Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 101

Devadaha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[214]

[1][chlm][pts][than][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati devadahaṃ nāma Sakkānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo' ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino: 'yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti evaṃ-vādino bhikkhave Nigaṇṭhā.|| ||

Evaṃ vādāhaṃ bhikkhave,||
Nigaṇṭhe upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āvuso Nigaṇṭhā evaṃ-vādino evaṃ-diṭṭhino 'yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Te ce me bhikkhave,||
Nigaṇṭhā evaṃ puṭṭhā āmāti paṭijānanti: tyāhaṃ evaṃ vadāmi: 'kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha.|| ||

Ahuvamheva mayaṃ pubbe,||
na nāhuvamhā' ti.|| ||

No h'idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha: akaramheva mayaṃ pubbe pāpa-kammaṃ na nākaramhā' ti.|| ||

No h'idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā jānātha eva-rūpaṃ vā pāpa-kammaṃ akaramhā' ti.|| ||

No h'idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjiretabbaṃ1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

[215] No h'idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha: diṭṭhe'va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadan' ti.|| ||

No h'idaṃ āvuso.|| ||

Iti kira tumhe āvuso Nigaṇṭhā,||
na jānātha:|| ||

'Ahuvamheva mayaṃ pubbe na nāhuvamhā' ti.|| ||

Na jānātha 'akaramheva mayaṃ pubbe pāpa-kammaṃ na nākaramhā' ti.|| ||

Na jānātha,||
'eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā' ti.|| ||

Na jānātha 'ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjiretabbaṃ1,||
ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Na jānātha: diṭṭhe'va dhamme akusalānaṃ dhammānaṃ pahānaṃ,||
kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: "yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti,||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbe katahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī" ti.|| ||

Sace tumhe āvuso Nigaṇṭhā,||
jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhā' ti.|| ||

Jāneyyātha akaramheva mayaṃ pubbe pāpa-kammaṃ na nākaramhā' ti.|| ||

Jāneyyātha 'eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā'ti,||
jāneyyātha 'ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ,1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Jāneyyātha 'diṭṭhe'va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ,||
evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallamassa veyyākaraṇāya: "yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ [216] kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī" ti.|| ||

Seyyathā pi āvuso Nigaṇṭhā,||
puriso sallena viddho assa savisena gā'hūpalepanena,||
so sallassapi vedanā-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṃ salla-kattaṃ upaṭṭh-ā-peyyuṃ.|| ||

Tassa so bhisakko salla-katto satthena vaṇa-mukhaṃ parikanteyya.|| ||

So satthena pi vaṇa-mukhassa parikantana-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

Tassa so bhisakko salla-katto esaniyā sallaṃ eseyya.|| ||

So esaniyāpi sallassa esanā hetu dukkhā tippā kaṭukā vedanā vediyeyya,||
tassa so bhisakko salla-katto sallaṃ abbaheyya.|| ||

So sallassapi abbahana-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

Tassa so bhisakko salla-katto agadaṅgāraṃ vaṇamukhe odaheyya.|| ||

So agadaṅgārassapi vaṇamukhe odahana-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yena kām'aṅgamo.|| ||

Tassa evam assa: 'ahaṃ kho pubbe sallena viddho ahosiṃ savisena gā'hūpalepanena.|| ||

So'haṃ sallassapi vedanā-hetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

Tassa me mitt-ā-maccā ñātisā-lohitā bhisakkaṃ salla-kattaṃ upaṭṭhāpesuṃ6.|| ||

Tassa me so bhisakko salla-katto satthena vaṇa-mukhaṃ parikanti.|| ||

So'haṃ satthena pi vaṇa-mukhassa parikantana-hetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

Tassa me so bhisakko salla-katto esaniyā sallaṃ esi.|| ||

So'haṃ esaniyāpi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

Tassa me so bhisakko salla-katto sallaṃ abbahi8 so'haṃ sallassāpi abbahana-hetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko salla-katto agadaṅgāraṃ vaṇamukhe odahi.|| ||

