Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga
Sutta 54
Potaliya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][chlm][than][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Aṅguttarāpesu viharati||
Āpaṇaṁ nāma Aṅguttarāpānaṁ nigamo.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Āpaṇaṁ piṇḍāya pāvisi.|| ||
Āpaṇe piṇḍāyā caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yen'aññataro vana-saṇḍo ten'upasaṅkami divā-vihārāya.|| ||
Taṁ vana-saṇḍaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||
Potaliyo pi kho gahapati sampannanivāsanapāpuraṇo chattupāhanāhi jaṅghā-vihāraṁ anuvicaramāno anucaṅkamamāno yena so vana-saṇḍo ten'upasaṅkami.|| ||
Taṁ vana-saṇḍaṁ ajjhoga-hetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Potaliyaṁ gahapatiṁ Bhagavā etad avoca:|| ||
'Saṇvijjante kho gahapati āsanāni,||
sace ākaṅkhasi nisīdā' ti.|| ||
Evaṁ vutte Potaliyo gahapati||
'gahapativādena maṁ Samaṇo Gotamo samudā-caratī' ti||
kupito anatta-mano tuṇhī ahosi.|| ||
Dutiyam pi kho Bhagavā Potaliyaṁ gahapatiṁ etad avoca:|| ||
'Saṇvijjante kho gahapati āsanāni,||
sace ākaṅkhasi nisīdā' ti.|| ||
Dutiyam pi kho Potaliyo gahapati||
'gahapativādena maṁ Samaṇo Gotamo samudā-caratī' ti||
kupito anatta-mano tuṇhī ahosi.|| ||
Tatiyam pi kho Bhagavā Potaliyaṁ gahapatiṁ etad avoca:|| ||
'Saṇvijjante kho gahapati āsanāni,||
sace ākaṅkhasi nisidā' ti.|| ||
Evaṁ vutte Potaliyo gahapati||
'gahapati-vādena maṁ Samaṇo Gotamo samudā-cara' ti||
pi kupito anatta-mano Bhagavantaṁ etad avoca:|| ||
'Ta-y-idaṁ [360] bho Gotama na-cchannaṁ,||
ta-y-idaṁ na-ppaṭirūpaṁ,||
yaṁ maṁ tvaṁ gahapati-vādena samudā-carasī' ti.|| ||
'Te hi te gahapati ākārā te liṅgā te nimittā yathā taṁ gahapatissā' ti.|| ||
'Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā,||
sabbe vohārā samucchinnā' ti.|| ||
'Yathā kathaṁ pana te gahapati sabbe kammantā paṭikkhittā,||
sabbe vohārā samucchinnā' ti?|| ||
'Idha me bho Gotama yaṁ ahosi dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā sabbaṁ taṁ puttānaṁ dāyajjaṁ niyyātaṁ,||
tatth-ā-haṁ anovādī anupavādī ghāsa-c-chādanaparamo viharāmi.|| ||
Evaṁ kho me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā' ti.|| ||
'Aññathā kho tvaṁ gahapati vohārasamucchedaṁ vadesi1 aññathā ca pana ariyassa vinaye vohārasamucchedo hotī' ti.|| ||
'Yathā kathaṁ pana bhante ariyassa vinaye vohārasamucchedo hoti.|| ||
Sādhu me bhante Bhagavā tathā dhammaṁ desetu||
yathā ariyassa vinaye vohārasamucchedo hotī' ti.|| ||
'Tena hi gahapati suṇāhi sādhukaṁ mana-sikarohi bhāsissāmī' ti.|| ||
'Evaṁ bhante' ti kho Potaliyo gahapati Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
'Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṁvaṭṭanti.|| ||
Katame aṭṭha?|| ||
Apāṇ-ā-tipātaṁ nissāya pāṇātipāto pahātabbo,||
dinnādānaṁ nissāya adinnādānaṁ pahātabbaṁ,||
saccaṁ vācaṁ nissāya musā-vādo pahātabbo,||
apisunaṁ vācaṁ nissāya pisunā vācā pahātabbā,||
agiddhilobhaṁ nissāya giddhilobho pahātabbo,||
anindārosaṁ nissāya nindāroso pahātabbo,||
akodhūpāyāsaṁ nissāya kodhūpāyāso pahātabbo,||
anati-mānaṁ nissāya ati-māno pahātabbo.|| ||
Ime kho gahapati aṭṭhadhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṁvaṭṭantī' ti.
