Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga
Sutta 45
Cūḷa Dhamma-Samādāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave dhamma-samādānāni.
Katamāni cattāri?|| ||
Atthi bhikkhave dhamma-samādānaṁ pacc'uppanna-sukhaṁ āyatiṁ dukkha-vipākaṁ.|| ||
Atthi bhikkhave dhamma-samādānaṁ pacc'uppanna-dukkhañ c'eva āyatiñ ca dukkha-vipākaṁ.|| ||
Atthi bhikkhave dhamma-samādānaṁ pacc'uppanna-dukkhaṁ āyatiṁ sukha-vipākaṁ.
Atthi bhikkhave dhamma-samādānaṁ pacc'uppanna-sukhañ c'eva āyatiñ ca sukha-vipākaṁ.|| ||
3. Katamañ ca bhikkhave dhamma-samādānaṁ pacc'uppanna-sukhaṁ āyatiṁ dukkha-vipākaṁ?|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||
"N'atthi kāmesu doso" ti.|| ||
Te kāmesu pātavyataṁ āpajjanti,||
te kho moḷibaddhāhi paribbājikāhi paricārenti.|| ||
Te evam āhaṁsu:|| ||
'Kiṁ su nāma te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu,||
kāmānaṁ pariññaṁ paññāpenti?|| ||
Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso' ti.|| ||
Te kāmesu pātavyataṁ āpajjanti.|| ||
Te kāmesu pātavyataṁ āpajjitvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.
Te tattha dukkhā tippā kaṭukā vedanā vediyanti.|| ||
Te evam āhaṁsu:|| ||
'Idaṁ kho te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu,||
kāmānaṁ pariññaṁ paññāpenti.|| ||
Imehi mayaṁ kāmahetu [306] kāma-nidānaṁ dukkhā tippā kaṭukā vedanā vediyāmā' ti.|| ||
Seyyathā pi, bhikkhave, gimhānaṁ pacchime māse māluvāsipāṭikā phaleyya,||
atha kho taṁ bhikkhave māluvābījaṁ aññatarasmiṁ sālamūle nipateyya.|| ||
Atha kho bhikkhave yā tasmiṁ sāle adhivatthā devatā sā bhītā saṁviggā santāsaṁ āpajjeyya.|| ||
Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā osadhitiṇavanaspatīsu adhivatthā devatā,||
saṅgamma samāgamma evaṁ samassāseyyuṁ:|| ||
'Mā bhavaṁ bhāyi,||
mā bhavaṁ bhāyi.|| ||
App'eva nām'etaṁ māluvā bījaṁ moro vā gileyya,||
mago vā khādeyya,||
davaḍāho vā ḍaheyya,||
vanakammikā vā uddhareyyuṁ,||
upacikā vā udrabheyyuṁ,||
abījaṁ vā panassā' ti.|| ||
Atha kho taṁ bhikkhave māluvābījaṁ n'eva moro gileyya,||
na mago khādeyya,||
na davaḍāho ḍaheyya,||
na vanakammikā uddhareyyuṁ,||
na upacikā udrabheyyuṁ,||
bījaṁva panassa.|| ||
Taṁ pāvussakena meghena abhippavaṭṭhaṁ samma-d-eva virūḷheyya.|| ||
Sā'ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṁ sālaṁ upaniseveyya.|| ||
Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya evam assa:|| ||
'Kiṁ su nāma te bhonto mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā,||
osadhitiṇavanaspatīsu adhivatthā devatā,||
māluvābīje anāgata-bhayaṁ sampassamānā saṅgamma samāgamma evaṁ samassāsesuṁ:||
mā bhavaṁ bhāyi,||
mā bhavaṁ bhāyi,||
app'eva nām'etaṁ māluvābījaṁ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṁ,||
upacikā vā udrabheyyuṁ,||
abījaṁ vā pan'assāti.|| ||
Sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso' ti.|| ||
Sā taṁ sālaṁ anuparihareyya,||
sā taṁ sālaṁ anupariharitvā upari viṭabhiṁ kareyya,||
upari viṭabhiṁ karitvā oghanaṁ janeyya,||
oghanaṁ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya.|| ||
Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya evam assa:|| ||
'Idaṁ kho te bhonto mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā,||
osadhitiṇavanaspatīsu adhivatthā devatā,||
māluvābīje anāgata-bhayaṁ sampassamānā saṅgamma samāgamma evaṁ samassāsesuṁ:||
mā bhavaṁ bhāyi,||
mā bhavaṁ bhāyi,||
app'eva nāme taṁ māluvābījaṁ moro vā gileyya [307] mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṁ upacikā vā udrabheyyuṁ,||
abījaṁ vā pan'assāti,||
yañ'c'āhaṁ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmī' ti.|| ||
Evam eva kho bhikkhave santi eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||
'N'atthi kāmesu doso' ti.|| ||
Te kāmesu pātavyataṁ āpajjanti,||
te moḷibaddhāhi paribbājikāhi paricārenti||
te evam āhaṁsu:|| ||
Kiṁ su nāma te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu,||
kāmānaṁ pariññaṁ paññāpenti?|| ||
'Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso' ti.|| ||
Te kāmesu pātavyataṁ āpajjanti.|| ||
Te kāmesu pātavyataṁ āpajjitvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Te tattha dukkhā tippā kaṭukā vedanā vediyanti.|| ||
Te evam āhaṁsu:|| ||
'Idaṁ kho bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu||
kāmānaṁ pariññaṁ paññāpenti.|| ||
Ime hi mayaṁ kāmahetu kāmanidānā dukkhā tippā kaṭukā vedanā vediyāmā' ti.|| ||
Idaṁ vuccati bhikkhave dhamma-samādānaṁ pacc'uppanna-sukhaṁ āyatiṁ dukkha-vipākaṁ.|| ||
■
4. Katamañ ca bhikkhave dhamma-samādānaṁ pacc'uppanna-dukkhañ c'eva āyatiñ ca dukkha-vipākaṁ?|| ||
Idha, bhikkhave, ekacco acelako hoti mutt'ācāro hatthāvalekhano.|| ||
Na ehi-bhadantiko||
na tiṭṭha-bhadantiko,||
na abhihaṭaṁ||
na uddissa-kaṭaṁ||
na nimantaṇaṁ sādiyati.|| ||
So na kumbhi-mukhā patigaṇhāti,||
na khalopimukhā patigaṇhāti,||
na eḷaka-mantaraṁ||
na daṇḍa-mantaraṁ||
na musalamantaraṁ||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā||
na pāyamānāya||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ||
na maṁsaṁ.
Na suraṁ||
na merayaṁ||
na thusodakaṁ pibati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko.|| ||
Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṁ āhāreti,||
dvāhikam pi āhāraṁ āhāreti,||
sattāhikam pi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikam pi pariyāyabhatta-bhojanānuyogam-anuyutto viharati.|| ||
So sākabhakkho vā [308] hoti sāmākabhakkho vā hoti||
nīvārabhakkho vā hoti||
daddulabhakkho1 vā hoti||
haṭabhakkho vā hoti||
kaṇabhakkho vā hoti||
ācāmabhakkho vā hoti||
piññākabhakkho vā hoti||
tiṇabhakkho vā hoti||
gomayabhakkho vā hoti,||
vanamūlaphalāhāro yāpeti pavatta-phalabhojī.|| ||
So sāṇāni pi dhāreti||
masāṇāni pi dhāreti||
chavadussāni pi dhāreti||
paṁsukūlāni pi dhāreti||
tirīṭāni pi dhāreti||
ajināni pi dhāreti||
ajinakkhipam pi dhāreti||
kusa-cīram pi dhāreti||
vākacīram pi dhāreti||
phalakacīram pi dhāreti||
kesakam-balam pi dhāreti||
vāḷakambalam pi dhāreti||
ulūkapakkham pi dhāreti.|| ||
Kesamassulocako pi hoti,||
kesa-massulocanānuyogam-anuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto,||
kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṁ kappeti,||
sāyatatiyakam pi udakorohaṇānuyogam-anuyutto viharati.|| ||
Iti eva-rūpaṁ aneka-vihitaṁ kāyassa ātāpana-paritāpanānuyogam-anuyutto viharati.|| ||
So kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Idaṁ vuccati bhikkhave dhamma-samādānaṁ pacc'uppanna-dukkhañ c'eva āyatiñca dukkha-vipākaṁ.|| ||
■
6. Katamañ ca bhikkhave dhamma-samādānaṁ pacc'uppanna-dukkhaṁ āyatiṁ sukhavipakaṁ?|| ||
Idha, bhikkhave, ekacco pakatiyā tibba-rāga-jātiko hoti.|| ||
So abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Pakatiyā tibba-dosa-jātiko hoti,||
so abhikkhaṇaṁ dosa-jaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Pakatiyā tibba-moha-jātiko hoti,||
so abhikkhaṇaṁ moha-jaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ carati.|| ||
So kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.
Idaṁ vuccati bhikkhave dhamma-samādānaṁ pacc'uppanna-dukkhā āyatiṁ sukha-vipākaṁ.|| ||
■
7. Katamañ ca bhikkhave dhamma-samādānaṁ pacc'uppanna-sukhañ c'eva āyatiñ ca sukha-vipākaṁ?|| ||
Idha, bhikkhave, ekacco pakatiyā na tibba-rāga-jātiko hoti,||
so na abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Pakatiyā na tibba-dosa-jātiko hoti,||
so na abhikkhaṇaṁ dosa-jaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Pakatiyā na tibba-moha-jātiko [309] hoti,||
so na abhikkhaṇaṁ moha-jaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā||
upekhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyaṁ ācikkhanti||
'upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Idaṁ vuccati bhikkhave dhamma-samādānaṁ pacc'uppanna-sukhañ c'eva āyatiñca sukha-vipākaṁ.|| ||
Imāni kho bhikkhave cattāri dhamma-samādānānī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Cūḷa Dhamma-Samādāna Suttaṁ