So'haṃ agadaṅgārassapi vaṇamukhe odahana-hetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

[217] so'mhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yena kām'aṅgamo' ti.|| ||

Evam eva kho āvuso Nigaṇṭhā,||
sace tumhe jāneyyātha ahuvamheva mayaṃ pubbe,||
na nānuvamhā' ti.|| ||

Jāneyyātha eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā' ti.|| ||

Jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjiretabbaṃ.|| ||

Ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Jāneyyātha 'diṭṭhe'va dhamme akusalānaṃ dhammānaṃ pahānaṃ,||
kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallamassa veyyākaraṇāya yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbekatahetu: iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Yasmā ca kho tumhe āvuso Nigaṇṭhā,||
na jānātha 'ahuvamheva mayaṃ pubbe na nāhuvamhā' ti.|| ||

Na jānātha 'akaramheva mayaṃ pubbe pāpa-kammaṃ,||
na nākaramhā' ti.|| ||

Na jānātha 'eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā' ti.|| ||

Na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ,||
ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Na jānātha diṭṭhe'va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Tasmā āyasmantānaṃ Nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: 'yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo.|| ||

Āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ1 nijjiṇṇaṃ bhavissatī' ti.|| ||

Evaṃ vutte bhikkhave,||
te Nigaṇṭhā maṃ etad avocuṃ:|| ||

[218] Nātaputto sabbaññū sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānāti: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikan' ti.|| ||

So evam āha: 'atthi kho vo āvuso Nigaṇṭhā,||
pubbe va pāpa-kammaṃ kataṃ,||
taṃ imāya kaṭukāya du-k-kara-kāri-kāya nijjīretha4.|| ||

Yampan'ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā,||
taṃ āyatiṃ pāpassa kammassa5 akaraṇaṃ,||
iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā'ti|| ||

Evaṃ vutte ahaṃ bhikkhave,||
te Nigaṇṭhe etad avocaṃ: 'pañca kho ime āvuso Nigaṇṭhā,||
dhammā diṭṭhe'va dhamme dvidhā vipākā.|| ||

Katame pañca? saddhā ruci anussavo ākāraparivitakko diṭṭhi nijjhānakkhanti.|| ||

Ime kho āvuso Nigaṇṭhā,||
pañca dhammā diṭṭhe'va dhamme dvidhā vipākā.|| ||

Tatrāyasmantānaṃ Nigaṇṭhānaṃ kā atītaṃse satthari saddhā,||
kā ruci,||
ko anussavo,||
ko ākāraparivitakko,||
kā diṭṭhinijjhānakkhantī' ti.|| ||

Evaṃvādi kho ahaṃ bhikkhave,||
Nigaṇṭhesu na kiñci saha-dhammikaṃ vādapaṭihāraṃ6 samanupassāmi|| ||

Puna caparāhaṃ bhikkhave,||
te Nigaṇṭhe evaṃ vadāmi: 'taṃ kimmaññath'āvuso Nigaṇṭhā,||
yasmiṃ hi vo samaye tibbo upakammo hoti tibbaṃ padhānaṃ,||
tibbā7 tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyetha.|| ||

Yasmiṃ pana vo samayena na tibbo upakkamo hoti na nibbaṃ padhānaṃ,||
na tibbā tasmiṃ8 samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyethā' ti.|| ||

Yasmiṃ no āvuso Gotama,||
samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma.|| ||

Yasmiṃ pana no [219] samaye na tibbo upakkamo hoti,||
na tibbaṃ padhānaṃ,na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyamā' ti.|| ||

Iti kirāvuso Nigaṇṭhā,||
yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Yasmiṃ pana vo samaye na tibbo upakkamo hoti,||
na tibbaṃ padhānaṃ,||
na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: 'yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbe katahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Sace āvuso Nigaṇṭhā,||
yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ,||
tibbā yasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallamassa veyyākaraṇāya: 'yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ

Anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Yasmā ca kho āvuso Nigaṇṭhā,||
yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ,||
na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Te tumhe sāmaṃ yeva opakkamikā dukkhā tippā kaṭukā vedanā vediya-mānā avijjā aññāṇā sammohā [220] vipaccetha: 'yaṅkiñc'āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyattībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo.|| ||

Āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī' ti.|| ||

Evaṃ vādīpi kho ahaṃ bhikkhave,||
Nigaṇṭhesu na kañci3 saha-dhammikaṃ vādapaṭihāraṃ samanupassāmi.|| ||

Puna caparāhaṃ4 bhikkhave,||
te Nigaṇṭhe evaṃ vadāmi: 'taṃ kiṃ maññath'āvuso Nigaṇṭhā,||
'yam idaṃ kammaṃ diṭṭha-dhamma-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ samparāyavedanīyaṃ,||
taṃ upakkamena vā padhānena vā diṭṭha-dhamma-vedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso|| ||

Taṃ kiṃ maññath'āvuso Nigaṇṭhā,||
yam idaṃ kammaṃ sukha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā dukkha-vedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ dukkha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā sukha-vedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso|| ||

Taṃ kiṃ maññath'āvuso Nigaṇṭhā,||
yam idaṃ kammaṃ paripakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ aparipakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotū'ti labbhameta'nti|| ||

No h'idaṃ āvuso.|| ||

Taṃ kiṃ maññath'āvuso Nigaṇṭhā,||
'yam idaṃ kammaṃ [221] bahuvedanīyaṃ,||
taṃ upakkamena vā padhānena vā 'appavedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ appavedanīyaṃ,||
taṃ upakkamena vā padhānena vā 'bahuvedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso.|| ||

Taṃ kiṃ maññath'āvuso Nigaṇṭhā,||
'yam idaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena vā 'avedanīyaṃ hotū'ti labbhametan' ti.|| ||

No h'idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ avedanīyaṃ,||
taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti labbhametanti.|| ||

No h'idaṃ āvuso.|| ||

Iti kirāvuso Nigaṇṭhā,||
yam idaṃ kammaṃ diṭṭha-dhamma-vedanīyaṃ taṃ upakkamena vā padhānena vā 'samparāyavedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Yam idaṃ1 kammaṃ samparāyavedanīyaṃ,||
taṃ upakkamena vā padhānena vā 'diṭṭha-dhamma-vedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ sukha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā 'dukkha-vedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ dukkha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā sukha-vedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ paripakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā aparipikkavedanīyaṃ hotū'ti alabbhame taṃ,||
yam idaṃ kammaṃ aparipakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā 'paripakkavedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ bahuvedanīyaṃ,||
taṃ upakkamena vā padhānena vā appavedanīyaṃ hotū' ti.|| ||

Yam idaṃ kammaṃ appavedanīyaṃ,||
taṃ upakkamena vā padhāne vā bahuvedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ vedanīyaṃ,||
taṃ upakkamena vā padhānena vā avedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ avedanīyaṃ,||
taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti alabbhame taṃ.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ aphalo [222] upakkamo hoti aphalaṃ padhānaṃ.|| ||

Evaṃvādi bhikkhave,||
Nigaṇṭhā evaṃ-vādīnaṃ bhikkhave Nigaṇṭhānaṃ dasa saha-dhammikā vād'ānuvādā gārayhaṃ ṭhānaṃ2 āga-c-chanti.|| ||

Sace bhikkhave sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Nigaṇṭhā pubbe dukkata-kammakārino,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Nigaṇṭhā pāpakena issarena nimmitā,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave Nigaṇṭhā pāpasaṅgatikā,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,Nigaṇṭhā pāpābhijātikā,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā diṭṭha-dhamm'ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Nigaṇṭhā pāpadiṭṭha-dhamm'ūpakkamā3.|| ||

Yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti gārayhā Nigaṇṭhā.|| ||

No ce sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

No ce sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave,||
sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

No ce sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave sattā diṭṭha-dhamm'ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

No ce sattā diṭṭha-dhamm'ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
[223] gārayhā Nigaṇṭhā.|| ||