'Ye'me bhante Bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṁvaṭṭanti.|| ||
Sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṁ upādāyā' ti.|| ||
'Tena hi gahapati suṇāhi sādhukaṁ mana-sikarohi bhāsissāmī' ti.|| ||
'Evaṁ bhante' ti kho Potaliyo gahapati Bhagavato paccassosi.|| ||
Bhagavā etad avoca:
[361] 'Apāṇ-ā-tipātaṁ nissāya pāṇātipāto pahātabbo' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu pāṇ-ā-tipāti assaṁ,||
tes'āhaṁ saṁyojanānaṁ pahānāya samūcchedāya paṭipanno,||
ahañ c'eva kho pana pāṇ-ā-tipāti assaṁ||
attā pi maṁ upavadeyya pāṇ-ā-tipāta-paccayā,||
anuvicca viññū garaheyyuṁ pāṇ-ā-tipāta-paccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā pāṇ-ā-tipāta-paccayā.|| ||
Etad eva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yad idaṁ pāṇātipāto,||
ye ca pāṇ-ā-tipāta-paccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
pāṇ-ā-tipātā paṭiviratassa evaṁsa te āsavā vighāta-pariḷāhā na honti."|| ||
'Apāṇ-ā-tipātaṁ nissāya pāṇātipāto pahātabbo' ti iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
■
'Dinnādānaṁ nissāya adinnādānaṁ pahātabban' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu adinn'ādāyī assaṁ,||
tes'āhaṁ saṁyojanānaṁ pahānāya samucrachedāya paṭipanno||
ahañ c'eva kho pana adinn'ādāyī assaṁ,||
attā pi maṁ upavadeyya adinn'ādāna-paccayā,||
anuvicca viññū garaheyyuṁ adinn'ādāna-paccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā adinn'ādāna-paccayā.|| ||
Etad eva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yad idaṁ adinnādānaṁ,||
ye ca adinn'ādāna-paccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
adinn'ādānā paṭiviratassa evaṁsa te āsavā vighāta-pariḷāhā na honti."|| ||
'Dinnādānaṁ nissāya adinnādānaṁ pahātabban' ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
■
'Saccaṁ vācaṁ nissāya musā-vādo pahātabbo' ti||
iti kho pan'etaṁ vuttaṁ||
kiñ c'etaṁ paṭicca vuttaṁ?
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu musā-vādī assaṁ,||
tes'āhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno||
ahañ c'eva kho pana musā-vādī assaṁ,||
attā pi maṁ upavādeyya musā-vāda-paccayā,||
anuvicca viññū garaheyyuṁ musā-vāda-paccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā musā-vāda-paccayā.|| ||
Etad eva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yad idaṁ musā-vādo,||
[362] ye ca musā-vāda-paccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā||
musā-vādā paṭiviratassa evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
'Saccaṁ vācaṁ nissāya musā-vādo pahātabbo'ti||
iti yaṁ taṁ,||
vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
■
'Apisunaṁ vācaṁ nissāya pisunā vācā pahātabbā' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu pisunā-vāco assaṁ,||
tes'āhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno||
ahañ c'eva kho pana pisunā vāco assaṁ,||
attā pi maṁ upavādeyya pisunā vācapaccayā,||
anuvicca viññū garaheyyuṁ pisunā vācapaccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā pisunā vācapaccayā.|| ||
Etad eva kho pana saṁyojaganaṁ etaṁ nīvaraṇaṁ yad idaṁ suna pisunā vācā,||
ye ca pisunā vācapaccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā||
pisunā vācā paṭiviratassa evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
'Apisunaṁ vācaṁ nissāya pisunā vācā pahātabbā' ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
■
Agiddhilobhaṁ nissāya giddhilobho pahātabbo' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu giddhilobhī assaṁ,||
tes'āhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno||
ahañ c'eva kho pana giddhilobhī assaṁ,||
attā pi maṁ upavadeyya giddhilobhapaccayā,||
anuvicca viññū garaheyyuṁ giddhilobhapaccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā.|| ||
Etad eva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yad idaṁ giddhilobho,||
