Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Ekā-Dasaka Nipāta

Sutta 74

Khayānupassanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikatuṃ.|| ||

Katamehi ekādasahi?|| ||

Idha bhikkhave gopālako na kā na rūpaññu hoti,||
na lakkhaṇa kusalo hoti,||
na āsāṭikaṃ sāṭetā hoti,||
na vaṇaṃ paṭicchādetā hoti,||
na dhūmaṃ kattā hoti,||
na titthaṃ jānāti,||
na pītaṃ jānāti,||
na vīthiṃ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohi ca hoti,||
ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikatuṃ.|| ||

Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ.|| ||

Katamehi ekādasahi?

Idha, bhikkhave, bhikkhu na rūpaññū hoti.|| ||

Na lakkhaṇa-kusalo hoti,||
na āsāṭikaṃ sāṭetā hoti,||
na vaṇaṃ paṭicchādetā hoti,||
na dhūmaṃ kattā hoti,||
na titthaṃ jānāti,||
na pītaṃ jānāti,||
na gocara-kusalo hoti.|| ||

Anavasesadohī ca hoti.|| ||

Ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā te na atireka pūjāya pūjetā hoti.|| ||

1. Kathañ ca bhikkhave bhikkhu na rūpaññū hoti?|| ||

Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahā-bhūtāni catunnañ ca mahā-bhūtānaṃ upādāya rūpanti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave Bhikkhū na rūpaññū hoti.|| ||

2. Kathañ ca bhikkhave bhikkhu na lakkhaṇa-kusalo hoti?|| ||

Idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kamma-lakkhaṇo paṇḍito ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu na lakkhaṇa-kusalo hoti.|| ||

3. Kathañ ca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāma-vitakka Adhivāseti na-p-pajahati na vinodeti na vyantī-karoti na anabhāvaṃ gameti. Uppannaṃ vyāpāda-vitakkaṃ Adhivāseti na-p-pajahati na vinodeti na vyantī-karoti na anabhāvaṃ gameti. Uppannaṃ vihiṃsā-vitakkaṃ Adhivāseti na-p-pajahati na vinodeti na vyantī-karoti, na anabhāvaṃ gameti. Uppannūppanne pāpake Akusale dhamme adhivāseti na-p-pajahati na vinodeti na vyantī-karoti na anabhāvaṃ gameti. Evaṃ kho Bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.|| ||

4. Kathañ ca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti?|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
'yatvādhi-karaṇame taṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya na paṭipajjati,||
na rakkhati cakkhu'ndriyaṃ,||
cakkhundriye na saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
'yatvādhi-karaṇame taṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya na paṭipajjati,||
na rakkhati sot'indriyaṃ,||
sot'indriye na saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī, 'yatvādhi-karaṇame taṃ ghān'indriyaṃ asaṃvutaṃ Viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na Rakkhati ghān'indriyaṃ, ghān'indriye na saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
'yatvādhi-karaṇame taṃ jiv'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya na paṭipajjati,||
na rakkhati jiv'indriyaṃ,||
jiv'indriye na saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
'yatvādhi-karaṇame taṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya na paṭipajjati,||
na rakkhati kāy'indriyaṃ,||
kāy'indriye na saṃvaraṃ āpajjati.|| ||

Manasādhammaṃ viññāya nimitta-g-gāhī hoti anubyañjanaggāhī, yatvādhi-karaṇame taṃ man'indriyaṃ asaṃvutaṃ Viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na Rakkhati, man'indriyaṃ man'indriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.|| ||

5. Kathañ ca bhikkhave bhikkhu na dhūmaṃ kattā hoti?|| ||

Idha bhikkhave bhikkhu na yathā-sutaṃ yathā-pariyan taṃ dhammaṃ vitthārena paresaṃ desetā hoti.|| ||

Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.|| ||

6. Kathañ ca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā Dhammadharā vinaya-dharā mātikā-dharā, te kālena kālaṃ upasaṅkamitvā na paripucjati, na paripañhati, 'idaṃ Bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañ c'eva na vivaranti, anuttānīkatañ ca na Uttānīkaronti. Anekavivihitetasu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho Bhikkhave bhikkhu na titthaṃ jānāti.|| ||

7. Kathañ ca bhikkhave bhikkhu na pītaṃ jānāti?|| ||

Idha bhikkhave bhikkhu Tathā-gatappavedite Dhamma-Vinaye desiyamāne na labhati attha-vedaṃ,||
na labhati dhamma-vedaṃ,||
na labhati dhamm'ūpasaṃ-hitaṃ pāmujjaṃ.|| ||

Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.|| ||

8. Kathañ ca bhikkhave bhikkhu na vīthiṃ jānāti?|| ||

Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ Maggaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.|| ||

9. Kathañ ca bhikkhave bhikkhu na gocara-kusalo hoti?|| ||

Idha bhikkhave bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu na gocara-kusalo hoti.|| ||

10. Kathañ ca bhikkhave bhikkhu anavase-sadohī hoti?|| ||

Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||

Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya.|| ||

Evaṃ kho bhikkhave bhikkhu anavase-sadohī hoti.|| ||

11. Kathañ ca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha pitaro Saṅgha-parināyakā, te Na atireka pūjāya pūjetā hoti. Idha, bhikkhave, bhikkhu ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅghapitaro Saṅgha-parināyakā, tesu na mettaṃ kāya-kammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca. Na mettaṃ Vacīkammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca. Na mettaṃ mano-kammaṃ pacacupa-ṭ-ṭh-ā-peti āvīc'eva raho Ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā, te Na akirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu Abhabbo rūpesu khayānupassī viharituṃ.|| ||

 


Contact:
E-mail
Copyright Statement