Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṁyutta
II. Nandana Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 11

Nandana Suttaṁ

[11.1][rhyc][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Bhūta-pubbaṁ bhikkhave aññatarā Tāvatiṁsakāyikā devatā Nandanavane accharā-Saṅgha-parivutā dibbehi pañca-kāma-guṇehi samappitā samaṅgi-bhūtā paricāriyamānā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||

Na te sukhaṁ pajānanti ye na passanti Nandanaṁ,||
Āvāsaṁ naradevānaṁ tidasānaṁ yasassinan" ti.|| ||

[6] Evaṁ vutte bhikkhave aññatarā devatā taṁ devataṁ gāthāya paccabhāsi:|| ||

"Na tvaṁ bāle pajānāsi yathā arahataṁ vaco,||
Aniccā sabbe saṅkhārā uppāda-vaya-dhammino,||
Uppajjitvā nirujjhanti tesaṁ vūpasamo sukho" ti.|| ||

 


 

Sutta 12

Nandati Suttaṁ

[12.1][rhyc][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Nandati puttehi puttimā gomiko gohi tath'eva nandati,||
Upadhī hi narassa nandanā na hi so nandati yo nirūpadhī" ti.|| ||

(Bhagavā:)|| ||

"Socati puttehi puttimā gomiko gohi tath'eva socati,||
Upadhī hi narassa socanā na hi so socati yo nirūpadhī" ti.|| ||

 


 

Sutta 13

N'atthiputta Suttaṁ

[13.1][rhyc][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"N'atthi puttasamaṁ pemaṁ n'atthi gosamitaṁ dhanaṁ,||
N'atthi suriyasamā ābhā samudda-paramā sarā" ti.|| ||

(Bhagavā:)|| ||

"N'atthi attasamaṁ pemaṁ n'atthi dhaññasamaṁ dhanaṁ,||
N'atthi paññāsamā ābhā vuṭṭhi ve paramā sarā" ti.

 


 

Sutta 14

Khattiya Suttaṁ

[14.1][rhyc][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Khattiyo dipadaṁ seṭṭho balivaddo catu-p-padaṁ,||
Komārī seṭṭhā bhariyānaṁ yo ca puttāna pubbajo" ti.|| ||

(Bhagavā:)|| ||

"SamBuddho dvi-padaṁ seṭṭho ājānīyo catu-p-padaṁ,||
Sussūsā seṭṭhā bhariyānaṁ yo ca puttānam assavo" ti.|| ||

 


 

Sutta 15

Sanamāna (or Santikāya) Suttaṁ

[15.1][rhyc][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

[7] "Ṭhite majjhantike kāle sannisnnesu pakkhisu,||
Sanat'eva mahāraññaṁ taṁ bhayaṁ paṭihāti man" ti.|| ||

(Bhagavā:)|| ||

"Ṭhite majjhantike kāle sanni-sinnesu pakkhisu,||
Sanat'eva mahāraññaṁ sā ratī paṭibhāti man" ti.|| ||

 


 

Sutta 16

Niddātandi Suttaṁ

[16.1][rhyc][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Niddā tandi vijambhikā aratī bhatta-sammado,||
Etena na ppakāsati ariyaMaggo idha pāṇinan" ti.|| ||

(Bhagavā:)|| ||

"Niddaṁ tandiṁ vijambhikaṁ aratiṁ bhatta-sammadaṁ||
Viriyena naṁ paṇāmetvā ariyaMaggo visujjhatī" ti.|| ||

 


 

Sutta 17

Dukkara (or Kumma) Suttaṁ

[17.1][rhyc][bodh][wlsh][than] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Dukkaraṁ duttitikkhañ ca avyattena ca sāmaññaṁ,||
Bahū hi tattha sambādhā yattha bālo visīdatī" ti.|| ||

(Bhagavā:)|| ||

"Kati'haṁ careyya sāmaññaṁ cittaṁ ce na nivāraye,||
Pade pade visīdeyya saṅkappānaṁ vasānugo.|| ||

Kummo va aṅgāni sake kapāle||
samodaḷhaṁ bhikkhu manovitakke,||
Anissito aññam aheṭhayāno||
parinibbuto na upavadeyya kañcī" ti.|| ||

 


 

Sutta 18

Hiri Suttaṁ

[18.1][rhyc][than][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Hirīnisedho puriso koci lokasmiṁ vijjati,||
Yo nindaṁ appabodhati asso bhadro kasām ivā" ti.|| ||

(Bhagavā:)|| ||

"Hirīnisedhā tanuyā ye caranti sadā satā,||
Antaṁ dukkhassa pappuyya caranti visame saman" ti.|| ||

 


[8]

