Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga
Sutta 139
Araṇa-Vibhaṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][olds][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhaggavā||
Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhaggavā||
bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhaggavā etad avoca:|| ||
"Araṇa-vibhaṅgaṁ vo, bhikkhave,||
desissāmi.|| ||
Taṁ suṇātha||
sādhukaṁ||
manasi karotha.|| ||
Bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhaggavā etad avoca:|| ||
Na kāma-sukham anuyuñjeyya||
hīnaṁ||
gammaṁ||
pothujjanikaṁ||
anariyaṁ||
anantha-saṁhitaṁ.|| ||
Na ca attakila-mathānuyogaṁ||
anuyuñjeyya||
dukkhaṁ||
anariyaṁ||
anattha-saṁhitaṁ.|| ||
Ete te ubho ante anupagamma||
majjhimā paṭipadā||
Tathāgatena abhisambuddhā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya||
saṁvaṭṭati.|| ||
Ussādanañ ca jaññā,||
apasādanañ ca jaññā,||
ussādanañ ca ñatvā||
apasādanañ ca ñatvā||
n'ev'ussādeyya||
na apasādeyya||
Dhammam eva deseyya.|| ||
Sukha-vini-c-chayaṁ jaññā,||
sukha-vini-c-chayaṁ ñatvā||
ajjhattaṁ sukham anuyuñjeyya.|| ||
Raho vādaṁ na bhāseyya.|| ||
Sammukhā na khīṇaṁ bhaṇe.|| ||
Ataramāno ca bhāseyya,||
no taramāno.|| ||
Jana-pada-niruttiṁ nābhiniveseyya,||
samaññaṁ nāti dhāveyyāti.|| ||
Ayamuddeso araṇa-vibhaṅgassa.|| ||
'Na kāma-sukham anuyuñjeyya||
hīnaṁ||
gammaṁ||
pothujjanikaṁ||
anariyaṁ||
anantha-saṁhitaṁ.|| ||
Na ca attakila-mathānuyogaṁ||
anuyuñjeyya||
dukkhaṁ||
anariyaṁ||
anattha-saṁhita'n' ti||
iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Yo kāma-paṭisandhi-sukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṁhito,||
sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchā-paṭipadā.|| ||
Yo kāma-paṭisandhi-sukhino somanassānuyogaṁ [231] ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
Yo attakilamathānuyogo dukkho anariyo anattha-saṁhito,||
sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā.|| ||
Yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anattha-dukkhaṁ,||
adukkho eso dhammo anupaghāto||
anupāyāso apariḷāho sammā-paṭipadā.|| ||
Na kāma-sukham anuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
na c'attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anattha-saṁhitan ti||
iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
'Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇi ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī'ti iti ko pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ:||
ayameva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī'ti iti vuttaṁ.|| ||
'Ussādanañ ca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañ ca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā'ti iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ:||
kathaṁ ca bhikkhave,||
ussādanā ca hoti apasādanā ca,||
no ca Dhamma-desanā:|| ||
Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hinaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti iti vadaṁ itth'eke apasādeti.|| ||
Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti iti vadaṁ itth'eke ussādeti.|| ||
'Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā [232] saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṁ itth'eke apasādeti.|| ||
'Ye attakilamathānuyogaṁ ananuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṁ itth'eke ussādeti.|| ||
'Yesaṁ kesañci bhava-saṁyojanaṁ a-p-pahīnaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṁ itth'eke apasādeti.|| ||
'Yesaṁ kesañci vibhava-saṁyojanaṁ pahīnaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṁ itth'eke ussādeti.|| ||
Evaṁ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca Dhamma-desanā.|| ||
Kathañ ca bhikkhave,||
n'eva ussādanā hoti na apasādanā,||
dhamma desanā ca:||
ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchā-paṭipannā'ti na evam āha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā'ti iti vadaṁ dhammameva deseti.|| ||
'Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti na evam āha.|| ||
Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṁ dhammameva deseti.|| ||
Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti na evam āha:||
anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā ti iti vadaṁ dhammameva deseti.|| ||
Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti na evam āha:||
ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṁ dhammameva deseti.|| ||
Yesaṁ kesañci bhava-saṁyojanaṁ a-p-pahīnaṁ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti na [233] evam āha.|| ||
Bhavasaṁyojane ca kho a-p-pahīne bhavopi a-p-pahīno hotī'ti iti vadaṁ dhammameva deseti.|| ||
Yesaṁ kesañci bhava-saṁyojanaṁ pahīnaṁ sabbe te adukkhā anupaghātā anupāyāsā.|| ||
Apariḷāhā sammā-paṭipannāti na evam āha bhavasaṁyojane ca kho pahīne bhavopi.|| ||
Pahīno hotīti iti vadaṁ dhammameva deseti.|| ||
Evaṁ kho bhikkhave,||
nevussādanā hoti na apasādanā Dhamma-desanā ca.|| ||
'Ussādanañ ca jaññā,||
apasādanañ ca jaññā,||
ussādanañ ca ñatvā||
apasādanañ ca ñatvā||
n'ev'ussādeyya||
na apasādeyya||
Dhammam eva deseyya' ti|| ||
idam etaṁ paṭicca vuttaṁ.|| ||
Sukhavinicchayaṁ jaññā,||
sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyyā'ti iti kho pan'etaṁ vuttaṁ kiñ c'etaṁ paṭicca vuttaṁ:||
pañc'ime bhikkhave,||
kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||
sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||
ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||
jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā;|| ||
kāya-viññeyyā poṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṁhitā||
rajanīyā.|| ||
Ime kho bhikkhave,||
pañca kāma-guṇā.|| ||
Yaṁ kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāma-sukhaṁ mīḷha-sukhaṁ puthu-j-janasukhaṁ anariyasukhaṁ.|| ||
Na āsevitabbaṁ||
na bhāvetabbaṁ||
na bahulīkātabbaṁ,||
bhāyitabbaṁ etassa sukhassāti vadāmi.|| ||
Idha, bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati;|| ||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaŋvedeti||
yan taṁ ariyā āci-k-khanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati;|| ||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ vuccati||
nekkhamma-sukhaṁ||
paviveka-sukhaṁ||
upasama-sukhaṁ||
sambodhi-sukhaṁ||
āsevitabbaṁ bhāvetabbaṁ bahulīkātabbaṁ.|| ||
Na bhāyitabbaṁ etassa sukhassāti [234] vadāmi.|| ||
'Sukhavinicchayaṁ jaññā,||
sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyyā' ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
'Rahovādaṁ na bhāseyya,||
sammukhā na khīṇaṁ bhaṇe' ti||
iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ:||
tatra bhikkhave,||
yaṁ jaññā rahovādaṁ abhūtaṁ atacchaṁ anattha-saṁhitaṁ,||
sasakkaṁ taṁ rahovādaṁ||
na bhāseyya.|| ||
Yampi jaññā rahovādaṁ bhūtaṁ tacchaṁ anattha-saṁhitaṁ,||
tassa pi sikkheyya avacanāya.|| ||
Yañ ca kho jaññā rahovādaṁ bhūtaṁ tacchaṁ attha-saṁhitaṁ,||
tatra kāl'aññū assa tassa rahovādassa vacanāya.|| ||
Yatra bhikkhave,||
yañjaññā sammukhā khīṇavādaṁ abhūtaṁ atacchaṁ anattha-saṁhitaṁ.|| ||
Sasakkaṁ taṁ sammukhā khīṇa-vādaṁ na bhāseyya.|| ||
Yampi jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ anattha-saṁhitaṁ,||
tassapi sikkheyya avacanāya.
Yañ ca kho jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ attha-saṁhitaṁ,||
tatra kāl'aññū assa tassa sammukhā khīṇavādassa vacanāya.|| ||
'Rahovādaṁ na bhāseyya,||
sammukhā na khīṇaṁ bhaṇe'ti iti yaṁ taṁ vuttaṁ, idam etaṁ paṭicca vuttaṁ.|| ||
'Ataramānova bhāseyya,||
no taramāno' ti||
iti kho pan'etaṁ vuttaṁ kiñ c'etaṁ paṭicca vuttaṁ:||
tatra bhikkhave,||
taramānassa bhāsato kāyo pi kilamati.|| ||
Cittam pi upahaññati.|| ||
Saro pi upahaññati.|| ||
Kaṇṭho pi āturīyati.|| ||
Avissaṭṭham pi hoti aviññeyyaṁ taramānassa bhāsitaṁ,||
tatra bhikkhave,||
ataramānassa bhāsato kāyo pi||
na kilamati.|| ||
Cittam pi na upahaññati.|| ||
Saro pi na upahaññati.|| ||
Kaṇṭho pi na āturīyati.|| ||
Vissaṭṭham pi hoti viññeyyaṁ ataramānassa bhāsitaṁ.|| ||
'Ataramāno va bhāseyya,||
no taramāno' ti||
iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
'Janapadaniruttiṁ nābhiniveseyya,||
samaññaṁ nātidhāveyyā' ti||
iti kho pan'etaṁ vuttaṁ kiñ c'etaṁ paṭicca vuttaṁ:||
kathañ ca bhikkhave,||
jana-padaniruttiyā ca abhiniveso hoti samaññāya ca atisāro:||
idha bhikkhave,||
tadavekaccesu jana-padesu||
pātīti sañjānanti,||
[235] pattanti sañjānanti,||
vitthanti sañjānanti,||
sarāvanti sañjānanti,||
dhāropanti sañjānanti,||
poṇanti sañjānanti,||
