Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga
Sutta 57
Kukkura-Vatika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][nymo][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Koḷiyesu viharati Haliddavasanaṁ nāma Koḷiyānaṁ nigamo.|| ||
Atha kho Puṇṇo ca Koḷiyaputto govatiko,||
acelo ca Seniyo kukkuravatiko yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā kukkuro va palikujjitvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ etad avoca:|| ||
Ayaṁ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṁ bhuñjati.|| ||
Tassa taṁ kukkuravataṁ dīgha-rattaṁ samattaṁ samādinnaṁ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||
Alaṁ Puṇṇa, tiṭṭhat'etaṁ,||
mā maṁ etaṁ pucchīti.|| ||
Dutiyam pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ etad avoca:|| ||
Ayaṁ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṁ bhuñjati.|| ||
Tassa taṁ kukkuravataṁ dīgha-rattaṁ samattaṁ samādinnaṁ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||
Alaṁ Puṇṇa, tiṭṭhat'etaṁ,||
mā maṁ etaṁ pucchīti.|| ||
Tatiyam pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ etad avoca:|| ||
Ayaṁ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṁ bhuñjati.|| ||
Tassa taṁ kukkuravataṁ dīgha-rattaṁ samattaṁ samādinnaṁ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||
Addhā kho te ahaṁ Puṇṇa na labhāmi:||
alaṁ Puṇṇa, tiṭṭhat'etaṁ,||
mā maṁ etaṁ pucchīti.|| ||
Api ca te āhaṁ vyākarissāmi.|| ||
Idha Puṇṇa, ekacco kukkuravataṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ,||
kukkurasīlaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ,||
kukkuracittaṁ bhāveti paripuṇṇaṁ [388] abbokiṇṇaṁ,||
kukkurākappaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ.|| ||
So kukkuravataṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
kukkurasīlaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
kukkuracittaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
kukkurākappaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
kāyassa bhedā param maraṇā kukkurānaṁ saha-vyataṁ uppajjati.|| ||
Sace kho pan'assa evaṁ diṭṭhi hoti:|| ||
Iminā'haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā ti.|| ||
Sā'ssa hoti micchā-diṭṭhi.|| ||
Micchā-diṭṭhissa kho ahaṁ Puṇṇa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi:||
Nirayaṁ vā tiracchāna-yoniṁ vā.|| ||
Iti kho Puṇṇa sampajjamānaṁ kukkuravataṁ kukkurānaṁ saha-vyataṁ upaneti,||
vipajjamānaṁ Nirayan ti.
Evaṁ vutte acelo Seniyo kukkuravatiko parodi,||
assūni pavattesi.|| ||
Atha kho Bhagavā Puṇṇaṁ Koḷiyaputtaṁ govatikaṁ etad avoca:|| ||
Etaṁ kho te ahaṁ Puṇṇa nālatthaṁ:||
alaṁ Puṇṇa, tiṭṭhat'etaṁ,
mā maṁ etaṁ pucchīti.|| ||
Nāhaṁ bhante etaṁ rodāmi,||
yaṁ maṁ Bhagavā evam āha.|| ||
Api ca me idaṁ bhante kukkuravataṁ dīgha-rattaṁ samattaṁ samādinnaṁ.|| ||
Ayañ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṁ govataṁ dīgha-rattaṁ samattaṁ samādinnaṁ||
tassa kā gati,||
ko abhisamparāyo ti.|| ||
Alaṁ Seniya, tiṭṭhat'etaṁ,||
mā maṁ etaṁ pucchīti.|| ||
Dutiyam pi kho acelo Seniyo kukkuravatiko Bhagavantaṁ etad avoca:|| ||
Ayaṁ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṁ govataṁ dīgha-rattaṁ samattaṁ samādinnaṁ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||
Alaṁ Seniya, tiṭṭhat'etaṁ,
mā maṁ etaṁ pucchīti.|| ||
Tatiyam pi kho acelo Seniyo kukkuravatiko Bhagavantaṁ etad avoca:|| ||
