Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 20

Dutiya Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[354]

1. [pts] Sāvatthi|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:

"Siyā nu kho bhikkhave bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ [355] paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?

"Bhagavam-mūlakā no bhante dhammā,||
Bhagavannettikā,||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante Bhagavantaññe va paṭibhātu etassa bhāsitassa attho Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha||
sādhukaṃ manasi karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.

Bhagavā etad avoca:

"Siyā bhikkhave bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tatrāpi na saññī assa,||
saññī ca pana assā" ti.|| ||

"Yathā kathaṃ pana bhante siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tatrāpi na saññī assa,||
saññī ca pana assā" ti?

"Idha,||
bhikkhave,||
bhikkhu evaṃ-saññī hoti:|| ||

'Etaṃ sattaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra samatho||
sabb'upadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

Evaṃ kho bhikkhave siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī [356] assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tatrāpi na saññī assa,||
saññī ca pana assā" ti.|| ||

 


Contact:
E-mail
Copyright Statement