ye ca giddhilobhapaccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā||
agiddhilobhi'ssa evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
'Agiddhilobhaṁ nissāya giddhilobho pahātabbo' ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
■
'Anindārosaṁ nissāya nindāroso pahātabbo' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu nindārosī assaṁ,||
tes'āhaṁ saṁyojanānaṁ [363] pahānāya samucchedāya paṭipanno||
ahañ c'eva kho pana nindārosī assaṁ,||
attā pi maṁ upavadeyya nindārosapaccayā||
anuvicca viññū garaheyyuṁ nindārosapaccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā nindārosapaccayā.|| ||
Etad eva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yad idaṁ nindāroso||
ye ca nindārosapaccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā||
anindārosissa evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
'Anindārosaṁ nissāya nindāroso pahātabbo'ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
■
'Akodhūpāyāsaṁ nissāya kodhūpāyāso pahātabbo' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu kodhūpāyāsī assaṁ,||
tes'āhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno||
ahañ c'eva kho pana kodhūpāyāsī assaṁ,||
attā pi maṁ upavadeyya kodhūpāyāsapaccayā,||
anuvicca viññū garaheyyuṁ kodhūpāyāsa paccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā.|| ||
Etad eva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yad idaṁ kodhūpāyāso,||
ye ca kodhūpāyāsapaccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā||
akodhūpāyāsissa evaṁsa te āsavā vighāta-pariḷāhā na honti|| ||
'Akodhūpāyāsaṁ nissāya kodhūpāyāso pahātabbo' ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
■
'Anati-mānaṁ nissāya ati-māno pahātabbo' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yesaṁ kho ahaṁ saṁyojanānaṁ hetu ati-mānī assaṁ,||
tes'āhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno||
ahañ c'eva kho pana ati-mānī assaṁ,||
attā pi maṁ upavadeyya ati-mānapaccayā,||
anuvicca viññū garaheyyuṁ ati-mānapaccayā,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā ati-mānapaccayā.|| ||
Etad eva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yad idaṁ ati-māno,||
ye ca ati-mānapaccayā uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
anati-mānissa evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
'Anati-mānaṁ nissāya ati-māno pahātabbo' ti||
iti yaṁ taṁ vuttaṁ||
idam etaṁ paṭicca vuttaṁ.
[364] Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya saṁvaṭṭanti.|| ||
Na tv'eva tāva ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī' ti.|| ||
'Yathā kathaṁ pana bhante ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti.|| ||
Sādhu me bhante Bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī' ti.|| ||
'Tena hi gahapati suṇāhi,||
sādhukaṁ mana-sikarohi||
bhāsissāmi' ti.|| ||
'Evaṁ bhante' ti kho Potaliyo gahapati Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
'Seyyathā pi gahapati kukkuro jigha-c-chā-du-b-balyapareto go-ghātakasūṇaṁ pacc'upaṭṭhito assa.|| ||
Tam enaṁ dakkho go-ghātako vā go-ghātakantevāsī vā atthikaṅkalaṁ sunikantaṁ nikantaṁ nimmaṁsaṁ lohita-makkhittaṁ upacchubheyya.|| ||
Taṁ kim maññasi gahapati?|| ||
Api nu so kukkuro amuṁ atthikaṅkalaṁ sunikantaṁ nikantaṁ nimmaṁsaṁ lohita-makkhittaṁ palikhādento jigha-c-chā-du-b-balyaṁ paṭivineyyā' ti?|| ||
'No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Aduṁ hi bhante atthikaṅkalaṁ sunikantaṁ nikantaṁ nimmaṁsaṁ lohita-makkhittaṁ,||
yāva-d-eva ca pana so kukkuro kilamathassa vighātassa bhāgī assā' ti.|| ||
'Evam eva kho gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā||
yā'yaṁ upekkhā nānattā nānattasitā||
taṁ abhini-vajchetvā||
yā'yaṁ upekkhā ekattā ekattasitā,||
yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti||
tam ev'upekkhaṁ bhāveti.|| ||
■
Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā maṁsapesiṁ ādāya uḍḍiyeyya,||