Ayaṁ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṁ govataṁ dīgha-rattaṁ samattaṁ samādinnaṁ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||
Addhā kho te ahaṁ Seniya na labhāmi:||
alaṁ Seniya, tiṭṭhat'etaṁ||
mā maṁ etaṁ pucchīti,||
api ca kho tyāhaṁ vyākarissāmi.|| ||
Idha Seniya, ekacco govataṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ,||
gosīlaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ,||
gocittaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ,||
gavākappaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ.|| ||
So govataṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
gosīlaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
gocittaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
gavākappaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ,||
kāyassa bhedā param maraṇā gunnaṁ saha-vyataṁ uppajjati.|| ||
Sace [389] kho pan'assa evaṁ diṭṭhi hoti:|| ||
Iminā'haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā ti.|| ||
Sā'ssa hoti micchā-diṭṭhi.|| ||
Micchā-diṭṭhikassa kho ahaṁ Seniya dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi:|| ||
Nirayaṁ vā tiracchāna-yoniṁ vā.|| ||
Iti kho Seniya sampajjamānaṁ govataṁ gunnaṁ saha-vyataṁ upaneti,||
vipajjamānaṁ Nirayan ti.|| ||
Evaṁ vutte Puṇṇo Koḷiyaputto govatiko parodi,||
assūni pavattesi.|| ||
Atha kho Bhagavā acelaṁ Seniyaṁ kukkaravatikaṁ etad avoca:|| ||
Etaṁ kho te ahaṁ Seniya, nālatthaṁ:||
alaṁ Seniya, tiṭṭhat'etaṁ,||
mā maṁ etaṁ pucchīti.|| ||
Nāhaṁ bhante etaṁ rodāmi,||
yaṁ maṁ Bhagavā evam āha.|| ||
Api ca me idaṁ bhante govataṁ dīgha-rattaṁ samattaṁ samādinnaṁ.|| ||
Evaṁ pasanno ahaṁ bhante Bhagavati:|| ||
Pahoti Bhagavā tathā dhammaṁ desetuṁ yathā ahañ-c'ev'imaṁ govataṁ pajaheyyaṁ.|| ||
Ayañ-ca acelo Seniyo kukkuravatiko taṁ kukkuravataṁ pajaheyyāti.|| ||
Tena hi Puṇṇa suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmīti.|| ||
"Evaṁ bhante" ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
Cattār'imāni Puṇṇa kammāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||
Katamāni cattāri?|| ||
Atthi Puṇṇa kammaṁ kaṇhaṁ kaṇha-vipākaṁ,||
atthi Puṇṇa kammaṁ sukkaṁ sukka-vipākaṁ,||
atthi Puṇṇa kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ,||
atthi Puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
Katamañ ca Puṇṇa kammaṁ kaṇhaṁ kaṇha-vipākaṁ?|| ||
Idha Puṇṇa ekacco savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti.|| ||
Savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti.|| ||
Savyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ mano saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ lokaṁ uppajjati.|| ||
Tam enaṁ savyāpajjhaṁ lokaṁ upapannaṁ samānaṁ savyāpajjhā phassā phusanti.|| ||
So savyāpajjhehi phassehi phuṭṭho samāno savyāpajjhaṁ vedanaṁ vedeti ekanta-dukkhaṁ.|| ||
Seyyathā pi sattā [390] nerayikā.|| ||
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti,||
yaṁ karoti tena uppajjati,||
upapannam-enaṁ phassā phusanti.|| ||
Evaṁ p'ahaṁ Puṇṇa kamma-dāyādā sattā ti vadāmi.|| ||
Idaṁ vuccati Puṇṇa kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||
Katamañ ca Puṇṇa kammaṁ sukkaṁ sukka-vipākaṁ?|| ||
Idha Puṇṇa ekacco avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti.|| ||
Avyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti.|| ||
Avyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā avyāpajjhaṁ||