Sutta 19

Kuṭikā Suttaṁ

[19.1][rhyc][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kacci te kuṭikā n'atthi kacci n'atthi kulāvakā,||
Kacci santānakā n'atthi kacci mutto'si bandhanā" ti.|| ||

(Bhagavā:)|| ||

"Taggha me kuṭikā n'atthi taggha n'atthi kulāvakā,||
Taggha santānakā n'atthi taggha mutto'mhi bandhanā" ti.|| ||

(Devatā:)|| ||

"Kin tāhaṁ kuṭikaṁ brūmi kin te brūmi kulāvakaṁ,||
Kin te santāna1kaṁ brūmi kin tāhaṁ brūmi bandhanan" ti.|| ||

(Bhagavā:)|| ||

"Mātaraṁ kuṭikaṁ brūsi bhariyaṁ brūsi kulāvakaṁ,||
Putte santānake brūsi taṇhaṁ me brūsi bandhanan" ti.|| ||

(Devatā:)|| ||

"Sāhu te kuṭikā n'atthi sāhu n'atthi kulāvakā,||
Sāhu santānakā n'atthi sāhu mutto'si bandhanā" ti.|| ||

 


 

Sutta 20

Samiddhi Suttaṁ

[20.1][rhyc][than][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Tapodārāme.|| ||

Atha kho āyasmā Samiddhi rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena Tapodā ten'upasaṅkami gattāni parisiñcituṁ.|| ||

Tapode gattāni parisiñ-citvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Tapodaṁ obhāsetvā yen'āyasmā Samiddhi ten'upasaṅkami.|| ||

Upasaṅkamitvā vehāsaṁ ṭhitā āyasmantaṁ Samiddhiṁ gāthāya ajjhabhāsi:||| ||

"Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,||
Bhutvāna bhikkhu bhikkhassu mā taṁ kālo upaccagā" ti.|| ||

(Samiddhi:)|| ||

[9] "Kālaṁ vo'haṁ na jānāmi channo kālo na dissati,||
Tasmā abhutvā bhikkhāmi mā maṁ kālo upaccagā" ti.|| ||

Atha kho sā devatā paṭhaviyaṁ patiṭṭhahitvā āyasmantaṁ Samiddhiṁ etad avoca:|| ||

"Daharo tvaṁ bhikkh pabba-jito susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā anikīḷitāvī kāmesu.|| ||

Bhuñja bhikkhu mānusake kāme.|| ||

Mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī" ti.|| ||

(Samiddhi:)|| ||

"Na khv'āhaṁ āvuso sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāmi.|| ||

Kālikañ ca khv'āhaṁ āvuso hitvā sandiṭṭhikaṁ anudhāvāmi.|| ||

Kālikāhi āvuso kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

Sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti.|| ||

(Devatā:)|| ||

"Kathañ ca bhikkhu kālikā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo?|| ||

Kathaṁ sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti?|| ||

(Samiddhi:)|| ||

"Ahaṁ kho āvuso navo acira-pabba-jito.|| ||

Adhunāgato imaṁ Dhamma-Vinayaṁ||
na khv'āhaṁ Sakkomi vitthārena ācikkhituṁ.|| ||

Ayaṁ so Bhagavā arahaṁ Sammā Sambuddho Rājagahe viharati Tapodārāme.|| ||

Taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccha.|| ||

Yathā te Bhagavā vyākaroti,||
tathā naṁ dhāreyyāsī" ti.|| ||

(Devatā:)|| ||

"Na kho bhikkhu sukaro so Bhagavā amhehi upasaṅkamituṁ||
aññāhi mahesakkhāhi devatāhi parivuto.|| ||

Sa ce kho tvaṁ bhikkhu taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccheyyāsi||
mayam pi āgaccheyyāma dhamma-savaṇāyā" ti.|| ||

"Evam āvuso" ti kho āyasmā Samiddhi tassā devatāya paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

[10] Eka-m-antaṁ nisinno kho āyasmā Samiddhi Bhagavantaṁ etad avoca:|| ||

"Idāhaṁ bhante rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena Tapodā ten'upasaṅkamiṁ gattāni parisiñcituṁ.|| ||

Tapode gattāni parisiñ-citvā pacc'uttaritvā eka-cīvaro aṭṭhāsiṁ gattāni pubb-ā-paya-māno.|| ||

Atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Tapodaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā vehāsaṁ ṭhitā imāya gāthāya ajjhabhāsi:|| ||

'Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,||
Bhutvāna bhikkhu bhikkhassu mā taṁ kālo upaccagā' ti.|| ||

