Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Ekā-Dasaka Nipāta

Sutta 963

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

1. [pts] Rāgassa bhikkhave abhiññāya ekādasa-dhammā bhāvetabbā.|| ||

Katame ekādasa?|| ||

Paṭhamaṃ jhāṇaṃ,||
dutiyaṃ jhāṇaṃ,||
tatiyaṃ jhāṇaṃ,||
catutthaṃ jhāṇaṃ,||
mettā-ceto-vimutti,||
karuṇāceto-vimutti,||
muditāceto-vimutti,||
upekkhā-ceto-vimutti,||
Ākāsanañ-c'āyatanaṃ,||
Viññāṇañ-c'āyatanaṃ,||
Ākiñcaññ'āyatanaṃ.|| ||

Rāgassa bhikkhave abhiññāya ime ekādasa-dhammā bhāvetabbā ti.|| ||

 


Contact:
E-mail
Copyright Statement