Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga
Sutta 15
Subhūti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][olds] Atha kho āyasmā Subhūti saddhena bhikkhunā saddhiṁ||
yena Bhagavā||
ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ||
abhivādetvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
āyasmantaṁ Subhūti||
Bhagavā etad avoca:
"Ko nāmo ayaṁ Subhūti bhikkhū" ti?
"Saddho nāmo ayaṁ bhante||
bhikkhu saddhassa||
upāsakassa putto saddhā||
agārasmā anagāriyaṁ||
pabbajito" ti.|| ||
"Kacci panāyaṁ Subhūti||
saddho bhikkhu saddhassa||
upāsakassa putto||
saddhā agārasmā anagāriyaṁ pabba-jito||
sandissati saddhā-padānesū" ti?
"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṁ Bhagavā||
saddhassa saddhā-padānāni bhāseyya.|| ||
Idān āhaṁ jānissāmi||
yadi vāyaṁ bhikkhu||
sandissati saddhā-padānesu||
yadi vā no" ti.|| ||
"Tena hi Subhūti suṇāhi,||
sādhukaṁ||
mana-sikarohi||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti,||
kho āyasmā Subhūti||
Bhagavato paccassosi.|| ||
Bhagavā etad avoca:
[338] "Idha Subhūti bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno||
anumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.
Yampi Subhūti bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno||
anumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ, Subhūti,||
bhikkhu bahu-s-suto hoti||
suta-dharo||
suta-sannicayo.
Ye te dhammā,||
ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā||
kevala-paripuṇṇaṁ parisuddhaṁ||
Brahma-cariyaṁ abhivadanti,||
tathā rūpāssa||
dhammā bahu-s-sutā honti dhatā,||
vacasā||
paricitā,||
manasānupekkhitā,||
diṭṭhiyā suppaṭi-viddhā.
Yampi, Subhūti,||
bhikkhu bahu-s-suto hoti||
suta-dharo suta-sannicayo||
ye te dhammā||
ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā||
kevala-paripuṇṇaṁ parisuddhaṁ||
Brahma-cariyaṁ abhivadanti,||
tathā rūpāssa dhammā||
bahu-s-sutā honti dhatā,||
vacasā,||
paricitā,||
manasānupenkhitā,||
diṭṭhiyā suppaṭi-viddhā,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ, Subhūti,||
bhikkhu kalyāṇa-mitto hoti||
kalyāṇa sahāyo,||
kalyāṇa sampavaṅko.
Yampi, Subhūti,||
bhikkhu kalyāṇa-mitto hoti||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ Subhūti,||
bhikkhu suvaco hoti||
sovacassa karaṇehi dhammehi samannāgato,||
khamo padakkhiṇaggāhī anusāsaniṁ|| ||
Yampi, Subhūti,||
bhikkhu suvaco hoti||
sovacassa-karaṇehi dhammehi samannāgato||
khamo padakkhiṇaggāhī anusāsaniṁ,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ, Subhūti,||
bhikkhu, yāni tāni sabrahma-cārīnaṁ||
uccāvacāni,||
kiṁ-karaṇīyāni,||
tattha dakkho hoti||
analaso tatrūpāyāya||
vīmaṁsāya samannāgato,||
alaṁ kātuṁ,||
alaṁ saṁvidhātuṁ.
Yampi, Subhūti,||
bhikkhu, yāni tāni sabrahma-cārīnaṁ||
uccāvacāni,||
kiṁ-karaṇīyāni,||
tatthadakkho hoti||
analaso tatrūpāyāya||
vīmaṁsāya samannāgato,||
alaṁ kātuṁ,||
alaṁ saṁvidhātuṁ,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
[339] Puna ca paraṁ, Subhūti,||
bhikkhu dhammakāmo hoti,||
piya-samudāhāro||
abhidhamme,||
abhivinaye,||
uḷāra-pāmojjo.
Yampi, Subhūti,||
bhikkhu dhammakāmo hoti||
piya-samudāhāro||
abhidhamme,||
abhivinaye,||
uḷāra-pāmojjo,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ, Subhūti,||
bhikkhu āraddha-viriyo viharati||
akusalānaṁ dhammānaṁ pahānāya||
kusalānaṁ dhammānaṁ upasampadāya||
thāmavā daḷha-parakkamo||
anikkhitta-dhūro kusalesu dhammesu.
Yampi, Subhūti,||
bhikkhu āraddha-viriyo viharati||
akusalānaṁ dhammānaṁ pahānāya||
kusalānaṁ dhammānaṁ upasampadāya||
thāmavā daḷha-parakkamo||
anikkhitta-dhuro kusalesu dhammesu,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ, Subhūti,||
bhikkhu catunnaṁ jhānānaṁ||
ābhicetasikānaṁ||
diṭṭha-dhamma-sukha vihārānaṁ||
nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||
Yamp, Subhūti,||
bhikkhu catunnaṁ jhānānaṁ||
ābhicetasikānaṁ||
diṭṭha-dhamma-sukha vihārānaṁ||
nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī,||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ, Subhūti,||
bhikkhu aneka-vihitaṁ||
pubbe-nivāsaṁ anussarati.
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṁ.
Tatrā p'āsiṁ||
evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.
So tato cuto||
idh'ūpapanno' ti.
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi.|| ||
Yampi, Subhūti,||
[340] bhikkhu aneka-vihitaṁ||
pubbe-nivāsaṁ anussarati.
