Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga
Sutta 14
Nandiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][olds] Ekaṁ samayaṁ Bhagavā||
Sakkesu viharati||
Kapilavatthusmiṁ||
Nigrodhārāme.
Tena kho||
pana samayena||
Bhagavā Sāvatthiyaṁ||
vassāvāsaṁ upagantukāmo hoti.|| ||
Assosi kho Nandiyo Sakko:
"Bhagavā kira Sāvatthiyaṁ||
vassāvāsaṁ upagantukāmo" ti.|| ||
Atha kho Nandiyassa [335] Sakkassa||
etad ahosi:|| ||
"Yan nūnāham pi Sāvatthiyaṁ||
vassāvāsaṁ upagaccheyyaṁ?|| ||
Tattha kammantaṁ yeva adhiṭṭhahissāmi,||
Bhagavantañ ca lacchāmi||
kālena kālaṁ dassanāyā" ti.|| ||
Atha kho Bhagavā Sāvatthiyaṁ||
vassāvāsaṁ upagañchi,||
Nandiyo pi kho Sakko Sāvatthiyaṁ||
vassāvāsaṁ upagañchi.|| ||
Tattha kammantañ c'eva adhiṭṭhāsi||
Bhagavantañ ca labhi||
kālena kālaṁ dassanāya.|| ||
Tena kho pana samayena sambahulā bhikkhu||
Bhagavato cīvara-kammaṁ karonti.|| ||
"Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī" ti.
Assosi kho Nandiyo Sakko:|| ||
"Sambahulā kira bhikkhu||
Bhagavato cīvara-kammaṁ karonti.|| ||
'Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī'" ti.
Atha kho Nandiyo Sakko||
yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ||
abhivādetvā eka-m-antaṁ nisīdi.
Eka-m-antaṁ nisinno kho||
Nandiyo Sakko Bhagavantaṁ etad avoca:|| ||
"Sutaṁ me taṁ bhante||
'sambahula kira bhikkhu||
Bhagavato cīvara-kammaṁ karonti.|| ||
'Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṁ pakkamissatī' ti.|| ||
Tesaṁ no, bhante,||
nānāvihārehi viharataṁ||
kenassa||
vihārena vihātabban" ti?
§
"Sādhu, sādhu, Nandiya,||
etaṁ kho Nandiya||
tumhādisānaṁ paṭirūpaṁ kula-puttānaṁ||
yaṁ tumhe Tathāgataṁ||
upasaṅkamitvā puccheyyātha:|| ||
'Tesaṁ no, bhante,||
nānāvihārehi viharataṁ||
kenassa||
vihārena vihātabban'" ti?|| ||
■
Saddho kho, Mahānāma, ārādhako hoti,||
no assaddho.|| ||
Sīlavā ārādhako hoti,||
no du-s-sīlo.|| ||
Āraddha-viriyo ārādhako hoti,||
no kusīto.|| ||
Upatthika-satī ārādhako hoti,||
no muṭṭhas-satī.|| ||
Samāhito ārādhako hoti,||
no asamāhito.|| ||
Paññavā ārādhako hoti,||
no duppañño.|| ||
■
Imesu kho te Nandiya||
chasu Dhammesu patiṭṭhāya||
pañcasu Dhammesu ajjhattaṁ sati upaṭṭhāpetabbā.|| ||
Idha tvaṁ Nandiya||
Tathāgataṁ anussareyyāsi:|| ||
'Iti pi [336] so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Iti kho te Nandiya||
Tathāgataṁ ārabbha||
ajjhattaṁ sati upaṭṭhāpetabbā.|| ||
■
Puna ca paraṁ tvaṁ Nandiya||
Dhammaṁ anussareyyāsi:|| ||
'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Iti kho te Nandiya||
Dhammaṁ ārabbha||
ajjhattaṁ sati upaṭṭhāpetabbā.|| ||
■
Puna ca paraṁ tvaṁ Nandiya||
kalyāṇa-mitte anussareyyāsi:|| ||
'Lābhā vata me||
su-laddhaṁ vata me,||
yassa me kalyāṇa-mittā||
anukampakā||
attha-kāmā||
ovādakā||
anusāsakā' ti.|| ||
Iti kho te Nandiya||
kalyāṇa-mitte ārabbha||
ajjhattaṁ sati upaṭṭhāpetabbā.|| ||
■
Puna ca paraṁ tvaṁ Nandiya||
attano cāgaṁ anussareyyāsi:|| ||
'Lābhā vata me,||
su-laddhaṁ vata me,||
yohaṁ macchera-mala-pariyuṭṭhitāya pajāya||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasāmi||
mutta-cāgo,||
payata-pāṇī,||
vossagga-rato||
yā cayogo dāna-saṁvibhāga-rato' ti.|| ||
Iti kho te Nandiya||
cāgaṁ ārabbha ajjhattaṁ sati upaṭṭhāpetabbā.|| ||
■
Puna ca paraṁ tvaṁ Nandiya||
devatā anussareyyāsi:|| ||
'Yā devatā atikkamm'eva||
kabaliṅkāra-bhakkhānaṁ devānaṁ||
sahavyataṁ aññataraṁ||
mano-mayaṁ kāyaṁ upapannā,||
tā karaṇīyaṁ attano||
na samanupassanti,||
katassa vā||
paticayaṁ' ti.|| ||
Seyyathā pi, Nandiya,||
bhikkhu asamaya-vimutto||
karaṇīyaṁ attano||
na samanupassati,||
katassa vā||
paticayaṁ.|| ||
Evam eva kho, Nandiya,||
yā tā devatā atikkamm'eva||
kabaliṅkāra-bhakkhānaṁ devānaṁ||
saha-vyataṁ aññataraṁ||
mano-mayaṁ kāyaṁ upapannā,||
tā [337] karaṇīyaṁ attano||
na samanupassanti||
katassa vā||
paticayaṁ.|| ||
Iti kho te, Nandiya,||
devatā ārabbha ajjhattaṁ sati upaṭṭhāpetabbā.|| ||
■
Imehi kho, Nandiya,||
ekādasahi Dhammehi samannāgato||
ariya-sāvako pajahat'eva pāpake akusale Dhamme,||
na upādiyati.|| ||
Seyyathā pi, Nandiya,||
kumbho nikkujjo'va mat'eva udakaṁ,||
no vantaṁ pacchā vamati.|| ||
Seyyathā vā pana, Nandiya,||
sukkhe tiṇadāye aggimukko ḍahaṁ yeva gacchati,||
no daḍḍhaṁ paccudāvattati.|| ||
Eva meva kho, Nandiya,||
imehi ekādasahi Dhammehi samannāgato||
ariya-sāvako pajahat'eva pāpake akusale Dhamme,||
na upādiyatī" ti.|| ||