Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Ekā-Dasaka Nipāta

Suttas 963-971

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

1. [pts] Rāgassa bhikkhave pariññāya ... pe ... parikkhayāya ... pe ... pahānāya ... pe ... khayāya ... pe ... vayāya ... pe ... virāgāya ... pe ... nirodhāya ... pe ... cāgāya ... pe ... paṭinissaggāya ime ekādasa-dhammā bhāvetabbāti.|| ||

Rāgassa bhikkhave pariññāya ekādasa-dhammā bhāvetabbā.|| ||

Katame ekādasa?|| ||

Paṭhamaṁ jhāṇaṁ,||
dutiyaṁ jhāṇaṁ,||
tatiyaṁ jhāṇaṁ,||
catutthaṁ jhāṇaṁ,||
mettā-ceto-vimutti,||
karuṇāceto-vimutti,||
muditāceto-vimutti,||
upekkhā-ceto-vimutti,||
Ākāsanañ-c'āyatanaṁ,||
Viññāṇañ-c'āyatanaṁ,||
Ākiñcaññ'āyatanaṁ.|| ||

Rāgassa bhikkhave abhiññāya ime ekādasa-dhammā bhāvetabbā ti.|| ||

 


Contact:
E-mail
Copyright Statement