Saṁyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṁyutta
II. Nandana Vagga
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 11
Nandana Suttaṁ
[11.1][rhyc][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Bhūta-pubbaṁ bhikkhave aññatarā Tāvatiṁsakāyikā devatā Nandanavane accharā-Saṅgha-parivutā dibbehi pañca-kāma-guṇehi samappitā samaṅgi-bhūtā paricāriyamānā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||
Na te sukhaṁ pajānanti ye na passanti Nandanaṁ,||
Āvāsaṁ naradevānaṁ tidasānaṁ yasassinan" ti.|| ||
[6] Evaṁ vutte bhikkhave aññatarā devatā taṁ devataṁ gāthāya paccabhāsi:|| ||
"Na tvaṁ bāle pajānāsi yathā arahataṁ vaco,||
Aniccā sabbe saṅkhārā uppāda-vaya-dhammino,||
Uppajjitvā nirujjhanti tesaṁ vūpasamo sukho" ti.|| ||
Sutta 12
Nandati Suttaṁ
[12.1][rhyc][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Nandati puttehi puttimā gomiko gohi tath'eva nandati,||
Upadhī hi narassa nandanā na hi so nandati yo nirūpadhī" ti.|| ||
(Bhagavā:)|| ||
"Socati puttehi puttimā gomiko gohi tath'eva socati,||
Upadhī hi narassa socanā na hi so socati yo nirūpadhī" ti.|| ||
Sutta 13
N'atthiputta Suttaṁ
[13.1][rhyc][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"N'atthi puttasamaṁ pemaṁ n'atthi gosamitaṁ dhanaṁ,||
N'atthi suriyasamā ābhā samudda-paramā sarā" ti.|| ||
(Bhagavā:)|| ||
"N'atthi attasamaṁ pemaṁ n'atthi dhaññasamaṁ dhanaṁ,||
N'atthi paññāsamā ābhā vuṭṭhi ve paramā sarā" ti.
Sutta 14
Khattiya Suttaṁ
[14.1][rhyc][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Khattiyo dipadaṁ seṭṭho balivaddo catu-p-padaṁ,||
Komārī seṭṭhā bhariyānaṁ yo ca puttāna pubbajo" ti.|| ||
(Bhagavā:)|| ||
"SamBuddho dvi-padaṁ seṭṭho ājānīyo catu-p-padaṁ,||
Sussūsā seṭṭhā bhariyānaṁ yo ca puttānam assavo" ti.|| ||
Sutta 15
Sanamāna (or Santikāya) Suttaṁ
[15.1][rhyc][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
[7] "Ṭhite majjhantike kāle sannisnnesu pakkhisu,||
Sanat'eva mahāraññaṁ taṁ bhayaṁ paṭihāti man" ti.|| ||
(Bhagavā:)|| ||
"Ṭhite majjhantike kāle sanni-sinnesu pakkhisu,||
Sanat'eva mahāraññaṁ sā ratī paṭibhāti man" ti.|| ||
Sutta 16
Niddātandi Suttaṁ
[16.1][rhyc][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Niddā tandi vijambhikā aratī bhatta-sammado,||
Etena na ppakāsati ariyaMaggo idha pāṇinan" ti.|| ||
(Bhagavā:)|| ||
"Niddaṁ tandiṁ vijambhikaṁ aratiṁ bhatta-sammadaṁ||
Viriyena naṁ paṇāmetvā ariyaMaggo visujjhatī" ti.|| ||
Sutta 17
Dukkara (or Kumma) Suttaṁ
[17.1][rhyc][bodh][wlsh][than] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Dukkaraṁ duttitikkhañ ca avyattena ca sāmaññaṁ,||
Bahū hi tattha sambādhā yattha bālo visīdatī" ti.|| ||
(Bhagavā:)|| ||
"Kati'haṁ careyya sāmaññaṁ cittaṁ ce na nivāraye,||
Pade pade visīdeyya saṅkappānaṁ vasānugo.|| ||
Kummo va aṅgāni sake kapāle||
samodaḷhaṁ bhikkhu manovitakke,||
Anissito aññam aheṭhayāno||
parinibbuto na upavadeyya kañcī" ti.|| ||
Sutta 18
Hiri Suttaṁ
[18.1][rhyc][than][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Hirīnisedho puriso koci lokasmiṁ vijjati,||
Yo nindaṁ appabodhati asso bhadro kasām ivā" ti.|| ||
(Bhagavā:)|| ||
"Hirīnisedhā tanuyā ye caranti sadā satā,||
Antaṁ dukkhassa pappuyya caranti visame saman" ti.|| ||
Sutta 19
Kuṭikā Suttaṁ
[19.1][rhyc][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kacci te kuṭikā n'atthi kacci n'atthi kulāvakā,||
