||
saṁvijjati.|| ||
Yathā-rūpāya paññāya||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpā paññā||
saṁvijjatī' ti.|| ||
Yasmiṁ Mahānāma samaye ariya-sāvako attano ca tāsañca devatānaṁ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññ'ca anussarati,||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti.|| ||
Ujugatamev'assa tasmiṁ samaye cittaṁ hoti devatā ārabbha.|| ||
Ujugata-citto kho pana Mahānāma ariya-sāvako||
labhati attha-vedaṁ,||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ||
pāmujjaṁ||
pamuditassa||
pīti||
jāyati.||||
Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino||
cittaṁ samādhiyati.||||
Imaṁ kho tvaṁ Mahānāma devat'ānu-s-satiṁ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṁ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṁ ajjhāvasanto pi bhāveyyāsīti.|| ||