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṁ.
Tatrā p'āsiṁ||
evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.
So tato cuto||
idh'ūpapanno' ti.
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ, Subhūti,||
bhikkhu dibbena cakkhunā visuddhena||
atikkanta-mānusakena satte passāmi||
cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā kammūpage satte pajānāmi:|| ||
'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ||
vinipātaṁ||
Nirayaṁ upapannā.
Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapannāti.
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne
upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā-kammūpage satte pajānāmi.|| ||
Yampi Subhūti, bhikkhu
dibbena cakkhunā visuddhena||
atikkanta-mānusakena satte passāmi||
cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā kammūpage satte pajānāmi:|| ||
'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ||
vinipātaṁ||
Nirayaṁ upapannā.
Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapannāti.
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne
upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate||
idam pi, Subhūti,||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Puna ca paraṁ Subhūti,||
bhikkhu āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ abhiññā||
sacchi-katvā||
upasampajja viharati.
Yampi Subhūti,||
bhikkhu āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ abhiññā||
sacchi-katvā||
upasampajja viharati||
idam pi Subhūti||
saddhassa saddhā-padānaṁ hoti.|| ||
■
Evaṁ vutte,||
āyasmā Subhūti||
Bhagavantaṁ etad avoca:|| ||
"Yān'imāni, bhante,||
Bhagavatā saddhassa saddhā-padānāni bhāsitāni||
saṁvijjanti tāni imassa bhikkhuno,||
ayañ ca bhikkhu etesu sandissati.
■
Ayaṁ, bhante,||
bhikkhu sīlavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno||
aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.
■
[341] Ayaṁ, bhante, bhikkhu||
bahu-s-suto hoti||
suta-dharo||
suta-sannī-cayo.
Ye te dhammā||
ādi-kalyāṇā||
majjhe kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā||
kevala-paripuṇṇaṁ parisuddhaṁ||
Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa||
dhammā bahu-s-sutā honti dhatā||
vacasā||
paricitā||
manasānupekkhitā||
diṭṭhiyā suppaṭi-viddhā.|| ||
■
Ayaṁ, bhante, bhikkhu||
kalyāṇa-mitto hoti,||
kalyāṇa-sahāyo,||
kalyāṇa-sampavaṅko.|| ||
■
Ayaṁ, bhante, bhikkhu||
suvaco hoti,||
sovacassa-karaṇehi dhammehi samannāgato,||
khamo padakkhiṇaggāhī anusāsaniṁ.|| ||
■
Ayaṁ, bhante, bhikkhu||
yāni tāni sabrahma-cārīnaṁ||
uccāvacāni,||
kiṁ karaṇīyāni,||
tattha dakkho hoti||
analaso tatrūpāyāya||
vīmaṁsāya samannāgato,||
alaṁ kātuṁ,||
alaṁ saṁvidhātuṁ.|| ||
■
Ayaṁ, bhante, bhikkhu||
dhammakāmo hoti,||
piya-samudāhāro||
abhidhamme,||
abhivinaye,||
uḷāra-pāmojjo.|| ||
■
Ayaṁ, bhante, bhikkhu||
āraddha-viriyo viharati||
akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo||
anikkhitta-dhūro kusalesu dhammesu.|| ||
■
Ayaṁ, bhante, bhikkhu||
catunnaṁ jhānānaṁ||
ābhicetasikānaṁ||
diṭṭha-dhamma-sukha-vihārānaṁ||
nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||
■
Ayaṁ, bhante, bhikkhu||
aneka-vihitaṁ||
pubbe-nivāsaṁ anussarati.
Seyyath'īdaṁ:
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṁ.
Tatrā p'āsiṁ||
evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.
So tato cuto||
idh'ūpapanno' ti.
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
■
Ayaṁ, bhante, bhikkhu||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena satte passati||
cavamāne upapajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā-kammūpage satte pajānāti:
'Ime vata bhonto sattā||
kāya du-c-caritena samannāgatā||
vacī du-c-caritena samannāgatā||
mano du-c-caritena samannāgatā||
ariyānaṁ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ||
vinipātaṁ||
Nirayaṁ upapannā.
Ime vā pana bhonto sattā||
kāya sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
ariyānaṁ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapannā' ti.
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne||
hīne paṇite suvaṇṇe dubbaṇne sugate duggate.
Yathā kammūpage satte pajānāti.|| ||
■
Ayaṁ, bhante, bhikkhu||
āsavāna khayā||
ānāsavaṁ||
ceto-vimuttiṁ||
paññā vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ abhiññā||
sacchi-katvā||
upasampajja viharati.|| ||
■
Yān'imāni, bhante,||
Bhagavatā saddhassa saddhā-padānāni bhāsitāni||
saṁvijjanti tāni imassa bhikkhuno,||
ayañ ca bhikkhu etesu sandissatī" ti.|| ||
■
"Sādhu!
Sādhu Subhūti.
Tena hi tvaṁ, Subhūti,||
iminā saddhena bhikkhunā saddhiṁ vihareyyāsi.
Yadā ca tvaṁ, Subhūti,||
ākaṅkheyyāsi Tathāgataṁ dassanāya iminā ca saddhena bhikkhunā saddhiṁ upasaṅkameyyāsi Tathāgataṁ dassanāyā" ti.|| ||