Evaṁ vutte ahaṁ bhante taṁ devataṁ gāthāya paccabhāsiṁ.|| ||

'Kālaṁ vo'haṁ na jānāmi channo kālo na dissati,||
Tasmā abhutvā bhikkhāmi mā maṁ kālo upaccagā' ti.|| ||

Atha kho bhante sā devatā paṭhaviyaṁ patiṭṭhahitvā maṁ etad avoca:|| ||

'Daharo tvaṁ bhikkhu pabba-jito susu-kālakeso bhadrena yobbanena sammanāgato paṭhamena vayasā,||
anikīḷitāvī kāmesu.|| ||

Bhuñja bhikkhu mānusake kāme.|| ||

Mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī' ti.|| ||

Evaṁ vutte'haṁ bhante taṁ devataṁ etad avocaṁ:|| ||

'Na khv'āhaṁ āvuso sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāmi.|| ||

Kālikaṁ ca khv'āhaṁ āvuso hitvā sandiṭṭhikaṁ anudhāvāmi.|| ||

Kālikā hi āvuso kāmā vuttā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

Sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||

Evaṁ vutte bhante sā devatā maṁ etad avoca:|| ||

'Kathañ ca bhikkhu kālikā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhīyyo?|| ||

Kathaṁ sandiṭṭhiko [11] ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti?|| ||

Evaṁ vutte'haṁ bhante taṁ devataṁ etad avocaṁ:|| ||

'Ahaṁ kho āvuso navo acira-pabba-jito.|| ||

Adhunāgato imaṁ Dhamma-Vinayaṁ||
na khv'āhaṁ Sakkomi vitthārena ācikkhi-tuṁ.|| ||

Ayaṁ so Bhagavā arahaṁ Sammā Sambuddho Rājagahe viharati Tapodārāme.|| ||

Taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccha.|| ||

Yathā te Bhagavā vyākaroti tathā naṁ dhāreyyāsī' ti.|| ||

Evaṁ vutte bhante sā devatā maṁ etad avoca:|| ||

'Na kho bhikkhu sukaro so Bhagavā amhehi upasaṅkamituṁ,||
aññāhi mahesakkhāhi devatāhi parivuto.|| ||

Sace kho tvaṁ bhikkhu taṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ puccheyyāsi||
mayam pi āgaccheyyāma dhamma-savaṇāyā' ti.|| ||

Sace bhante tassā devatāya saccaṁ vacanaṁ,||
idh'eva sā devatā avidūre" ti.|| ||

Evaṁ vutte sā devatā āyasmantaṁ Samiddhiṁ etad avoca:|| ||

"Puccha bhikkhu,||
puccha bhikkhu,||
ayam ahaṁ anuppattā" ti.|| ||

Atha kho Bhagavā taṁ devataṁ gāthāya ajjhabhāsi:|| ||

"Akkheyya-saññino sattā akkheyyasmiṁ pati-ṭ-ṭhitā,||
Akkheyyam apariññāya yogam āyanti maccuno.|| ||

Akkheyyañ ca pariññāya akkhātāraṁ na maññati,||
'Taṁ hi tassa na hotī' ti yena naṁ vajjā na tassa atthi,||
Sace vijānāsi vadehi yakkhā" ti.|| ||

(Devatā:)|| ||

"Na khv'āhaṁ bhante imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi.|| ||

Sādhu me bhante Bhagavā tathā bhāsatu||
yathā'haṁ imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyan" ti.|| ||

(Bhagavā:)|| ||

[12] "Samo visesī atha vā nihīno yo maññati so vivadetha tena,||
Tīsu vidhāsu avikampamāno samo visesī ti na tassa hoti,||
Sace vijānāsi vadehi yakkhi" ti.|| ||

(Devatā:)|| ||

"Imassa pi khv'āhaṁ bhante Bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṁ ājānāmi.|| ||

Sādhu me bhante Bhagavā tathā bhāsatu||
yathā'haṁ imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ jāneyyan" ti.|| ||

(Bhagavā:)|| ||

"Pahāsi saṅkhaṁ na vimānam ajjhagā acchecchi taṇhaṁ idha nāma-rūpe,||
Taṁ chinna-ganthaṁ anīghaṁ nirāsaṁ||
pariyesamānā nājjhagamuṁ||
Devā manussā idha vā huraṁ vā||
saggesu vā sabba-nivesanesu,||
Sace vijānāsi vadehi yakkhā" ti.|| ||

(Devatā:)|| ||

"Imassa khv'āhaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi.|| ||

Pāpaṁ na kayirā vacasā manasā||
kāyena vā kiñ cana sabba-loke,||
Kāme pahāya satimā sampajāno||
dukkhaṁ na sevetha anattha-saṁhitan" ti.|| ||

Nandana Vagga Dutiyo

 


Contact:
E-mail
Copyright Statement