Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 57

Kukkura-Vatika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][chlm][pts][nymo][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Koḷiyesu viharati Haliddavasanaṃ nāma Koḷiyānaṃ nigamo.|| ||

Atha kho Puṇṇo ca Koḷiyaputto govatiko,||
acelo ca Seniyo kukkuravatiko yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā kukkuro va palikujjitvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṃ bhuñjati.|| ||

Tassa taṃ kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Puṇṇa, tiṭṭhat'etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Dutiyam pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṃ bhuñjati.|| ||

Tassa taṃ kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Puṇṇa, tiṭṭhat'etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Tatiyam pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṃ bhuñjati.|| ||

Tassa taṃ kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Addhā kho te ahaṃ Puṇṇa na labhāmi:||
alaṃ Puṇṇa, tiṭṭhat'etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Api ca te āhaṃ vyākarissāmi.|| ||

Idha Puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
kukkuracittaṃ bhāveti paripuṇṇaṃ [388] abbokiṇṇaṃ,||
kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ.|| ||

So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kāyassa bhedā param maraṇā kukkurānaṃ saha-vyataṃ uppajjati.|| ||

Sace kho pan'assa evaṃ diṭṭhi hoti:|| ||

Iminā'haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā ti.|| ||

Sā'ssa hoti micchā-diṭṭhi.|| ||

Micchā-diṭṭhissa kho ahaṃ Puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi:||
Nirayaṃ vā tiracchāna-yoniṃ vā.|| ||

Iti kho Puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ saha-vyataṃ upaneti,||
vipajjamānaṃ Nirayan ti.

Evaṃ vutte acelo Seniyo kukkuravatiko parodi,||
assūni pavattesi.|| ||

Atha kho Bhagavā Puṇṇaṃ Koḷiyaputtaṃ govatikaṃ etad avoca:|| ||

Etaṃ kho te ahaṃ Puṇṇa nālatthaṃ:||
alaṃ Puṇṇa, tiṭṭhat'etaṃ,
mā maṃ etaṃ pucchīti.|| ||

Nāhaṃ bhante etaṃ rodāmi,||
yaṃ maṃ Bhagavā evam āha.|| ||

Api ca me idaṃ bhante kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ.|| ||

Ayañ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṃ govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Seniya, tiṭṭhat'etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Dutiyam pi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṃ govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Seniya, tiṭṭhat'etaṃ,
mā maṃ etaṃ pucchīti.|| ||

Tatiyam pi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṃ govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Addhā kho te ahaṃ Seniya na labhāmi:||
alaṃ Seniya, tiṭṭhat'etaṃ||
mā maṃ etaṃ pucchīti,||
api ca kho tyāhaṃ vyākarissāmi.|| ||

Idha Seniya, ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ.|| ||

So govataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kāyassa bhedā param maraṇā gunnaṃ saha-vyataṃ uppajjati.|| ||

Sace [389] kho pan'assa evaṃ diṭṭhi hoti:|| ||

Iminā'haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā ti.|| ||

Sā'ssa hoti micchā-diṭṭhi.|| ||

Micchā-diṭṭhikassa kho ahaṃ Seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi:|| ||

Nirayaṃ vā tiracchāna-yoniṃ vā.|| ||

Iti kho Seniya sampajjamānaṃ govataṃ gunnaṃ saha-vyataṃ upaneti,||
vipajjamānaṃ Nirayan ti.|| ||

Evaṃ vutte Puṇṇo Koḷiyaputto govatiko parodi,||
assūni pavattesi.|| ||

Atha kho Bhagavā acelaṃ Seniyaṃ kukkaravatikaṃ etad avoca:|| ||

Etaṃ kho te ahaṃ Seniya, nālatthaṃ:||
alaṃ Seniya, tiṭṭhat'etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Nāhaṃ bhante etaṃ rodāmi,||
yaṃ maṃ Bhagavā evam āha.|| ||

Api ca me idaṃ bhante govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ.|| ||

Evaṃ pasanno ahaṃ bhante Bhagavati:|| ||

Pahoti Bhagavā tathā dhammaṃ desetuṃ yathā ahañ-c'ev'imaṃ govataṃ pajaheyyaṃ.|| ||

Ayañ-ca acelo Seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti.|| ||

Tena hi Puṇṇa suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmīti.|| ||

"Evaṃ bhante" ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Cattār'imāni Puṇṇa kammāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi Puṇṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ,||
atthi Puṇṇa kammaṃ sukkaṃ sukka-vipākaṃ,||
atthi Puṇṇa kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ,||
atthi Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Katamañ ca Puṇṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ?|| ||