Kacci santānakā n'atthi kacci mutto'si bandhanā" ti.|| ||
(Bhagavā:)|| ||
"Taggha me kuṭikā n'atthi taggha n'atthi kulāvakā,||
Taggha santānakā n'atthi taggha mutto'mhi bandhanā" ti.|| ||
(Devatā:)|| ||
"Kin tāhaṁ kuṭikaṁ brūmi kin te brūmi kulāvakaṁ,||
Kin te santāna1kaṁ brūmi kin tāhaṁ brūmi bandhanan" ti.|| ||
(Bhagavā:)|| ||
"Mātaraṁ kuṭikaṁ brūsi bhariyaṁ brūsi kulāvakaṁ,||
Putte santānake brūsi taṇhaṁ me brūsi bandhanan" ti.|| ||
(Devatā:)|| ||
"Sāhu te kuṭikā n'atthi sāhu n'atthi kulāvakā,||
Sāhu santānakā n'atthi sāhu mutto'si bandhanā" ti.|| ||
Sutta 20
Samiddhi Suttaṁ
[20.1][rhyc][than][bodh] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Tapodārāme.|| ||
Atha kho āyasmā Samiddhi rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena Tapodā ten'upasaṅkami gattāni parisiñcituṁ.|| ||
Tapode gattāni parisiñ-citvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Tapodaṁ obhāsetvā yen'āyasmā Samiddhi ten'upasaṅkami.|| ||
Upasaṅkamitvā vehāsaṁ ṭhitā āyasmantaṁ Samiddhiṁ gāthāya ajjhabhāsi:||| ||
"Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,||
Bhutvāna bhikkhu bhikkhassu mā taṁ kālo upaccagā" ti.|| ||
(Samiddhi:)|| ||
[9] "Kālaṁ vo'haṁ na jānāmi channo kālo na dissati,||
Tasmā abhutvā bhikkhāmi mā maṁ kālo upaccagā" ti.|| ||
Atha kho sā devatā paṭhaviyaṁ patiṭṭhahitvā āyasmantaṁ Samiddhiṁ etad avoca:|| ||
"Daharo tvaṁ bhikkh pabba-jito susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā anikīḷitāvī kāmesu.|| ||
Bhuñja bhikkhu mānusake kāme.|| ||
Mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī" ti.|| ||
(Samiddhi:)|| ||
"Na khv'āhaṁ āvuso sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāmi.|| ||
Kālikañ ca khv'āhaṁ āvuso hitvā sandiṭṭhikaṁ anudhāvāmi.|| ||
Kālikāhi āvuso kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||
Sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti.|| ||
(Devatā:)|| ||
"Kathañ ca bhikkhu kālikā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo?|| ||
Kathaṁ sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti?|| ||
(Samiddhi:)|| ||
"Ahaṁ kho āvuso navo acira-pabba-jito.|| ||
Adhunāgato imaṁ Dhamma-Vinayaṁ||
na khv'āhaṁ Sakkomi vitthārena ācikkhituṁ.|| ||
Ayaṁ so Bhagavā arahaṁ Sammā Sambuddho Rājagahe viharati Tapodārāme.|| ||
Taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccha.|| ||
Yathā te Bhagavā vyākaroti,||
tathā naṁ dhāreyyāsī" ti.|| ||
(Devatā:)|| ||
"Na kho bhikkhu sukaro so Bhagavā amhehi upasaṅkamituṁ||
aññāhi mahesakkhāhi devatāhi parivuto.|| ||
Sa ce kho tvaṁ bhikkhu taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccheyyāsi||
mayam pi āgaccheyyāma dhamma-savaṇāyā" ti.|| ||
"Evam āvuso" ti kho āyasmā Samiddhi tassā devatāya paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
[10] Eka-m-antaṁ nisinno kho āyasmā Samiddhi Bhagavantaṁ etad avoca:|| ||
"Idāhaṁ bhante rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena Tapodā ten'upasaṅkamiṁ gattāni parisiñcituṁ.|| ||
Tapode gattāni parisiñ-citvā pacc'uttaritvā eka-cīvaro aṭṭhāsiṁ gattāni pubb-ā-paya-māno.|| ||
Atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Tapodaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā vehāsaṁ ṭhitā imāya gāthāya ajjhabhāsi:|| ||
'Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,||
Bhutvāna bhikkhu bhikkhassu mā taṁ kālo upaccagā' ti.|| ||