pisīlavanti sañjānanti.|| ||
Iti yathā yathā naṁ tesu tesu,||
jana-padesu sañjānanti.|| ||
Tathā tathā thāmasā parāmassa abhinivissa voharati:||
idam eva saccaṁ mogham aññan ti.|| ||
Evaṁ kho bhikkhave,||
janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro.|| ||
Katañ ca bhikkhave,||
janapadaniruttiyā ca anabhiniveso hoti,||
samaññāya ca atisāro:||
idha bhikkhave,||
tad eva ekaccesu jana-padesu,||
pātīti sañjānanti,||
pattanti sañjānanti,||
vitthanti sañjānanti,||
Sarāvanti sañjānanti,||
dhāropanti sañjānanti,||
Poṇanti sañjānanti,||
pisīlavanti sañjānanti.|| ||
Iti yathā yathā naṁ tesu tesu,||
jana-padesu sañjānanti:||
idaṁ kira me āyasmanto sandhāya voharantī ti.|| ||
Tathā tathā voharati aparāma-sati.|| ||
Evaṁ kho bhikkhave jana-padaniruttiyā ca anabhiniveso hoti.|| ||
Samaññāya ca anatisāro yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
Tatra, bhikkhave,||
yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||
>Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ,||
adukkho eso dhammo anupaghāto.|| ||
Anupāyāso apariḷāho sammā-paṭipadā.|| ||
Tasmā eso dhammo araṇo.|| ||
Tatra, bhikkhave,||
yo attakilamathānuyogo dukkho anariyo anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||
Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anattha-saṁhitaṁ,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
[236] Tasmā eso dhammo araṇo.|| ||
Tatra, bhikkhave,||
yā'yaṁ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
Tasmā eso dhammo araṇo.|| ||
Tatra, bhikkhave,||
yā'yaṁ ussādanā ca apasādanā ca no ca Dhamma-desanā,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||
Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yā'yaṁ nevussādanā na apasādanā Dhamma-desanā ca.|| ||
Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
Tasmā eso dhammo araṇo.|| ||
Tatra, bhikkhave,||
yam idaṁ kāma-sukhaṁ mīḷha-sukhaṁ pothujjanasukhaṁ anariyasukhaṁ,||
sadukkho eso dhammo saupaghāto.|| ||
Saupāyāso sapariḷāho micchā-paṭipadā.|| ||
Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yam idaṁ nekkhamma-sukhaṁ paviveka-sukhaṁ upasama-sukhaṁ sambodhisukhaṁ adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
Tasmā eso dhammo araṇo.|| ||
Tatra, bhikkhave,||
yvāyaṁ rahovādo abhūto ataccho anattha-saṁhito,||
sadukkho eso dhammo saupaghāto sapariḷāho micchā-paṭipadā.|| ||
Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yvāyaṁ rahovādo bhūto taccho anattha-saṁhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||
Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yvāyaṁ rahovādo bhūto taccho anattha-saṁhito,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
Tasmā eso dhammo araṇo.|| ||
Tatra, bhikkhave,||
yvāyaṁ sammukhā khīṇavādo abhūto ataccho anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||
Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yvāyaṁ sammukhā khīṇavādo bhūto taccho anattha-saṁhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||
Tasmā eso dhammo saraṇo.|| ||
Tatra, bhikkhave,||
yvāyaṁ sammukhā [237] khīṇavādo bhūto taccho anattha-saṁhito,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
Tasmā eso dhammo araṇo.|| ||
Tatra, bhikkhave,||
yam idaṁ taramānassa bhāsitaṁ,||
sadukkho eso dhammo saupaghāto|| ||
Tasmā eso dhammo saraṇo.|| || Tatra, bhikkhave,|| Anupāyāso apariḷāho sammā-paṭipadā.|| || Tasmā eso dhammo araṇo.|| || Tatra, bhikkhave,|| Tasmā eso dhammo saraṇo.|| || Tatra, bhikkhave,|| Tasmā eso dhammo araṇo.|| || Tasmātiha bhikkhave,|| Araṇañ ca dhammaṁ jānissāma saraṇañ ca dhammaṁ ñatvā araṇañ ca dhammaṁ ñatvā araṇapaṭipadaṁ paṭipajjissāmāti.|| || Evaṁ hi vo bhikkhave,|| Subhūti ca pana bhikkhave,|| Idam avoca Bhaggavā,|| Araṇa-Vibhaṅga Suttaṁ
yam idaṁ ataramānassa bhāsitaṁ,||
adukkho eso dhammo anupaghāto|| ||
yvāyaṁ jana-padaniruttiyā ca abhiniveso samaññāya ca atisāro,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||
yvāyaṁ jana-padaniruttiyā ca anabhiniveso samaññāya ca anatisāro,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||
saraṇañ ca dhammaṁ jānissāma.|| ||
sikkhitabbaṁ.|| ||
kula-putto araṇapaṭipadaṁ paṭipanno" ti.|| ||
atta-manā te bhikkhū||
Bhagavato bhāsitaṁ:||
"Abhinandun" ti.|| ||