tam enaṁ gijjhā pi kaṅkā pi kulalā pi anupatitvā anupatitvā vitaccheyyuṁ virājeyyuṁ.|| ||
Taṁ kim maññasi gahapati?|| ||
Sace so gijjho vā kaṅko vā kulalo vā taṁ maṁsapesiṁ na khippam eva paṭinissajjeyya||
so tato nidānaṁ maraṇaṁ vā niga-c-cheyya maraṇa-mattaṁ vā dukkhan' ti?|| ||
"Evaṁ bhante" ti.|| ||
'Evam eva kho gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Maṁsapes'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||
[365] Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā yā'yaṁ upekkhā nānattā nānattasitā,||
taṁ abhini-vajchetvā yā'yaṁ||
upekkhā ekattā ekattasitā,||
yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti,||
tam ev'upekkhaṁ bhāveti.|| ||
■
Seyyathā pi gahapati puriso ādittaṁ tiṇukkaṁ ādāya paṭivātaṁ gaccheyya.|| ||
Taṁ kim maññasi gahapati?|| ||
Sace so puriso taṁ ādittaṁ tiṇukkaṁ na khippam'eva paṭinissajjeyya||
tassa sā ādittā tiṇukkā hatthaṁ vā daheyya bāhaṁ vā daheyya||
aññataraṁ vā aṅgapaccaṅgaṁ daheyya,||
so tato nidānaṁ maraṇaṁ vā niga-c-cheyya maraṇa-mattaṁ vā dukkhan' ti?|| ||
"Evaṁ bhante" ti.|| ||
'Evam eva kho gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Tiṇukk'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā||
yā'yaṁ upekkhā nānattā nānattasitā,||
taṁ abhini-vajchetvā||
yā'yaṁ upekkhā ekattā ekattasitā||
yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti||
tam ev'upekkhaṁ bhāveti.|| ||
■
Seyyathā pi gahapati aṅg'ārakāsu sādhika-porisā pūrā aṅgārānaṁ vīt'accikānaṁ vīta-dhūmānaṁ,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkūlo.|| ||
Tam enaṁ dve balavanto purisā nānā bāhāsu gahetvā aṅg'ārakāsuṁ upakaḍḍheyyuṁ.|| ||
Taṁ kim maññasi gahapati?|| ||
Api nu so puriso iti c'iti c'eva kāyaṁ sannāmeyyāti.|| ||
'Evaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Viditaṁ hi bhante tassa purisassa:|| ||
"Imañ ce ahaṁ aṅg'ārakāsuṁ patissāmi,||
tato nidānaṁ maraṇaṁ vā nigacchāmi maraṇa-mattaṁ vā dukkhan"' ti.|| ||
'Evam eva kho gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Aṅgārakās'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bahupāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā yā'yaṁ upekkhā nānattā nānattasitā,||
taṁ abhini-vajchetvā yā'yaṁ||
upekkhā ekattā ekattasitā||
yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti||
tam ev'upekkhaṁ bhāveti.|| ||
■
Seyyathā pi gahapati puriso supinakaṁ passeyya||
ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ so paṭiBuddho na kiñci passeyya.|| ||
Evam eva kho gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Supinak'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bahupāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā yā'yaṁ upekkhā nānattā nānattasitā,||
taṁ abhini-vajchetvā yā'yaṁ||
upekkhā ekattā ekattasitā||
yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti||
tam ev'upekkhaṁ bhāveti.|| ||
■
Seyyathā pi gahapati puriso yācitakaṁ bhogaṁ yācitvā [366] yānaṁ vā poroseyyaṁ pavaramaṇikuṇḍalaṁ||
so tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṁ paṭipajjeyya.|| ||
Tam enaṁ jano disvā evaṁ vadeyya:|| ||
"Bhogī vata bho puriso,||
evaṁ kira bhogino bhogāni bhuñjantī" ti.|| ||
Tam enaṁ sāmikā yattha yatth'eva passeyyuṁ||
tattha tatth'eva sāni hareyyuṁ.|| ||
Taṁ kim maññasi gahapati?|| ||
Alan nu kho tassa purisassa aññathattāyā' ti?|| ||
'Evaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Sāmino hi bhante sāni hArahantī' ti.|| ||
'Evam eva kho gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Yācitak'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyoti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā yā'yaṁ upekkhā nānattā nānattasitā,||
taṁ abhini-vajchetvā yā'yaṁ||
upekkhā ekattā ekattasitā||
yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti||
tam ev'upekkhaṁ bhāveti.|| ||
■
Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre tibbo vana-saṇḍo,||
