Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 139

Araṇa-Vibhaṅga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][ntbb][olds][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhaggavā||
Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhaggavā||
bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhaggavā etad avoca:|| ||

"Araṇa-vibhaṅgaṁ vo, bhikkhave,||
desissāmi.|| ||

Taṁ suṇātha||
sādhukaṁ||
manasi karotha.|| ||

Bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhaggavā etad avoca:|| ||

Na kāma-sukham anuyuñjeyya||
hīnaṁ||
gammaṁ||
pothujjanikaṁ||
anariyaṁ||
anantha-saṁhitaṁ.|| ||

Na ca attakila-mathānuyogaṁ||
anuyuñjeyya||
dukkhaṁ||
anariyaṁ||
anattha-saṁhitaṁ.|| ||

Ete te ubho ante anupagamma||
majjhimā paṭipadā||
Tathāgatena abhisambuddhā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya||
saṁvaṭṭati.|| ||

Ussādanañ ca jaññā,||
apasādanañ ca jaññā,||
ussādanañ ca ñatvā||
apasādanañ ca ñatvā||
n'ev'ussādeyya||
na apasādeyya||
Dhammam eva deseyya.|| ||

Sukha-vini-c-chayaṁ jaññā,||
sukha-vini-c-chayaṁ ñatvā||
ajjhattaṁ sukham anuyuñjeyya.|| ||

Raho vādaṁ na bhāseyya.|| ||

Sammukhā na khīṇaṁ bhaṇe.|| ||

Ataramāno ca bhāseyya,||
no taramāno.|| ||

Jana-pada-niruttiṁ nābhiniveseyya,||
samaññaṁ nāti dhāveyyāti.|| ||

Ayamuddeso araṇa-vibhaṅgassa.|| ||

'Na kāma-sukham anuyuñjeyya||
hīnaṁ||
gammaṁ||
pothujjanikaṁ||
anariyaṁ||
anantha-saṁhitaṁ.|| ||

Na ca attakila-mathānuyogaṁ||
anuyuñjeyya||
dukkhaṁ||
anariyaṁ||
anattha-saṁhita'n' ti||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Yo kāma-paṭisandhi-sukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṁhito,||
sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchā-paṭipadā.|| ||

Yo kāma-paṭisandhi-sukhino somanassānuyogaṁ [231] ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Yo attakilamathānuyogo dukkho anariyo anattha-saṁhito,||
sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā.|| ||

Yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anattha-dukkhaṁ,||
adukkho eso dhammo anupaghāto||
anupāyāso apariḷāho sammā-paṭipadā.|| ||

Na kāma-sukham anuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
na c'attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anattha-saṁhitan ti||
iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

'Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇi ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī'ti iti ko pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ:||
ayameva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī'ti iti vuttaṁ.|| ||

'Ussādanañ ca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañ ca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā'ti iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ:||
kathaṁ ca bhikkhave,||
ussādanā ca hoti apasādanā ca,||
no ca Dhamma-desanā:|| ||

Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hinaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti iti vadaṁ itth'eke apasādeti.|| ||

Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti iti vadaṁ itth'eke ussādeti.|| ||

'Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā [232] saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṁ itth'eke apasādeti.|| ||

'Ye attakilamathānuyogaṁ ananuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṁ itth'eke ussādeti.|| ||

'Yesaṁ kesañci bhava-saṁyojanaṁ a-p-pahīnaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṁ itth'eke apasādeti.|| ||

'Yesaṁ kesañci vibhava-saṁyojanaṁ pahīnaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṁ itth'eke ussādeti.|| ||

Evaṁ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca Dhamma-desanā.|| ||

Kathañ ca bhikkhave,||
n'eva ussādanā hoti na apasādanā,||
dhamma desanā ca:||
ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchā-paṭipannā'ti na evam āha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā'ti iti vadaṁ dhammameva deseti.|| ||

'Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti na evam āha.|| ||

Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṁ dhammameva deseti.|| ||

Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti na evam āha:||
anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā ti iti vadaṁ dhammameva deseti.|| ||

Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti na evam āha:||
ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṁ dhammameva deseti.|| ||

Yesaṁ kesañci bhava-saṁyojanaṁ a-p-pahīnaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti na [233] evam āha.|| ||

Bhavasaṁyojane ca kho a-p-pahīne bhavopi a-p-pahīno hotī'ti iti vadaṁ dhammameva deseti.|| ||