Evaṁ vutte ahaṁ bhante taṁ devataṁ gāthāya paccabhāsiṁ.|| ||
'Kālaṁ vo'haṁ na jānāmi channo kālo na dissati,||
Tasmā abhutvā bhikkhāmi mā maṁ kālo upaccagā' ti.|| ||
Atha kho bhante sā devatā paṭhaviyaṁ patiṭṭhahitvā maṁ etad avoca:|| ||
'Daharo tvaṁ bhikkhu pabba-jito susu-kālakeso bhadrena yobbanena sammanāgato paṭhamena vayasā,||
anikīḷitāvī kāmesu.|| ||
Bhuñja bhikkhu mānusake kāme.|| ||
Mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī' ti.|| ||
Evaṁ vutte'haṁ bhante taṁ devataṁ etad avocaṁ:|| ||
'Na khv'āhaṁ āvuso sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāmi.|| ||
Kālikaṁ ca khv'āhaṁ āvuso hitvā sandiṭṭhikaṁ anudhāvāmi.|| ||
Kālikā hi āvuso kāmā vuttā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||
Sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||
Evaṁ vutte bhante sā devatā maṁ etad avoca:|| ||
'Kathañ ca bhikkhu kālikā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhīyyo?|| ||
Kathaṁ sandiṭṭhiko [11] ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti?|| ||
Evaṁ vutte'haṁ bhante taṁ devataṁ etad avocaṁ:|| ||
'Ahaṁ kho āvuso navo acira-pabba-jito.|| ||
Adhunāgato imaṁ Dhamma-Vinayaṁ||
na khv'āhaṁ Sakkomi vitthārena ācikkhi-tuṁ.|| ||
Ayaṁ so Bhagavā arahaṁ Sammā Sambuddho Rājagahe viharati Tapodārāme.|| ||
Taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccha.|| ||
Yathā te Bhagavā vyākaroti tathā naṁ dhāreyyāsī' ti.|| ||
Evaṁ vutte bhante sā devatā maṁ etad avoca:|| ||
'Na kho bhikkhu sukaro so Bhagavā amhehi upasaṅkamituṁ,||
aññāhi mahesakkhāhi devatāhi parivuto.|| ||
Sace kho tvaṁ bhikkhu taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccheyyāsi||
mayam pi āgaccheyyāma dhamma-savaṇāyā' ti.|| ||
Sace bhante tassā devatāya saccaṁ vacanaṁ,||
idh'eva sā devatā avidūre" ti.|| ||
Evaṁ vutte sā devatā āyasmantaṁ Samiddhiṁ etad avoca:|| ||
"Puccha bhikkhu,||
puccha bhikkhu,||
ayam ahaṁ anuppattā" ti.|| ||
Atha kho Bhagavā taṁ devataṁ gāthāya ajjhabhāsi:|| ||
"Akkheyya-saññino sattā akkheyyasmiṁ pati-ṭ-ṭhitā,||
Akkheyyam apariññāya yogam āyanti maccuno.|| ||
Akkheyyañ ca pariññāya akkhātāraṁ na maññati,||
'Taṁ hi tassa na hotī' ti yena naṁ vajjā na tassa atthi,||
Sace vijānāsi vadehi yakkhā" ti.|| ||
(Devatā:)|| ||
"Na khv'āhaṁ bhante imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi.|| ||
Sādhu me bhante Bhagavā tathā bhāsatu||
yathā'haṁ imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyan" ti.|| ||
(Bhagavā:)|| ||
[12] "Samo visesī atha vā nihīno yo maññati so vivadetha tena,||
Tīsu vidhāsu avikampamāno samo visesī ti na tassa hoti,||
Sace vijānāsi vadehi yakkhi" ti.|| ||
(Devatā:)|| ||
"Imassa pi khv'āhaṁ bhante Bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṁ ājānāmi.|| ||
Sādhu me bhante Bhagavā tathā bhāsatu||
yathā'haṁ imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ jāneyyan" ti.|| ||
(Bhagavā:)|| ||
"Pahāsi saṅkhaṁ na vimānam ajjhagā acchecchi taṇhaṁ idha nāma-rūpe,||
Taṁ chinna-ganthaṁ anīghaṁ nirāsaṁ||
pariyesamānā nājjhagamuṁ||
Devā manussā idha vā huraṁ vā||
saggesu vā sabba-nivesanesu,||
Sace vijānāsi vadehi yakkhā" ti.|| ||
(Devatā:)|| ||
"Imassa khv'āhaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
Pāpaṁ na kayirā vacasā manasā||
kāyena vā kiñ cana sabba-loke,||
Kāme pahāya satimā sampajāno||
dukkhaṁ na sevetha anattha-saṁhitan" ti.|| ||
Nandana Vagga Dutiyo