Aṅguttara Nikāya
Ekā-Dasaka Nipāta
Sutta 90
Khayānupassanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||
Katamehi ekādasahi?|| ||
Idha bhikkhave gopālako na Rūpaññu hoti,||
na lakkhaṇa kusalo hoti,||
na āsāṭikaṁ sāṭetā hoti,||
na Vaṇaṁ paṭicchādetā hoti,||
na dhūmaṁ kattā hoti,||
na titthaṁ jānāti,||
na pītaṁ Jānāti,||
na vīthiṁ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohi ca hoti,||
ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato Gopālako abhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||
Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo Rasesu khayānupassī viharituṁ.|| ||
Katamehi ekādasahi?
Idha, bhikkhave, bhikkhu na rūpaññū hoti.|| ||
Na lakkhaṇa-kusalo hoti, na āsāṭikaṁ sāṭetā hoti, na vaṇaṁ paṭicchādetā hoti, na dhūmaṁ kattā hoti, na titthaṁ jānāti, na pītaṁ jānāti, na gocara-kusalo hoti.|| ||
Anavasesadohī ca hoti.|| ||
Ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā te na atireka pūjāya pūjetā hoti.|| ||
1. Kathañ ca bhikkhave bhikkhu na rūpaññū hoti?|| ||
Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ sabbaṁ taṁ rūpaṁ cattāri mahā-bhūtāni catunnañ ca mahā-bhūtānaṁ upādāya rūpanti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhū na rūpaññū hoti.|| ||
2. Kathañ ca bhikkhave bhikkhu na lakkhaṇa-kusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kamma-lakkhaṇo paṇḍito'ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu na lakkhaṇa-kusalo hoti.|| ||
3. Kathañ ca bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṁ kāma-vitakkaṁ adhivāseti na-p-pajahati na vinodeti na vyantī-karoti na anabhāvaṁ gameti.|| ||
Uppannaṁ vyāpāda-vitakkaṁ adhivāseti na-p-pajahati na vinodeti na vyantī-karoti na anabhāvaṁ gameti.|| ||
Uppannaṁ vihiṁsā-vitakkaṁ adhivāseti na-p-pajahati na vinodeti na vyantī-karoti, na anabhāvaṁ gameti.|| ||
Uppannūppanne pāpake akusale dhamme adhivāseti na-p-pajahati na vinodeti na vyantī-karoti na anabhāvaṁ gameti.|| ||
Evaṁ kho bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti.|| ||
4. Kathañ ca bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā nimitta-g-gāhī hoti anubyañjanaggāhī, 'yatvādhi-karaṇame taṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati cakkhu'ndriyaṁ, cakkhu'ndriye na saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā nimitta-g-gāhī hoti anubyañjanaggāhī, 'yatvādhi-karaṇame taṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati sot'indriyaṁ, sot'indriye na saṁvaraṁ āpajjati.|| ||
Ghānena gandhaṁ ghāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī, 'yatvādhi-karaṇame taṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati ghān'indriyaṁ, ghān'indriye na saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī, 'yatvādhi-karaṇame taṁ1 jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati jivh'indriyaṁ, jivh'indriye na saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā nimitta-g-gāhī hoti anubyañjanaggāhī, 'yatvādhi-karaṇame taṁ1 kāyendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati kāy'indriyaṁ, kāy'indriye na saṁvaraṁ āpajjati.|| ||
Manasādhammaṁ viññāya nimitta-g-gāhī hoti anubyañjanaggāhī, yatvādhi-karaṇame taṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati, man'indriyaṁ man'indriye saṁvaraṁ nāpajjati.|| ||
Evaṁ bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti.|| ||
5. Kathañ ca bhikkhave bhikkhu na dhūmaṁ kattā hoti: idha bhikkhave bhikkhu na yathā-sutaṁ yathā-pariyan taṁ dhammaṁ vitthārena paresaṁ desetā hoti.|| ||
Evaṁ kho bhikkhave bhikkhu na dhūmaṁ kattā hoti.|| ||
6. Kathañ ca bhikkhave bhikkhu na titthaṁ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā, te kālena kālaṁ upasaṅkamitvā na paripucjati, na paripañhati, 'idaṁ bhante kathaṁ, imassa ko atthoti? Tassa te āyasmanto avivaṭañ c'eva na vivaranti, anuttānīkatañ ca na uttānīṁ karonti.|| ||
Anekavivihitetasu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ na paṭivinodenti.|| ||
Evaṁ kho bhikkhave bhikkhu na titthaṁ jānāti.|| ||
7. Kathañ ca bhikkhave bhikkhu na pītaṁ jānāti: idha bhikkhave bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na labhati attha-vedaṁ, na labhati dhamma-vedaṁ, na labhati dhamm'ūpasaṁhitaṁ pāmujjaṁ.|| ||
Evaṁ kho bhikkhave bhikkhu na pītaṁ jānāti.|| ||
8. Kathañ ca bhikkhave bhikkhu na vīthiṁ jānāti: idha bhikkhave bhikkhu ariyaṁ aṭṭhaṅgikaṁ Maggaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu na vīthiṁ jānāti.|| ||
9. Kathañ ca bhikkhave bhikkhu na gocara-kusalo hoti: idha bhikkhave bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu na gocara-kusalo hoti.|| ||
10. Kathañ ca bhikkhave bhikkhu anavase-sadohī hoti: idha bhikkhave Bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti Cīvarapiṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||
Tatra bhikkhu mattaṁ na Jānāti paṭiggahanāya, evaṁ kho bhikkhave bhikkhu anavase-sadohī hoti.|| ||
11. Kathañ ca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha pitaro Saṅgha-parināyakā, te na atireka pūjāya pūjetā hoti.|| ||
Idha, bhikkhave, bhikkhu ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā, tesu na mettaṁ kāya-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||
Na mettaṁ vacī-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||
Na mettaṁ mano-kammaṁ pacacupa-ṭ-ṭh-ā-peti āvīc'eva raho ca.|| ||
Evaṁ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā, te na atireka pūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṁ.|| ||