Yesaṁ kesañci bhava-saṁyojanaṁ pahīnaṁ sabbe te adukkhā anupaghātā anupāyāsā.|| ||

Apariḷāhā sammā-paṭipannāti na evam āha bhavasaṁyojane ca kho pahīne bhavopi.|| ||

Pahīno hotīti iti vadaṁ dhammameva deseti.|| ||

Evaṁ kho bhikkhave,||
nevussādanā hoti na apasādanā Dhamma-desanā ca.|| ||

'Ussādanañ ca jaññā,||
apasādanañ ca jaññā,||
ussādanañ ca ñatvā||
apasādanañ ca ñatvā||
n'ev'ussādeyya||
na apasādeyya||
Dhammam eva deseyya' ti|| ||

iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

Sukhavinicchayaṁ jaññā,||
sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyyā'ti iti kho pan'etaṁ vuttaṁ kiñ c'etaṁ paṭicca vuttaṁ:||
pañc'ime bhikkhave,||
kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||

sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||

ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||

jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||

kāya-viññeyyā poṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā.|| ||

Ime kho bhikkhave,||
pañca kāma-guṇā.|| ||

Yaṁ kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāma-sukhaṁ mīḷha-sukhaṁ puthu-j-janasukhaṁ anariyasukhaṁ.|| ||

Na āsevitabbaṁ||
na bhāvetabbaṁ||
na bahulīkātabbaṁ,||
bhāyitabbaṁ etassa sukhassāti vadāmi.|| ||

Idha, bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati;|| ||

pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaŋvedeti||
yan taṁ ariyā āci-k-khanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati;|| ||

sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ vuccati||
nekkhamma-sukhaṁ||
paviveka-sukhaṁ||
upasama-sukhaṁ||
sambodhi-sukhaṁ||
āsevitabbaṁ bhāvetabbaṁ bahulīkātabbaṁ.|| ||

Na bhāyitabbaṁ etassa sukhassāti [234] vadāmi.|| ||

'Sukhavinicchayaṁ jaññā,||
sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyyā' ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Rahovādaṁ na bhāseyya,||
sammukhā na khīṇaṁ bhaṇe' ti||
iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ:||
tatra bhikkhave,||
yaṁ jaññā rahovādaṁ abhūtaṁ atacchaṁ anattha-saṁhitaṁ,||
sasakkaṁ taṁ rahovādaṁ||
na bhāseyya.|| ||

Yampi jaññā rahovādaṁ bhūtaṁ tacchaṁ anattha-saṁhitaṁ,||
tassa pi sikkheyya avacanāya.|| ||

Yañ ca kho jaññā rahovādaṁ bhūtaṁ tacchaṁ attha-saṁhitaṁ,||
tatra kāl'aññū assa tassa rahovādassa vacanāya.|| ||

Yatra bhikkhave,||
yañjaññā sammukhā khīṇavādaṁ abhūtaṁ atacchaṁ anattha-saṁhitaṁ.|| ||

Sasakkaṁ taṁ sammukhā khīṇa-vādaṁ na bhāseyya.|| ||

Yampi jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ anattha-saṁhitaṁ,||
tassapi sikkheyya avacanāya.

Yañ ca kho jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ attha-saṁhitaṁ,||
tatra kāl'aññū assa tassa sammukhā khīṇavādassa vacanāya.|| ||

'Rahovādaṁ na bhāseyya,||
sammukhā na khīṇaṁ bhaṇe'ti iti yaṁ taṁ vuttaṁ, idam etaṁ paṭicca vuttaṁ.|| ||

'Ataramānova bhāseyya,||
no taramāno' ti||
iti kho pan'etaṁ vuttaṁ kiñ c'etaṁ paṭicca vuttaṁ:||
tatra bhikkhave,||
taramānassa bhāsato kāyo pi kilamati.|| ||

Cittam pi upahaññati.|| ||

Saro pi upahaññati.|| ||

Kaṇṭho pi āturīyati.|| ||

Avissaṭṭham pi hoti aviññeyyaṁ taramānassa bhāsitaṁ,||
tatra bhikkhave,||
ataramānassa bhāsato kāyo pi||
na kilamati.|| ||

Cittam pi na upahaññati.|| ||

Saro pi na upahaññati.|| ||

Kaṇṭho pi na āturīyati.|| ||

Vissaṭṭham pi hoti viññeyyaṁ ataramānassa bhāsitaṁ.|| ||

'Ataramāno va bhāseyya,||
no taramāno' ti||
iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