Evaṃ vādī bhikkhave Nigaṇṭhā.|| ||

Evaṃ vādīnaṃ bhikkhave,||
Nigaṇṭhānaṃ ime dasa saha-dhammikā vād'ānuvādā gārayhaṃ ṭhānaṃ āga-c-chanti.|| ||

Evaṃ kho bhikkhave,||
aphalo upakkamo hoti aphalaṃ padhānaṃ.|| ||

Kathañ ca bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Idha,||
bhikkhave,||
bhikkhu na heva anaddha-bhūtaṃ attāṇaṃ dukkhena addha-bhāveti dhammikañca sukhaṃ na pariccajati.|| ||

Tasmiñca sukhe anadhimucchito1 hoti so evaṃ pajānāti: imassa kho me dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Imassa pana me dukkha-nidānassa ajjh'upekkhato upekkhaṃ2 bhāvayato virāgo hotī ti.|| ||

So yassa hi khvāssa3 dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Saṅkhāraṃ tattha padahati.|| ||

Yassa panassa4 dukkha-nidānassa ajjh'upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Upekkhaṃ tattha bhāveti.|| ||

Tassa tassa dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.|| ||

Tassa tassa dukkha-nidānassa ajjh'upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.|| ||

Seyyathā pi,||
bhikkhave,||
puriso itthiyā sāratto paṭibaddha-citto tibba-c-chando tibbāpekkho.|| ||

So taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ.|| ||

Taṃ kiṃ maññatha bhikkhave,||
api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsāti.|| ||

Evaṃ bhante,||
taṃ kissa hetu: asu hi bhante,||
puriso amussā itthiyā sāratto paṭibaddha-citto tibba-c-chando tibbāpekkho5.|| ||

[224] tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsāti.|| ||

Atha kho bhikkhave,||
tassa purisassa evam assa: ahaṃ kho amussā itthiyā sāratto paṭibaddha-citto tibba-c-chando tibbāpekkho.|| ||

Tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Yan'nūn-ā-haṃ so me amussā itthiyā chanda-rāgo taṃ pajaheyyan' ti.|| ||

So yo amussā itthiyā chanda-rāgo taṃ pajaheyya,||
so taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ.|| ||

Taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsāti.|| ||

No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Asu hi bhante,||
puriso amussā itthiyā vīta-rāgo,||
tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjeyyuṃ soka-parideva-dukkha-domanass'upāyāsāti.|| ||

Evam eva kho bhikkhave,||
bhikkhu na h'eva anaddha-bhūtaṃ attāṇaṃ dukkhena addha-bhāveti,||
dhammikañ ca sukhaṃ na pariccajati,||
tasmiñ ca sukhe anadhimucchito hoti.|| ||

So evaṃ pajānāti:|| ||

'Imassa kho me dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Imassa pana me dukkha-nidānassa ajjh'upekkhato upekkhaṃ bhāvayato virāgo hotī' ti.|| ||

So yassa khvāssa dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Saṅkhāraṃ tattha padahati.|| ||

Yassa panassa dukkha-nidānassa ajjh'upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Upekkhaṃ tattha bhāveti.|| ||

Tassa tassa dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ [225] hoti.|| ||

Tassa tassa dukkha-nidānassa ajjh'upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.|| ||

Evam pi bhikkhave saphalo upakkamo hoti,||
saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: 'yathā sukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Dukkhāya pana me attāṇaṃ padahato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti yan nūn-ā-haṃ dukkhāya attāṇaṃ padaheyyan' ti.|| ||

So dukkhāya attāṇaṃ padahati.|| ||

Tassa dukkhāya attāṇaṃ padahato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

So na aparena samayena dukkhāya attāṇaṃ padahati.|| ||

Taṃ kissa hetu? yassa hi so bhikkhave,||
bhikkhu atthāya dukkhāya attāṇaṃ padaheyya,||
svāssa attho abhinipphanno hoti.|| ||

