Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 86

Aṅgulimāla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[97]

[1][edmn][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena rañño Pasenadissa Kosalassa vijite coro Aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇa-bhutesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi [98] anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti.|| ||

3. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto sen'āsanaṁ saṁsāmetvā patta-cīvaraṁ ādāya yena coro Aṅgulimālo ten'addhāna-maggaṁ paṭipajji.|| ||

Addasaṁsu kho gopālakā pasupālakā kassakā padāvino Bhagavantaṁ yena coro Aṅgulimālo ten'addhāna-maggaṁ paṭipannaṁ disvā Bhagavantaṁ etad avocuṁ:|| ||

Mā samaṇa,||
etaṁ Maggaṁ paṭipajji,||
etasmiṁ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti.|| ||

Etaṁ hi samaṇa,||
Maggaṁ dasa pi purisā||
vīsatim pi purisā||
tiṁsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṁharitvā saṁharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṁ gacchantī' ti.|| ||

Evaṁ vutte Bhagavā tuṇhī-bhūto agamāsi.|| ||

Dutiyam pi kho gopālakā pasupālakā kassakā pathāvino Bhagavantaṁ etad avocuṁ|| ||

Mā samaṇa,||
etaṁ Maggaṁ paṭipajji,||
etasmiṁ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti.|| ||

Etaṁ samaṇa,||
Maggaṁ dasa pi purisā||
vīsatim pi purisā||
tiṁsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṁharitvā saṁharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṁ gacchantī' ti.|| ||

Dutiyam pi kho Bhagavā tuṇhī-bhūto agamāsi.|| ||

Tatiyam pi kho gopālakā pasupālakā kassakā pathāvino Bhagavantaṁ etad avocuṁ|| ||

Mā samaṇa,||
etaṁ Maggaṁ paṭipajji,||
etasmiṁ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti.|| ||

Etaṁ samaṇa,||
Maggaṁ dasa pi purisā||
vīsatim pi purisā||
tiṁsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṁharitvā saṁharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṁ gacchantī' ti.|| ||

Tatiyam pi kho Bhagavā tuṇhī-bhūto agamāsi.|| ||

4. Addasā kho coro Aṅgulimālo Bhagavantaṁ dūrato va āga-c-chantaṁ,||
disvān'assa etad ahosi:|| ||

Acchariyaṁ vata, bho,||
abbhūtaṁ vata, bho.|| ||

Imaṁ hi Maggaṁ dasa pi purisā,||
vīsatim [99] pi purisā,||
tiṁsam pi purisā,||
cattārisampi purisā,||
paññāsam pi purisā||
saṁharitvā saṁharitvā paṭipajjanti,||
te pi mama hatthatthaṅgacchanti.|| ||

Atha ca panāyaṁ samaṇo eko adutiyo pasayha maññe āgacchati.|| ||

Yan nūn-ā-haṁ imaṁ samaṇaṁ jīvitā voropeyyan' ti?|| ||

Atha kho coro Aṅgulimālo asicammaṁ gahetvā dhanukalāpaṁ sannayahitvā Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.|| ||

5. Atha kho Bhagavā tathā-rūpaṁ iddhābhisaṅkhāraṁ abhiṅkhāsi.|| ||

Yathā coro Aṅgulimālo Bhagavantaṁ pakatiyā gacchantaṁ sabbatthāmena gacchanto na Sakkoti sampāpuṇituṁ.|| ||

Atha kho corassa Aṅgulimālassa etad ahosi:|| ||

Acchariyaṁ vata bho||
abbhūtaṁ vata bho.|| ||

Ahaṁ hi pubbe hatthim pi dhāvantaṁ anupatitvā gaṇhāmi,||
assam pi dhāvantaṁ anupatitvā gaṇhāmi,||
ratham pi dhāvantaṁ anupatitvā gaṇhāmi,||
migam pi dhāvantaṁ anupatitvā gaṇhāmi.|| ||

Atha ca panāhaṁ imaṁ samaṇaṁ pakatiyā gacchantaṁ sabbatthāmena gacchanto na Sakkomi sampāpuṇitun' ti.|| ||

ṭhito Bhagavantaṁ etad avoca:|| ||

Tiṭṭha samaṇa,||
tiṭṭha samaṇā ti.|| ||

Ṭhito ahaṁ Aṅgulimāla,||
tvañ ca tiṭṭhā ti.|| ||

Atha kho corassa Aṅgulimālassa etad ahosi:|| ||

Ime kho samaṇā Sakya-puttiyā sacca-vādino saccapaṭiññā.|| ||

Atha ca panāyaṁ samaṇo gacchaṁ yev'aha:||
ṭhito ahaṁ, Aṅgulimāla,||
tvañ ca tiṭṭhā' ti.|| ||

Yan nūn-ā-haṁ imaṁ samaṇaṁ puccheyyanti.|| ||

6. Atha kho coro Aṅgulimālo Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Gacchaṁ vadesi samaṇa ṭhito'mhi||
Mamañ ca brūsi ṭhitaṁ aṭṭhito ti,||
Pucchāmi taṁ samaṇa etam atthaṁ||
Kathaṁ ṭhito tvaṁ aham aṭṭhito'mhī' ti?||
Ṭhito ahaṁ, 'Aṅgulimāla sabbadā||
Sabbesu bhūtesu nidhāya daṇḍaṁ,||
Tuvañ ca pāṇesu asaññato'si||
Tasmā ṭhito'haṁ tuvam aṭṭhito'sī' ti.||
[100] Cirassaṁ vata me mahito mahesī||
Mahāvanaṁ samaṇo'yaṁ paccavādi,||
So'haṁ cirassā pahassaṁ pāpaṁ||
Sutvāna gāthaṁ tava dhammayuttaṁ.||
Itv'eva coro asiṁ āvudhañ ca||
Sobbhe papāte narake anvakāri,||
Avandi coro Sugatassa pāde||
Tatth'eva naṁ pabbajjaṁ ayāci.||
Buddho ca kho kāruṇiko mahesi||
Yo Satthā lokassa sa-devakassa,||
Tam 'ehi bhikkhū' ti tadā avoca||
Es'eva tassa ahu bhikkhubhāvo' ti.|| ||

7. Atha kho Bhagavā āyasmatā Aṅgulimālena pacchā-samaṇena yena Sāvatthī tena cārikaṁ pakkāmi.|| ||

Anupubbena cārikaṁ caramāno yena Sāvatthī tad avasari.|| ||

Tatra sudaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

8. Tena kho pana samayena rañño Pasenadissa Kosalassa antepuradvāre mahā-jana-kāyo sanni-patitvā uccā-saddo mahā-saddo hoti.|| ||

Coro te deva,||
vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti.|| ||

Taṁ devo paṭisedhetu' ti.|| ||

9. Atha kho rājā Pasenadi Kosalo pañca-mattehi assasatehi Sāvatthīyā ni-k-khami.|| ||

Divādivassa yen'ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi,||
yānena gantvā yānā paccorohitvā pattiko va yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā [101] Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho rājānaṁ Pasenadiṁ Kosalaṁ Bhagavā etad avoca:|| ||

Kin nu te maharāja,||
rājā Māgadho Seniyo Bimbisāro kupito,||
Vesālikā vā Licchavī,||
aññe vā paṭirājāno' ti?|| ||

10. Na kho me bhante,||
rājā Māgadho Seniyo Bimbisāro kupito,||
na pi Vesālikā Licchavī,||
na pi aññe paṭirājāno.|| ||

Coro me bhante,||
vijite Aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti.|| ||

Nāhaṁ bhante paṭisedhissāmī ti.|| ||

11. Sace pana tvaṁ mahārāja,||
Aṅgulimālaṁ passeyyāsi kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jitaṁ,||
virataṁ pāṇ-ā-tipātā virataṁ adinn'ādānā virataṁ||
musā-vādā eka-bhattikaṁ||
brahma-cāriṁ||
sīlavantaṁ||
kalyāṇa-dhammaṁ,||
kinti naṁ kareyyāsī ti?||| ||

Abhivādeyyāma vā bhante,||
paccuṭṭheyyāma vā,||
āsanena vā nimanteyyāma,||
abhinimanteyyāma pi naṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma.|| ||

Kuto pan'assa bhante,||
du-s-sīlassa pāpa-dhammassa eva-rūpo sīlasaṁyamo bhavissatī ti?|| ||

12. Tena kho pana samayen'āyasmā Aṅgulimālo Bhagavato avidūre nisinno hoti.|| ||

Atha kho Bhagavā dakkhiṇaṁ bāhaṁ paggahetvā rājānaṁ Pasenadiṁ Kosalaṁ etad avoca:|| ||

'Eso maharāja, Aṅgulimālo' ti.|| ||

Atha kho rañño Pasenadissa Kosalassa ahu-d-eva bhayaṁ ahu chamhitattaṁ ahu lomahaṁso.|| ||

Atha kho Bhagavā rājānaṁ Pasenadiṁ Kosalaṁ bhītaṁ saṁviggaṁ loma-haṭṭha-jātaṁ viditvā rājānaṁ Pasenadiṁ Kosalaṁ etad avoca:|| ||

Mā bhāyi maharāja,||
mā bhāyi mahārāja,||
n'atthi te ato bhayanti.|| ||

Atha kho rañño Pasenadissa Kosalassa yaṁ ahosi bhayaṁ [102] vā chamhitattaṁ vā lomahaṁso vā,||
so paṭippassamhī.|| ||

Atha kho rājā Pasenadi Kosalo yen'āyasmā Aṅgulimālo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Aṅgulimālaṁ etad avoca:|| ||

'Ayyo no bhante, Aṅgulimālo' ti?|| ||

'Evaṁ Mahārājā' ti.|| ||

'Kathaṅgotto bhante, ayyassa pitā,||
kathaṅgottā mātā' ti?|| ||

'Gaggo kho mahārāja, pitā,||
Mantānī mātā' ti.|| ||

Abhiramatu bhante, ayyo Gaggo Mantāniputto.|| ||

Aham ayyassa Gaggassa Mantāniputtassa ussukkaṁ karissāmi cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan ti.|| ||

13. Tena kho pana samayen'āyasmā Aṅgulimālo āraññako hoti piṇḍa-pātiko paṁsukuliko te-cīvariko.|| ||

Atha kho āyasmā Aṅgulimālo rājānaṁ Pasenadiṁ Kosalaṁ etad avoca:|| ||

Alaṁ mahārāja,||
paripuṇṇaṁ me ticīvaran ti.|| ||

Atha kho rājā Pasenadi Kosalo yena Bhagavā,||
ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

Acchariyaṁ bhante,||
abbhūtaṁ bhante,||
yāvañ c'idaṁ bhante,||
Bhagavā adantānaṁ dametā asantānaṁ sametā aparinibbutānaṁ parinibbāpetā||
yaṁ hi mayaṁ bhante,||
nāsakkhimhā daṇḍena pi satthena pi dametuṁ.|| ||

So Bhagavatā adaṇḍena asatthen'eva danto.|| ||

Handa dāni mayaṁ bhante,||
gacchāma bahu-kiccā mayaṁ bahu-karaṇiyā ti.|| ||

Yassa dāni tvaṁ mahārāja,||
kālaṁ maññasīti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

14. Atha kho āyasmā Aṅgulimālo pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi.|| ||

Addasā kho āyasmā Aṅgulimālo Sāvatthīyaṁ sapadānaṁ piṇḍāya caramāno aññataraṁ itthiṁ mūḷhagabbhaṁ vighātagabhaṁ disvān' [103] assa etad ahosi:|| ||

Kilissanti vata bho sattā||
kilissanti vata bho sattā' ti.|| ||

Atha kho āyasmā Aṅgulimālo Sāvatthīyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho āyasmā Aṅgulimālo Bhagavantaṁ etad avoca:|| ||

Idh'āhaṁ bhante,||
pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisiṁ addasaṁ kho ahaṁ bhante,||
Sāvatthīyaṁ sapadānaṁ piṇḍāya caramāno aññataraṁ itthiṁ mūḷhagabbhaṁ vighātagabbhaṁ disvāna me etad ahosi:|| ||

Kilissanti vata bho sattā,||
kilissanti vata bho sattā' ti.|| ||

15. Tena hi tvaṁ Aṅgulimāla,||
yena Sāvaitthi ten'upasaṅkama||
upasaṅkamitvā taṁ itthiṁ evaṁ vadehi:|| ||

Yato ahaṁ bhagini jāto nābhijānāmi sañcicca pāṇaṁ jīvitā voropetā.|| ||

Tena saccena sotthi te hotu,||
sotthi gabbhassā' ti.|| ||

So hī nūna me bhante,||
sampajānamusā-vādo bhavissati,||
mayā hi bhante,||
bahū sañcicca pāṇā jīvitā voropitā ti.|| ||

Tena hi tvaṁ Aṅgulimāla,||
yena Sāvaitthi ten'upasaṅkama||
upasaṅkamitvā taṁ itthiṁ evaṁ vadehi:|| ||

Yato ahaṁ bhagini,||
ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṁ jīvitā voropetā.|| ||

Tena saccena sotthi te hotu sotthi gabbhassā' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Aṅgulimālo Bhagavato,||
paṭisutvā yena Sāvaitthi ten'upasaṅkama||
upasaṅkamitvā taṁ itthiṁ etad avoca|| ||

Yato ahaṁ bhagini,||
āriyāya jātiyā jāto,||
nābhijānāmi sañcicca pāṇaṁ jīvitā voropetā,||
tena saccena sotthi te hotu sotthi gabbhassā' ti.|| ||

Atha kho sotth'itthiyā ahosi sotthi gabbhassa.|| ||

16. Atha kho āyasmā Aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||

Tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusita Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ [104] itthattāyāti abbhaññāsi.|| ||

Aññataro ca kho pan'āyasmā Aṅgulimālo arahataṁ ahosi.|| ||

17. Atha kho āyasmā Aṅgulimālo pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi,||
tena kho pana samayena aññena pi leḍḍu khitto āyasmato Aṅgulimālassa kāye nipatati,||
aññena pi daṇḍo khitto āyasmato Aṅgulimālassa kāye nipatati,||
aññena pi sakkharā khittā āyasmato Aṅgulimālassa kāye nipatati.|| ||

Atha kho āyasmā Aṅgulimālo bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya saṅghāṭiyā yena Bhagavā ten'upasaṅkami.|| ||

Addasā kho Bhagavā āyasmantaṁ Aṅgulimālaṁ dūrato va āga-c-chantaṁ,||
disvā āyasmantaṁ Aṅgulimālaṁ etad avoca:|| ||

Adhivāsehi tvaṁ brāhmaṇa,||
adhivāsehi tvaṁ brāhmaṇa,||
yassa kho tvaṁ kammassa vipākena bahūni vassāni bahūni vassa-satāni bahūni vassa-sahassāni Niraye pacceyyāsi.|| ||

Tassa tvaṁ brāhmaṇa,||
kammassa vipākaṁ diṭṭhe'va dhamme paṭisaṁvedesī' ti.|| ||

18. Atha kho āyasmā Aṅgulimālo rahogato paṭisallīno vimutti-sukhaṁ paṭisaṁvedi tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:|| ||

Yo pubbe pamajjitvāna pacchā so na p-pamajjati,||
So'maṁ lokaṁ pabhāseti abbhā mutto va candimā.|| ||

Yassa pāpaṁ kataṁ kammaṁ kusalena pithīyati,||
So'maṁ lokaṁ pabhāseti abbhā mutto va candimā.|| ||

Yo have daharo bhikkhu yuñjati Buddha-sāsane,||
So'maṁ lokaṁ pabhaseti abbhā mutto va candimā.|| ||

Disā hi me dhammakathaṁ suṇantu||
Disā hi me yuñjantu Buddha-sāsane,||
Disā hi me te manusse bhajantu||
Ye'dhammam evādapayanti santo.|| ||

[105] Disā hi me khantivādānaṁ avirodhappasaṁsinaṁ,||
Suṇantu dhammaṁ kālena tañ ca anuvidhīyantu.|| ||

Na hi jātu so mamaṁ hiṁse aññaṁ vā pana kañcinaṁ,||
Pappuyya paramaṁ santiṁ rakkheyya tasathāvare.|| ||

Udakaṁ hi nayanti nettikā, usukārā namayanti tejanaṁ,||
Dāruṁ namayanti tacchakā, attāṇaṁ damayanti paṇḍitā.|| ||

Daṇḍen'eke damayanti aṅkusehi kasāhi ca:||
Adaṇḍena asatthena ahaṁ antomhi tādinā.|| ||

'Ahiṁsako' ti me nāmaṁ hiṁsakassa pure sato,||
Ajjāhaṁ saccanāmo'mhi, na naṁ hiṁsāmi kiñcinaṁ.|| ||

Coro ahaṁ pure āsiṁ Aṅgulimālo' ti vissuto,||
Vuyhamāno mahoghena Buddhaṁ saraṇam āgamaṁ.|| ||

Lohitapāṇī pure āsiṁ Aṅgulimālo' ti vissuto,||
Saraṇāgamanaṁ passa; bhavanetti samūhatā.|| ||

Tādisaṁ kammaṁ katvāna bahuṁ duggatigāminaṁ||
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṁ.|| ||

Pamādam anuyuñjanti bālā dummedhino janā.||
Appamādaṁ ca medhāvī dhanaṁ seṭṭhaṁ va rakkhati.|| ||

Mā pamādam anuyuñjetha mā kāmaratisanthavaṁ,||
Appamatto hi jhāyanto pappoti paramaṁ sukhaṁ.|| ||

Sā-gataṁ nāpagataṁ, n'etaṁ dummantitaṁ mama,||
paṭibhattesu dhammesu yaṁ seṭṭhaṁ tad upāgamaṁ.|| ||

Sā-gataṁ nāpagataṁ na-y-idaṁ dummantitaṁ mama,||
Tisso vijjā anuppattā, kataṁ Buddhassa sāsanaṁ.|| ||

Aṅgulimāla Suttaṁ


 

Contact:
E-mail
Copyright Statement