'Janapadaniruttiṁ nābhiniveseyya,||
samaññaṁ nātidhāveyyā' ti||
iti kho pan'etaṁ vuttaṁ kiñ c'etaṁ paṭicca vuttaṁ:||
kathañ ca bhikkhave,||
jana-padaniruttiyā ca abhiniveso hoti samaññāya ca atisāro:||
idha bhikkhave,||
tadavekaccesu jana-padesu||
pātīti sañjānanti,||
[235] pattanti sañjānanti,||
vitthanti sañjānanti,||
sarāvanti sañjānanti,||
dhāropanti sañjānanti,||
poṇanti sañjānanti,||
pisīlavanti sañjānanti.|| ||

Iti yathā yathā naṁ tesu tesu,||
jana-padesu sañjānanti.|| ||

Tathā tathā thāmasā parāmassa abhinivissa voharati:||
idam eva saccaṁ mogham aññan ti.|| ||

Evaṁ kho bhikkhave,||
janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro.|| ||

Katañ ca bhikkhave,||
janapadaniruttiyā ca anabhiniveso hoti,||
samaññāya ca atisāro:||
idha bhikkhave,||
tad eva ekaccesu jana-padesu,||
pātīti sañjānanti,||
pattanti sañjānanti,||
vitthanti sañjānanti,||
Sarāvanti sañjānanti,||
dhāropanti sañjānanti,||
Poṇanti sañjānanti,||
pisīlavanti sañjānanti.|| ||

Iti yathā yathā naṁ tesu tesu,||
jana-padesu sañjānanti:||
idaṁ kira me āyasmanto sandhāya voharantī ti.|| ||

Tathā tathā voharati aparāma-sati.|| ||

Evaṁ kho bhikkhave jana-padaniruttiyā ca anabhiniveso hoti.|| ||

Samaññāya ca anatisāro yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

Tatra, bhikkhave,||
yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

>Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
adukkho eso dhammo anupaghāto.|| ||

Anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yo attakilamathānuyogo dukkho anariyo anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

[236] Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yā'yaṁ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||

Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yā'yaṁ ussādanā ca apasādanā ca no ca Dhamma-desanā,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yā'yaṁ nevussādanā na apasādanā Dhamma-desanā ca.|| ||

Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yam idaṁ kāma-sukhaṁ mīḷha-sukhaṁ pothujjanasukhaṁ anariyasukhaṁ,||
sadukkho eso dhammo saupaghāto.|| ||

Saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yam idaṁ nekkhamma-sukhaṁ paviveka-sukhaṁ upasama-sukhaṁ sambodhisukhaṁ adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ rahovādo abhūto ataccho anattha-saṁhito,||
sadukkho eso dhammo saupaghāto sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ rahovādo bhūto taccho anattha-saṁhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ rahovādo bhūto taccho anattha-saṁhito,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ sammukhā khīṇavādo abhūto ataccho anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ sammukhā khīṇavādo bhūto taccho anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ sammukhā [237] khīṇavādo bhūto taccho anattha-saṁhito,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yam idaṁ taramānassa bhāsitaṁ,||
sadukkho eso dhammo saupaghāto|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yam idaṁ ataramānassa bhāsitaṁ,||
adukkho eso dhammo anupaghāto|| ||

Anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ jana-padaniruttiyā ca abhiniveso samaññāya ca atisāro,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṁ jana-padaniruttiyā ca anabhiniveso samaññāya ca anatisāro,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tasmātiha bhikkhave,||
saraṇañ ca dhammaṁ jānissāma.|| ||

Araṇañ ca dhammaṁ jānissāma saraṇañ ca dhammaṁ ñatvā araṇañ ca dhammaṁ ñatvā araṇapaṭipadaṁ paṭipajjissāmāti.|| ||

Evaṁ hi vo bhikkhave,||
sikkhitabbaṁ.|| ||

Subhūti ca pana bhikkhave,||
kula-putto araṇapaṭipadaṁ paṭipanno" ti.|| ||

Idam avoca Bhaggavā,||
atta-manā te bhikkhū||
Bhagavato bhāsitaṁ:||
"Abhinandun" ti.|| ||

Araṇa-Vibhaṅga Suttaṁ


 

Contact:
E-mail
Copyright Statement