Tasmā na aparena samayena dukkhāya attāṇaṃ padahati.|| ||

Seyyathā pi,||
bhikkhave,||
usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammanīyaṃ.|| ||

Yato kho bhikkhave,||
usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ hoti ujuṃ kataṃ hoti kamaniyaṃ.|| ||

Na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti ujuṃ karoti kammanīyaṃ.|| ||

Taṃ kissa hetu? yassa hi so bhikkhave,||
atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya ujuṃ kareyya kammanīyaṃ.|| ||

Svāssa attho abhinipphanno hoti.|| ||

Tasmā na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammanīyaṃ.|| ||

|| ||

Evam eva kho bhikkhave,||
bhikkhu iti paṭisañcikkhati: 'yathā sukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.|| ||

Dukkhāya pana me attāṇaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yan nūn-ā-haṃ dukkhāya attāṇaṃ padaheyyan' ti.|| ||

So dukkhāya attāṇaṃ padahati.|| ||

Tassa dukkhāya attāṇaṃ padahato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti so na aparena samayena dukkhāya [226] attāṇaṃ padahati.|| ||

Taṃ kissa hetu? yassa hi so bhikkhave,||
bhikkhu atthāya dukkhāya attāṇaṃ padaheyya.|| ||

Svāssa attho abhinipphanno hoti.|| ||

Tasmā na aparena samayena dukkhāya attāṇaṃ padahati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

|| ||

Puna ca paraṃ bhikkhave,||
idha Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto,||
so taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajo-patho abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan'nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya brahma-cāri hoti ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitaṃ hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthikumārikā1 paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthigavāssavaḷavā2paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyyapahinagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

So santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati seyyathā pi nāma pakkhi sakuṇo yena yen'eva ḍeti sapattabhārova ḍeti.|| ||

Evam eva bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati cakkhu'ndriyaṃ cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati sot'indriyaṃ sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati ghān'indriyaṃ ghān'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati jivh'indriyaṃ jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati kāy'indriyaṃ tāyindriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ.|| ||

Tassa saṃvarāya paṭipajjati rakkhati man'indriyaṃ man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

So abhikkante paṭikkante sampajāna-kārī hoti ālokite vilokite sampajāna-kārī hoti.|| ||

Sammiñjite3 pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samanāgato vivittaṃ sen'āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ pa'ālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati.|| ||

Abhijjhāya cittaṃ parisodheti.|| ||

vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno thīna-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati.|| ||

Ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu vitakka-vicārānaṃ vūpasamā,ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukha-vihārī'ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammanīye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo,||
dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattā'īsampi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto so tato cuto idh'ūpapannoti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: 'ime vata bhonto sattā kāya du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucariteta samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

[227]So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammanīye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati bhav'āsavā pi cittaṃ vimuccati.|| ||

Avijjāsavāpi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānāti.|| ||

Evam pi kho1 bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Evaṃ vādī bhikkhave,||
Tathāgato.|| ||

Evaṃvādiṃ bhikkhave Tathāgataṃ dasa saha-dhammikā pāsaṃsaṭṭhānā āga-c-chanti: sace bhikkhave,||
sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave Tathāgato pubbe sukata-kammakārī,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato bhaddakena issarena nimmito,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato kalyāṇasaṅgatiko,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato kalyāṇābhijātiko,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā diṭṭha-dhamm'ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato kalyāṇadiṭṭha-dhamm'ūpakkamo,||
yaṃ etarahi eva-rūpā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā saṅgatibhāvahetū sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato,||
no ce sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā diṭṭha-dhamm'ūpakkamahetu [228] sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā diṭṭha-dhammupakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato evaṃ-vādi bhikkhave Tathāgato1.|| ||

Evaṃvādiṃ bhikkhave,||
Tathāgataṃ3 ime dasa saha-dhammikā pāsaṃsaṭṭhānā āga-c-chantī ti.|| ||

Idamoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Devadaha Suttaṃ


 

Contact:
E-mail
Copyright Statement