Idha Puṇṇa ekacco savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti.|| ||

Savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti.|| ||

Savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ mano saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjhaṃ lokaṃ upapannaṃ samānaṃ savyāpajjhā phassā phusanti.|| ||

So savyāpajjhehi phassehi phuṭṭho samāno savyāpajjhaṃ vedanaṃ vedeti ekanta-dukkhaṃ.|| ||

Seyyathā pi sattā [390] nerayikā.|| ||

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti,||
yaṃ karoti tena uppajjati,||
upapannam-enaṃ phassā phusanti.|| ||

Evaṃ p'ahaṃ Puṇṇa kamma-dāyādā sattā ti vadāmi.|| ||

Idaṃ vuccati Puṇṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Katamañ ca Puṇṇa kammaṃ sukkaṃ sukka-vipākaṃ?|| ||

Idha Puṇṇa ekacco avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti.|| ||

Avyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti.|| ||

Avyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā avyāpajjhaṃ||
vacī-saṅkhāraṃ abhisaṅkhāritvā avyāpajjhaṃ||
mano-saṅkhāraṃ abhisaṅkhāritvā avyāpajjhaṃ||
lokaṃ uppajjati.|| ||

Tam enaṃ avyāpajjhaṃ lokaṃ upapannaṃ samānaṃ avyāpajjhā phassā phusanti.|| ||

So avyāpajjhehi phassehi phuṭṭho samāno avyāpajjhaṃ vedanaṃ vedeti ekanta-sukhaṃ.|| ||

Seyyathā pi devā Subhakiṇṇā.|| ||

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti.|| ||

Yaṃ karoti tena uppajjati.|| ||

Upapannam-enaṃ phassā phusanti.|| ||

Evaṃ p'ahaṃ Puṇṇa kamma-dāyādā sattā ti vadāmi.|| ||

Idaṃ vuccati Puṇṇa kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Katamañ ca Puṇṇa kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ?|| ||

Idha Puṇṇa ekacco savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāroti||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāroti||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjham pi avyāpajjham pi lokaṃ upapannaṃ samānaṃ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi vedanaṃ vedeti vokiṇṇaṃ sukha-dukkhaṃ.|| ||

Seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti.|| ||

Yaṃ karoti tena uppajjati.|| ||

Upapannam-enaṃ phassā phusanti.|| ||

Evaṃ p'ahaṃ Puṇṇa:||
kamma-dāyādā sattā ti vadāmi.|| ||

Idaṃ vuccati Puṇṇa,||
kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

Kata- [391] mañ ca Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha-sukka-vipākaṃ||
kamma-k-khayāya saṃvaṭṭati?|| ||

Tatra Puṇṇa yam-idaṃ kammaṃ kaṇhaṃ kaṇha-vipākaṃ||
tassa pahānāya yā cetanā,||
yam-p'idaṃ kammaṃ sukkaṃ sukka-vipākaṃ||
tassa pahānāya yā cetanā,||
yam-p'idaṃ kammaṃ kaṇha-sukkaṃ.|| ||

Kaṇhasukka-vipākaṃ tassa pahānāya yā cetanā,||
idaṃ vuccati Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukka-vipākaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Imāni kho Puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchi-katvā paveditānīti.|| ||

Evaṃ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bhante,||
abhikkantaṃ bhante.|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Acelo pana Seniyo kukkuravatiko Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bhante,||
abhikkantaṃ bhante.|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ.|| ||

Labheyyaṃ upasampadanti.|| ||

Yo kho Seniya añña-titthiyapubbo imasmiṃ Dhamma-Vinaye ākaṅkhati pabbajjaṃ,||
ākaṅkhati upasampadaṃ.|| ||

So cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||

Api ca mettha puggalavemattatā viditāti.|| ||

Sace bhante añña-titthiya-pubbā imasmiṃ Dhamma-Vinaye ākaṅkhantā pabbajjaṃ,||
ākaṅkhantā upasampadaṃ,||
cattāro māse parivasanti.|| ||

Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||

Ahaṃ cattāri vassāni parivasissāmi.|| ||

Catunnaṃ maṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu,||
upasampādentu bhikkhu-bhāvāyāti.|| ||

Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā Seniyo eko vūpakaṭṭho appa- [392] matto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anāgāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti abbhaññāsi.|| ||

Aññataro kho pan'āyasmā Seniyo arahataṃ ahosī ti.|| ||

Kukkura-Vatika Suttaṃ


Contact:
E-mail
Copyright Statement