tatr'assa rukkho sampannaphalo ca uppannaphalo ca,||
na cāssu kānici phalāni bhūmiyaṁ patitāni,||
atha puriso āgaccheyya phalatthiko phalagavesi phalapariyesanaṁ caramāno.|| ||
So taṁ vana-saṇḍaṁ ajjhoga-hetvā taṁ rukkhaṁ passeyya sampannaphalañ ca upapannaphalañ ca,||
n'atthi ca kānici phalāni bhūmiyaṁ patitāni,||
jānāmi kho panāhaṁ rukkhaṁ āruhituṁ,||
yan'nūn-ā-haṁ imaṁ rukkhaṁ āruhitvā yāva-datthañ ca khādeyyaṁ ucchaṅgañca pūreyyanti.|| ||
So taṁ rukkhaṁ āruhitvā yāva-datthañ ca||
khādeyya ucchaṅgañ ca pūreyya.|| ||
Atha dutiyo puriso āgaccheyya phalatthiko phalagavesi phalapariyesanaṁ caramāno tiṇhaṁ kuṭhāriṁ ādāya.|| ||
So taṁ vana-saṇḍaṁ ajjhoga-hetvā taṁ rukkhaṁ passeyya sampanna phalañ ca uppannaphalañ ca||
tassa evam assa:|| ||
"Ayaṁ kho rukkho sampannapalo ca,||
uppannaphalo ca,||
n'atthi ca kānici phalāni bhūmiyaṁ patitāni,||
na kho panāhaṁ jānāmi rukkhaṁ āruhituṁ,||
yan'nūn-ā-haṁ imaṁ rukkhaṁ mūlato chetvā yāva-datthañ ca khādeyyaṁ ucchaṅgañca pūreyyanti.|| ||
So taṁ rukkhaṁ mūlato chindeyya.|| ||
Taṁ kim maññasi gahapati?|| ||
Asu yo so puriso paṭhamaṁ rukkhaṁ ārūḷho,||
sace so na khippam'eva oroheyya tassa so rukkho papatanto hatthaṁ vā bhañjeyya||
aññataraṁ vā aṅgapaccaṅgaṁ bhañjeyya,||
so tato [367] nidānaṁ maraṇaṁ vā niga-c-cheyya maraṇa-mattaṁ vā dukkhan' ti?|| ||
"Evaṁ bhante" ti.|| ||
'Evam eva kho gahapati ariya-sāvako iti paṭisañcikkhati:|| ||
"Rukkha-phal'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyoti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā yā'yaṁ upekkhā nānattā nānattasitā,||
taṁ abhini-vajchetvā yā'yaṁ||
upekkhā ekattā ekattasitā||
yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti||
tam ev'upekkhaṁ bhāveti.|| ||
Sa kho so gahapati ariya-sāvako imaṁ yeva anuttaraṁ upekkhā-sati-pārisuddhiṁ āgamma aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi-jāti sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ.|| ||
Tatra p'āsiṁ,||
evaṁ-nāmo,||
evaṁ gotto,||
evaṁ vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
■
Sa kho so gahapati ariya-sāvako imaṁ yeva anuttaraṁ upekkhā sati-pārisuddhiṁ āgamma dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:||
cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate||
yathā-kamm'ūpage satte pajānāti:-|| ||
"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate||
yathā-kamm'ūpage satte pajānāti.|| ||
■
Sa kho so gahapati ariya-sāvako imaṁ yeva anuttaraṁ upekkhā sati-pārisuddhiṁ āgamma āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti.|| ||
Taṁ kim maññasi gahapati?|| ||
Yathā ariyassa vinaye sabbena sabbaṁ vohārasamucchedo hoti,||
api nu tvaṁ eva-rūpaṁ vohārasamucchedaṁ attani samanupassasī' ti?|| ||
'Ko c'āhaṁ bhante ko ca ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo.|| ||
Mayaṁ hi bhante pubbe añña-titthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha.|| ||
Anājānīyeva samāne ājānīya-bhojanaṁ bhojimha.|| ||
Anājānīyeva samāne ājānīya-ṭ-ṭhāne ṭhapimha.|| ||
Bhikkhū pana mayaṁ bhante ājānīyeva samāne anājānīyāti amaññimha.|| ||
Ājānīyeva samāne anājānīya-bhojanaṁ bhojimha.|| ||
Ājānīyeva samāne anājānīya-ṭ-ṭhāne ṭhapimha.|| ||
Idāni pana mayaṁ bhante añña-titthiye [368] paribbājake anājāniyeva samāne anājānīyāti jānissāma.|| ||
Anājānīyeva samāne anājānīya-bhojanaṁ bhojessāma anājānīyeva samāne anājānīya-ṭ-ṭhāne ṭhapessāma bhikkhū pana mayaṁ bhante ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīya-bhojanaṁ bhojessāma,||
ājānīyeva samāne ājānīya-ṭ-ṭhāne ṭhapessāma ajanesi vata me bhante Bhagavā samaṇesu samaṇapemaṁ samaṇesu samaṇa-p-pasādaṁ samaṇesu samaṇagāravaṁ.|| ||
Abhikkantaṁ bhante,||
abhikkantaṁ bhante,||
seyyathā pi bhante nikkujjitaṁ4 vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṁ5 Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Potaliya Suttaṁ