Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 14

Nandiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[334]

1. [pts] Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme tena kho pana samayena Bhagavā Sāvatthiyaṃ vassāvāsaṃ upagantukāmo hoti.|| ||

Assosi kho Nandiyo Sakko:

"Bhagavā kira Sāvatthiyaṃ vassāvāsaṃ upagantukāmo" ti.|| ||

Atha kho Nandiyassa [335] Sakkassa etad ahosi:|| ||

"Yan nūnāham pi Sāvatthiyaṃ vassāvāsaṃ upagaccheyyaṃ,||
tattha kammantaṃ yeva adhiṭṭhahissāmi,||
Bhagavantañ ca lacchāmi kālena kālaṃ dassanāyā" ti.|| ||

Atha kho Bhagavā Sāvatthiyaṃ vassāvāsaṃ upagañchi.|| ||

Nandiyo pi kho Sakko Sāvatthiyaṃ vassāvāsaṃ upagañchi.|| ||

Tattha kammantañc'eva adhiṭṭhāsi.|| ||

Bhagavantañ ca labhi kālena kālaṃ dassanāya.|| ||

Tena kho pana samayena sambahulā bhikkhu Bhagavato cīvara-kammaṃ karonti:|| ||

"Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī" ti.

Assosi kho Nandiyo Sakko:|| ||

"Sambahulā kira bhikkhu Bhagavato cīvara-kammaṃ karonti niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī" ti.

Atha kho Nandiyo Sakko yena Bhagavā ten'upasaṅkami.

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinno kho Nandiyo Sakko Bhagavantaṃ etad avoca:

"Sutaṃ me taṃ bhante 'sambahula kira bhikkhu Bhagavato cīvara-kammaṃ karonti niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.

Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabban" ti?

 

§

 

"Sādhu sādhu Nandiya,||
etaṃ kho Nandiya tumhādisānaṃ paṭirūpaṃ kula-puttānaṃ yaṃ tumhe Tathāgataṃ upasaṅkamitvā puccheyyātha||
'tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabba'n' ti.|| ||

Saddho kho Nandiya ārādhako hoti.

No assaddho sīlavā ārādhako hoti||
no du-s-sīlo.

Āraddha-viriyo ārādhako hoti||
no kusīto.

Upatthikasati ārādhako hoti||
no muṭṭha-s-sati.

Samāhito ārādhako hoti||
no asamāhito, paññavā ārādhako hoti no duppañño.

Imesu kho te Nandiya chasu Dhammesu patiṭṭhāya pañcasu Dhammesu ajjhattaṃ sati upa-ṭ-ṭh-ā-petabbā.|| ||

Idha tvaṃ Nandiya Tathāgataṃ anussareyyāsi:

'Iti pi [336] so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti.

Iti kho te Nandiya Tathāgataṃ ārabbha ajjhattaṃ sati upa-ṭ-ṭh-ā-petabbā.|| ||

Puna ca paraṃ tvaṃ Nandiya Dhammaṃ anussareyyāsi:

'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.

Iti kho te Nandiya Dhammaṃ ārabbha ajjhattaṃ sati upa-ṭ-ṭh-ā-petabbā.|| ||

Puna ca paraṃ tvaṃ Nandiya kalyāṇa-mitte anussareyyāsi:

'Lābhā vata me su-laddhaṃ vata me,||
yassa me kalyāṇa-mittā anukampakā attha-kāmā ovādakā anusāsakā' ti.

Iti kho te Nandiya kalyāṇa-mitte ārabbha ajjhattaṃ sati upa-ṭ-ṭh-ā-petabbā.|| ||

Puna ca paraṃ tvaṃ Nandiya attano cāgaṃ anussareyyāsi:

'Lābhā vata me,||
su-laddhaṃ vata me||
yohaṃ macchera-mala-pariyuṭṭhitāya pajāya vigata-mala-maccherena cetasā agāraṃ ajjhā-vasāmi mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.

Iti kho te Nandiya cāgaṃ ārabbha ajjhattaṃ sati upa-ṭ-ṭh-ā-petabbā.|| ||

Puna ca paraṃ tvaṃ Nandiya devatā anussareyyāsi:|| ||

'Yā devatā ati-k-kammeva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapannā,||
tā karaṇīyaṃ attano na samanupassanti,||
katassa vā paticayaṃ.

Seyyathā pi Nandiya bhikkhu asamaya-vimutto karaṇīyaṃ attano na samanupassati,||
katassa vā paticayaṃ,||
evam eva kho Nandiya yā tā devatā ati-k-kammeva kabaliṇkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapannā,||
[337] karaṇīyaṃ attano na samanupassanti katassa vā paticayaṃ' ti.

Iti kho te Nandiya devatā ārabbha ajjhattaṃ sati upa-ṭ-ṭh-ā-petabbā.

Imehi kho Nandiya ekādasahi Dhammehi samannāgato ariya-sāvako pajahateva pāpake akusale Dhamme,||
na upādiyati.|| ||

Seyyathā pi Nandiya kumbho nikkujjo1 vamateva udakaṃ,||
no vantaṃ pacchā vamati.

Seyyathā vā pana Nandiya sukkhe tiṇadāye aggimukko3 ḍahaṃ yeva gacchati,||
no daḍḍhaṃ paccudāvattati.|| ||

Eva meva kho Nandiya imehi ekādasahi Dhammehi samannāgato ariya-sāvako pajahate va pāpake akusale Dhamme,||
na upādiyatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement