Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga
Sutta 92
Sela Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Aṅguttarāpesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ aḍḍhateḷa [103] sehi bhikkhu-satehi yena Āpaṇaṁ nāma Aṅguttarāpānaṁ nigamo tad avasari.|| ||
Assosi kho Keṇiyo jaṭilo:|| ||
"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅguttarāpesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ aḍḍhateḷasehi bhikkhu-satehi Āpaṇaṁ anuppatto,||
taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato,|| ||
"Iti pi so Bhagavā arahaṁ sammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti so imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sabrahamakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sadevamunassaṁ sayaṁ abhiññā sacchi-katvā pavedeti,||
so dhammaṁ deseti ādi-kalyāṇa majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañajanaṁ kevala-paripuṇaṇaṁ pariyuddhaṁ Brahma-cariyaṁ pakāseti,||
sādhu kho pana tathā-rūpānaṁ arahataṁ dasasnaṁ hoti" ti.|| ||
Atha kho Keṇiyo jaṭilo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodiniyaṁ kathaṁ sārāṇiyaṁ vitisāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Keṇiyaṁ jaṭilaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṁsesi.|| ||
Atha kho Keṇiyā jaṭilo Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito samp'ahaṁsito Bhagavantaṁ etad avoca:|| ||
"Adhivāsetu me bhavaṁ Gotamo svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā" ti,||
evaṁ vutto Bhagavā Keṇiyaṁ jaṭilaṁ etad avoca:|| ||
"Mahā kho Keṇiya, [104] bhikkhu-saṅgho aḍḍhateḷasāni bhikkhu-satāni,||
tvañ ca kho brāhmaṇesu abhi-p-pasanno" ti.|| ||
Dutiyam pi kho Keṇiyo jaṭilo Bhagavantaṁ etad avoca: "Kiñ cāpi bho Gotama,||
mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni,||
ahañ ca brāhmaṇesu abhi-p-pasanno,||
adhivāsetu me bhavaṁ Gotamo svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā" ti.|| ||
Dutiyam pi kho Bhagavā Keṇiyo jaṭilaṁ etad avoca:|| ||
"Mahā Keṇiya,||
bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni,||
tvañ ca kho brāhmaṇesu abhi-p-pasanno"ti.|| ||
Tatiyam pi kho Keṇiyo jaṭilo Bhagavantaṁ etad avoca:|| ||
"Kiñcā pi bho Gotama,||
mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni,||
ahañ ca brāhmaṇesu abhi-p-pasanno,||
adhivāsetv-eva me bhavaṁ Gotamo svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā" ti.|| ||
Adhivāsesi Bhagavā tuṇahibhāvena.|| ||
Atha kho Keṇiyo jaṭilo Bhagavantaṁ adhivāsanaṁ viditvā uṭṭhāyasā yena sako assame ten'upasaṅkami,||
upasaṅkamitvā mitt-ā-macce ñātisālohite āmantesi:|| ||
"Suṇantu me bhonto mittāmacacā ñātisā-lohitā samaṇo me Gotamo nimantito svātanāya bhattaṁ sadadhiṁ bhikkhu-saṅghena yena me kāyaveyyāvaṭikaṁ kareyyā" ti.|| ||
"Evaṁ bho" ti kho Keṇiyassa jaṭilassa mitt-ā-maccā ñātisā-lohitā Keṇiyassa jaṭilassa paṭi-s-sutvā app-ekacce uddhanānani khaṇanti,||
app-ekacce kaṭṭhāni phālenti,||
app-ekacce bhājanti dhovanti,||
app-ekacce udaka-maṇikaṁ patiṭṭhāpenti,||
app-ekacce āsanāni paññāpenti.|| ||
Keṇiyo pana jaṭilo sāmaṁ yeva maṇḍalamālaṁ paṭiyādeti.|| ||
Tena kho pana samayena Selo brāhmaṇo Āpaṇe paṭivasati [105] tiṇaṇaṁ vedānaṁ pāragu sanighaṇaṭukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ itihāsa-pañca-mānaṁ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo,||
tīṇi māṇavakasatāni matte vāceti.|| ||
Tena kho pana samayena Keṇiye jaṭile Sele brāhmaṇe abhi-p-pasanno hoti|| ||
Atha kho Selo brāhmaṇo tihi māṇavakasatehi parivuto jaṅghā-vihāraṁ anucaṅkammāno anuvicaramāno yena Keṇiyassa jaṭilassa assamo ten'upasaṅkami.|| ||
Addasā kho Selo brāhmaṇo Keṇiyasmiṁ jaṭile app-ekacce uddhanānani khaṇante,||
app-ekacce kaṭṭhāni phālenti,||
app-ekacce bhājanti dhovanti,||
app-ekacce udaka-maṇikaṁ patiṭṭhāpenti,||
app-ekacce āsanāni paññāpenti.|| ||
Keṇiyaṁ pana jaṭilaṁ sāmañ ñeva maṇḍalamālaṁ paṭiyādentaṁ disvā Keṇiyaṁ jaṭilaṁ etad avoca: || ||
"Ki nu bhoto Keṇiyassa āvāho vā bhavissati,||
vihāho vā bhavissati,||
mahāyañño vā pacucapaṭṭhito,||
rājā vā Māgadho Seniyo Bimbisāro nimantino svātanāya saddhiṁ balakāyenā" ti?|| ||
"Na me Sela,||
āvāho bhavissati,||
na pi vihābho bhavissati,||
na pi rājā Māgadho Seniyeba Bimbisāro nimattito svātanāya saddhiṁ balakāyena,||
api ca kho me mahāyañño pacc'upaṭṭhito atithi.|| ||
Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅguttarāpesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ aḍḍhateḷasehi bhikkhu-satehi Āpaṇaṁ anuppatto.|| ||
Taṁ kho [106] pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo nitti saddo abbhu-g-gato "Iti pi so Bhagavā arahaṁ sammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti so me nimattito svātanāya saddhiṁ bhikkhu-saṅghenā" ti.|| ||
"Buddho" ti kho bho Keṇiya, vadesi?|| ||
"'Buddho' ti bho Sela, vadāmi."|| ||
"Buddho" ti bho Keṇiya, vadesi?|| ||
"'Buddho' ti bho sela vadāmi" ti.|| ||
Atha bho Selassa brahmaṇassa etad ahosi:|| ||
"Ghoso pi kho eso dullabho lokasmiṁ yadidaṁ 'Buddho' ti.|| ||
Āgatāni kho pana asmākaṁ mantesu dvattiṁsa mahā-purisa-lakkhanāni,||
yehi samannāgatassa mahā-purisassa dve va gatiyo bhavanti anaññā.|| ||
Sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvi jana-padatthācariya-p-patto santaratanasamannāgato.|| ||
Tass'imāni satta ratanāni bhavanti,||
seyyath'īdaṁ:||
cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ pariṇāyakaratanam eva sattamaṁ,||
parosahassaṁ kho pan'assa puttā bhavatti surā viraṅgarūpā parasena-p-pamaddanā,||
so imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||
Sace kho panāgārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti sammāSamBuddho loka vivatta-c-chaddo' —|| ||
"Kahaṁ pana bho Keṇiya,||
etarahi so bhavaṁ Gotamo viharati arahaṁ sammāsammuddho" ti?|| ||
Evaṁ vutte Keṇiyo jaṭilo dakkhiṇaṁ bāhaṁ paggahetvā Selaṁ brāhmaṇaṁ etad avoca:|| ||
[107] "Yen'esā bho Sela nilavanarāji" ti.|| ||
Atha kho Selo brāhmaṇo tihi māṇavakasatehi saddhiṁ yena Bhagavā tenupasaṅkakami.|| ||
Atha kho Selo brāhmaṇo te māṇavake āmantesi:|| ||
"Appa-saddā honto āga-c-chantu pāde padaṁ nikkhipantā,||
durāsadā hi te Bhagavanto sīhā va ekacarā,||
yadā c'āhaṁ bho samaṇena Gotamena saddhiṁ manteyyaṁ,||
mā me bhonto,||
antar'antarā kathaṁ opātetha,||
kathā-pariyosānaṁ me bhavanto āgamentu" ti.|| ||
Atha kho Selo brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodaniyaṁ kathaṁ sārāṇiyaṁ vitisāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Selo brāhmaṇo Bhagavato kāye dvattiṁsa mahā-purisa-lakkhanāni samannesi.|| ||
Addasā kho Selo brāhmaṇo Bhagavato kāye dvattiṁsa mahāpuraghalakkhaṇāni yebhuyyena ṭhapetvā dve,||
dvisu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasidati,||
kosohite ca vatthaguyhe pahutajivhatāya ca.|| ||
Atha kho Bhagavato etad ahosi:|| ||
"Passati kho me ayaṁ Selo brāhmaṇo dvittiṁsa mahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve,||
dvisu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasidati,||
kosohite ca vatthaguyhe pahutajivhatāya cā" ti.|| ||
Atha kho Bhagavā tathā-rūpaṁ iddhābhisaṅkhāraṁ abisaṅkhāsi yathā addasa Selo brāhmaṇo Bhagavato kosohitaṁ [108] vatthaguyhaṁ.|| ||
Atha kho Bhagavā jivhaṁ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi,||
ubho pi nāsikasotāni anumasi paṭimasi,||
kevalam pi nalāṭamaṇḍalaṁ jivhāya chadesi.|| ||
Atha kho Selassa brahmaṇassa etad ahosi:|| ||
"Samannāgato kho samaṇo Gotamo dvattiṁsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehi,||
no ca kho naṁ jānāmi 'Buddho vā no vā.'|| ||
Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ.|| ||
'Ye te bhavanti Arahanto sammāSamBuddho te sake vaṇṇe bhaññamāne attāṇaṁ pātu-karonti' ti,||
yan nun-ā-haṁ samaṇaṁ Gotamaṁ sammukhā sāruppāhi gāthāhi abhitthaveyyan" ti.|| ||
Atha kho Sele brāhmaṇo Bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi.|| ||
"Paripuṇṇakāyo suruci sujāto cārudasasano,||
Suvaṇṇavaṇṇo si Bhagavā susukkadāṭho si viriyavā.|| ||
Narassa hi sujātassa ye bhavanti viyañajanā||
Sabbe te tava kāyasmiṁ mahā-purisa-lakkhaṇā.|| ||
Pasannanetto sumukho brahā uju patāpavā,||
Majjhe samaṇaSaṅghassa ādicco va virocasi.|| ||
Kalyāṇadassano bhikkhu kañcanasannibhattaco,||
Kiṁ te samaṇabhāvena evaṁ uttamavaṇṇino.|| ||
Rājā arahasi bhavituṁ cakka-vatti rathesabho,||
Cāturanto vijitāvī Jambusaṇḍassa issaro.|| ||
[109] Khattiyā bhoja-rājāno anuyuttā bhavatti te,||
Rājābhirājā manujindo rajjaṁ kārehi Gotama."|| ||
"Rājāham asmi Sela (iti Bhagavā ) Dhamma-rājā anuttaro,||
Dhammena cakkaṁ vattemi cakkaṁ appati-vattiyaṁ."|| ||
"SamBuddho paṭijānāsi (iti Selo brāhmaṇo) 'Dhamma-rājā anuttaro||
Dhammena cakkaṁ vattemi' ita bhāsasi Gotama.|| ||
Ko nu senāpita bhoto sāvako Satthu-d-anthayo,||
Ko te imaṁ anuvatteti Dhamma-cakkaṁ pavattitaṁ."|| ||
"Mayā pavattitaṁ cakkaṁ (Selā ti Bhagavā) Dhamma-cakkaṁ anuttaraṁ,||
Sāriputto anuvatteti anujāto Tathāgataṁ|| ||
Abhiññeyyaṁ abhiññātaṁ bhāvetabbañ ca bhāvitaṁ,||
Pahātabbaṁ pahinaṁ me, tasmā Buddho'smi brāhmaṇa|| ||
Vinayassu mayi kaṅkhaṁ adhimuccassu brāhmaṇa,||
Dullabhaṁ dassanaṁ hoti sambuddhānaṁ abhiṇhaso.|| ||
[110] Yesaṁ vo dullabho loke pātu-bhāvo abhiṇahaso,||
So'haṁ brāhmaṇa sambudedhā salla-katto anuttaro|| ||
Brahmabhūto atitulo Mārasena-p-pamaddano,||
Sabbāmitte vasikatvā modāmi akutobhayo."|| ||
"Imaṁ bhonto nisāmetha, yathā bhāsati cakkhumā,||
Sallakatto mahāvīro siho va nadati vane|| ||
Brahmabhūtaṁ atitulaṁ Mārasena-p-pamaddanaṁ,||
Ko disvā na-ppasideyya api kaṇh'ābhijātiko.|| ||
Yo maṁ icchati anvetu, yo vā n'icchati gacchatu,||
Idh'āhaṁ pabbajissāmi varapaññassa santike."|| ||
"Etañ ce ruccati bhoto Sammā Sambuddha-sāsanaṁ,||
Mayam pi pabbajissāma varapaññassa santike."|| ||
"Brāhmaṇā tisatā ime yā canti pañajalikatā,||
Buhmacariyaṁ carissāma Bhagavā tava santike."|| ||
"Svākkhātaṁ Brahma-cariyaṁ (Selā ti Bhagavā) sandiṭṭhikam akalikaṁ,||
Yattha amoghā pabbajjā appamattassa sikkhato" ti.|| ||
Alattha kho Selo brāhmaṇo sapariso Bhagavato santike pabbajjaṁ,||
alattha upasampadaṁ.|| ||
Atha kho Keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇitaṁ khādaniyaṁ bhojaniyaṁ paṭiyādāpetvā [111] Bhagavato kālaṁ ārocāpasi:|| ||
"Kālo bho Gotama niṭṭhitaṁ bhattan" ti.|| ||
Atha kho Bhagavā pubbanahasamayaṁ nivāsetvā pattacīvaram ādāya yena Keṇiyassa jaṭilassa assamo ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi,||
saddhiṁ bhikkhu-saṅghena.|| ||
Atha kho Keṇiyo jaṭilo Buddha-pamukhaṁ bhikkhu-saṅghaṁ paṇitena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.|| ||
Atha kho Keṇiyo jaṭilo Bhagavantaṁ bhuttāmiṁ onitapattapāṇiṁ aññataraṁ nicaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Kheṇiyaṁ jaṭilaṁ Bhagavā imāhi gāthāhi anumodi.|| ||
"Aggihuttamukhā yaññā, Sāvitti chandaso mukhaṁ,||
Rājā mukhaṁ manussānaṁ, nadinaṁ sāgaro mukhaṁ.|| ||
Nakkhattāṇaṁ mukhaṁ cando, ādicco tapataṁ mukhaṁ,||
Puññaṁ ākaṅkha-mānānaṁ saṅgho ve yajataṁ mukhat" ti.|| ||
Atha kho Bhagavā Keṇiyaṁ jaṭilaṁ imāhi gāthāhi anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho āyasmā Selo sapariso eko vupakaṭṭho appamatto ātāpi pahit'atto viharatto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
Khiṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ itthāntāyā' ti abbhaññāsi.|| ||
Aññataro ca kho pan'āyasmā Selo sapariyo arahataṁ ahosi.|| ||
Atha kho āyasmā Selo sapariso yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā yena Bhagavā ten'añajalim paṇāmetvā Bhagavantaṁ gāthāhi ajjhabhāsi.|| ||
"Yaṁ taṁ saraṇam āgamma ito aṭṭhami cakkhuma,||
Sattarattena Bhagavā dant'ambha tava sāsane.|| ||
Tuvaṁ Buddho, tuvaṁ Satthā, tuvaṁ Mārābhābhu muni,||
Tuvaṁ anusaye chetvā tiṇṇo tāres'imaṁ pajaṁ.|| ||
Upadhi te samatikkantā, āsavā te padālitā,||
Siho si anupādāno pahiṇahayabheravo.|| ||
Bhikkhavo tisatā ime tiṭṭhanti pañajalikatā,||
Pāde cira pasārehi nāgā vandantu Satthuno" ti.|| ||
Sela Suttaṁ
[ed1] The Pali text was not printed in the PTS edition 'as it is identical with that of the same name in the Suttanipāta, printed at page 99 of Professor Fausbøll's edition for the Pali Text Society (pp. 102-12 of the 1913 edition).' Page numbers in red refer to the 1913 edition of the Sutta Nipāta.