Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga
Sutta 21
Tatiya Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Atha kho sambahulā bhikkhu yen'āyasmā Sāriputto ten'upasaṅkamiṁsu,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu āyasmantaṁ Sāriputtaṁ etad avocuṁ:|| ||
"Siyānu kho āvuso Sāriputta bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?
■
Siyā āvuso bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||
■
"Yathā katham pana āvuso Sāriputta siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?
[357] Idh'āvuso bhikkhu evaṁ-saññī hoti:|| ||
'Etaṁ sattaṁ||
etaṁ paṇītaṁ||
yad idaṁ sabba-saṅkhāra samatho||
sabb'upadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.
Evaṁ kho āvuso siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||