Saṁyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṁyutta
III. Satti Vagga
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 21
Satti Suttaṁ
[21.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Sattiyā viya omaṭṭho ḍayha-mānova matthake,||
Kāmarāga-p-pahāṇāya sato bhikkhu paribbaje" ti.|| ||
(Bhagavā:)|| ||
"Sattiyā viya omaṭṭho ḍayha-mānova matthake,||
Sakkāya-diṭṭhippahāṇāya sato bhikkhu paribbaje" ti.|| ||
Sutta 22
Phusati Suttaṁ
[22.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Nāphusantaṁ phusati ca phusantaṁ ca tato phuse,||
Tasmā phusantaṁ phusati appaduṭṭhappadosinan" ti.|| ||
(Bhagavā:)|| ||
"Yo appaduṭṭhassa narassa dussati,||
Suddhassa posassa an-aṅgaṇassa,||
Tam eva bālaṁ pacceti pāpaṁ,||
Sukhumo rajo paṭivātaṁva khitto" ti.|| ||
Sutta 23
Jaṭā Suttaṁ
[23.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||
"Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā,||
Taṁ taṁ Gotama pucchāmi ko imaṁ vijaṭaye jaṭan" ti.|| ||
(Bhagavā:)|| ||
"Sīle patiṭṭhāya naro sapañño cittaṁ paññañ ca bhāvayaṁ,||
Ātāpi nipako bhikkhu so imaṁ vijaṭaye jaṭanti.|| ||
Yesaṁ rāgo ca doso ca avijjā ca virājitā,||
Khīṇ'āsavā Arahanto tesaṁ vijaṭitā jaṭā.|| ||
Yattha nāmañ ca rūpañ ca asesaṁ uparujjhati,||
Paṭighaṁ rūpa-saññā ca etthesā chijjate jaṭā" ti.|| ||
Sutta 24
Manonivāraṇa Suttaṁ
[24.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
[14] "Yato yato mano nivāraye||
Na dukkhameti naṁ tato tato,||
Sa sabbato manonivāraye||
Sa sabbato dukkhā pamuccatī" ti.|| ||
(Bhagavā:)|| ||
"Na sabbato mano nivāraye||
Mano yatattamāgataṁ,||
Yato yato ca pāpakaṁ||
Tato tato mano nivāraye" ti.|| ||
Sutta 25
Arahanta Suttaṁ
[25.1][pts][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Yo hoti bhikkhu arahaṁ katāvī||
Khīṇ'āsavo antimadehadhārī||
Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantīti pi so vadeyyā" ti.|| ||
(Bhagavā:)|| ||
"Yo hoti bhikkhu arahaṁ katāvī||
Khīṇ'āsavo antimadehadhārī,||
Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantīti pi so vadeyya||
Loke samaññaṁ kusalo viditvā,||
Vohāramattena so vohareyyā" ti.|| ||
(Devatā:)
"Yo hoti bhikkhu arahaṁ katāvī||
Khīṇ'āsavo antimadehadhārī,||
Mānaṁ nu kho so upagamma bhikkhu||
Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantīti pi so vadeyyā" ti.|| ||
(Bhagavā:)|| ||
"Pahīṇamānassa na santi ganthā||
Vidhūpitā mānaganthassa sabbe,||
So vītivatto maññanaṁ1 su medho||
[15] Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantī ti pi so vadeyya,||
Loke samaññaṁ kusalo viditvā||
Vohāramattena so vohareyyā" ti.|| ||
Sutta 26
Pajjota Suttaṁ
[26.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Kati lokasmiṁ pajjotā yehi loko pakāsati,||
Bhagavantaṁ puṭṭhumāgamma kathaṁ jānemu taṁ mayaṁ.|| ||
Cattāro loke pajjotā pañcamettha na vijjati,||
Divā tapati ādicco rattiṁ ābhāti candimā,||
Atha aggi divārattiṁ tattha tattha pakāsati,||
SamBuddho tapataṁ seṭṭho esā ābhā anuttarā" ti.|| ||
Sutta 27
Sara Suttaṁ
[27.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ gāthāya ajjhabhāsi.|| ||
"Kuto sarā nivattanti kattha vaṭṭaṁ na vattati,||
Kattha nāmañ ca rūpañ ca asesaṁ uparujjhatī" ti.|| ||
(Bhagavā:)|| ||
"Yattha āpo ca paṭhavī tejo vāyo na gādhati,||
Ato sarā nivattanti ettha vaṭṭaṁ na vattati,||
Ettha nāmañ ca rūpañ ca asesaṁ uparujjhatī" ti.|| ||
Sutta 28
Mahaddhana Suttaṁ
[28.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||
"Mahaddhanā mahā-bhogā raṭṭhavanto pi khattiyā,||
Aññamaññābhigijjhanti kāmesu analaṅkatā||
Tesu ussukkajātesu bhavasotānusārisu,||
Kedha taṇhaṁ pajahiṁsu ke lokasmiṁ anussukā" ti|| ||
(Bhagavā:)|| ||
"Hitvā agāraṁ pabba-jitā hitvā puttaṁ pasuṁ piyaṁ||
Hitvā rāgañ ca dosañ ca avijjañ ca virājiya||
Khīṇ'āsavā Arahanto te lokasmiṁ anussukā" ti.|| ||
Sutta 29
Catucakka Suttaṁ
[29.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
[16] "Catucakkaṁ navadvāraṁ puṇṇaṁ lobhena saṁyutaṁ,||
Paṅkajātaṁ mahāvīra kathaṁ yātrā bhavissa" ti.|| ||
(Bhagavā:)|| ||
"Chetvā naddhiṁ varattañ ca icchālobhañ ca pāpakaṁ,||
Samūlaṁ taṇhaṁ abbuyha evaṁ yātrā bhavissatī" ti.|| ||
Sutta 30
Eṇijaṅgha Suttaṁ
[30.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
"Eṇijaṅghaṁ kisaṁ vīraṁ appāhāraṁ alolupaṁ,||
Sīhaṁ vekacaraṁ nāgaṁ kāmesu anapekkhinaṁ,||
Upasaṅkamma pucchāma kathaṁ dukkhā pamuccatī" ti.|| ||
(Bhagavā:)|| ||
"Pañcakāma-guṇā loke manochaṭṭhā paveditā,||
Ettha chandaṁ virāchetvā evaṁ dukkhā pamuccatī" ti.|| ||
Satti Vagga Tatiyo