Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga

Sutta 21

Tatiya Samādhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[356]

1. [pts][olds] Sāvatthi|| ||

Atha kho sambahulā bhikkhu yen'āyasmā Sāriputto ten'upasaṅkamiṁsu,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhu āyasmantaṁ Sāriputtaṁ etad avocuṁ:|| ||

"Siyānu kho āvuso Sāriputta bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?

Siyā āvuso bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||

"Yathā katham pana āvuso Sāriputta siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?

[357] Idh'āvuso bhikkhu evaṁ-saññī hoti:|| ||

'Etaṁ sattaṁ||
etaṁ paṇītaṁ||
yad idaṁ sabba-saṅkhāra samatho||
sabb'upadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.

Evaṁ kho āvuso siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||

 


Contact:
E-mail
Copyright Statement