vacī-saṅkhāraṁ abhisaṅkhāritvā avyāpajjhaṁ||
mano-saṅkhāraṁ abhisaṅkhāritvā avyāpajjhaṁ||
lokaṁ uppajjati.|| ||
Tam enaṁ avyāpajjhaṁ lokaṁ upapannaṁ samānaṁ avyāpajjhā phassā phusanti.|| ||
So avyāpajjhehi phassehi phuṭṭho samāno avyāpajjhaṁ vedanaṁ vedeti ekanta-sukhaṁ.|| ||
Seyyathā pi devā Subhakiṇṇā.|| ||
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti.|| ||
Yaṁ karoti tena uppajjati.|| ||
Upapannam-enaṁ phassā phusanti.|| ||
Evaṁ p'ahaṁ Puṇṇa kamma-dāyādā sattā ti vadāmi.|| ||
Idaṁ vuccati Puṇṇa kammaṁ sukkaṁ sukka-vipākaṁ.|| ||
Katamañ ca Puṇṇa kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ?|| ||
Idha Puṇṇa ekacco savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāroti||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāroti||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṁ uppajjati.|| ||
Tam enaṁ savyāpajjham pi avyāpajjham pi lokaṁ upapannaṁ samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||
So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi vedanaṁ vedeti vokiṇṇaṁ sukha-dukkhaṁ.|| ||
Seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti.|| ||
Yaṁ karoti tena uppajjati.|| ||
Upapannam-enaṁ phassā phusanti.|| ||
Evaṁ p'ahaṁ Puṇṇa:||
kamma-dāyādā sattā ti vadāmi.|| ||
Idaṁ vuccati Puṇṇa,||
kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||
Kata- [391] mañ ca Puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇha-sukka-vipākaṁ||
kamma-k-khayāya saṁvaṭṭati?|| ||
Tatra Puṇṇa yam-idaṁ kammaṁ kaṇhaṁ kaṇha-vipākaṁ||
tassa pahānāya yā cetanā,||
yam-p'idaṁ kammaṁ sukkaṁ sukka-vipākaṁ||
tassa pahānāya yā cetanā,||
yam-p'idaṁ kammaṁ kaṇha-sukkaṁ.|| ||
Kaṇhasukka-vipākaṁ tassa pahānāya yā cetanā,||
idaṁ vuccati Puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukka-vipākaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
Imāni kho Puṇṇa cattāri kammāni mayā sayaṁ abhiññā sacchi-katvā paveditānīti.|| ||
Evaṁ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ etad avoca:|| ||
Abhikkantaṁ bhante,||
abhikkantaṁ bhante.|| ||
Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṁ Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Acelo pana Seniyo kukkuravatiko Bhagavantaṁ etad avoca:|| ||
Abhikkantaṁ bhante,||
abhikkantaṁ bhante.|| ||
Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṁ Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Labheyyāhaṁ bhante Bhagavato santike pabbajjaṁ.|| ||
Labheyyaṁ upasampadanti.|| ||
Yo kho Seniya añña-titthiyapubbo imasmiṁ Dhamma-Vinaye ākaṅkhati pabbajjaṁ,||
ākaṅkhati upasampadaṁ.|| ||
So cattāro māse parivasati catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||
Api ca mettha puggalavemattatā viditāti.|| ||
Sace bhante añña-titthiya-pubbā imasmiṁ Dhamma-Vinaye ākaṅkhantā pabbajjaṁ,||
ākaṅkhantā upasampadaṁ,||
cattāro māse parivasanti.|| ||
Catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||
Ahaṁ cattāri vassāni parivasissāmi.|| ||
Catunnaṁ maṁ vassānaṁ accayena āraddha-cittā bhikkhū pabbājentu,||
upasampādentu bhikkhu-bhāvāyāti.|| ||
Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṁ,||
alattha upasampadaṁ.|| ||
Acir'ūpasampanno kho pan'āyasmā Seniyo eko vūpakaṭṭho appa- [392] matto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anāgāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti abbhaññāsi.|| ||
Aññataro kho pan'āyasmā Seniyo arahataṁ ahosī ti.|| ||
Kukkura-Vatika Suttaṁ