Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṁyutta
III. Satti Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

Sutta 21

Satti Suttaṁ

[21.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Sattiyā viya omaṭṭho ḍayha-mānova matthake,||
Kāmarāga-p-pahāṇāya sato bhikkhu paribbaje" ti.|| ||

(Bhagavā:)|| ||

"Sattiyā viya omaṭṭho ḍayha-mānova matthake,||
Sakkāya-diṭṭhippahāṇāya sato bhikkhu paribbaje" ti.|| ||

 


 

Sutta 22

Phusati Suttaṁ

[22.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Nāphusantaṁ phusati ca phusantaṁ ca tato phuse,||
Tasmā phusantaṁ phusati appaduṭṭhappadosinan" ti.|| ||

(Bhagavā:)|| ||

"Yo appaduṭṭhassa narassa dussati,||
Suddhassa posassa an-aṅgaṇassa,||
Tam eva bālaṁ pacceti pāpaṁ,||
Sukhumo rajo paṭivātaṁva khitto" ti.|| ||

 


 

Sutta 23

Jaṭā Suttaṁ

[23.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

"Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā,||
Taṁ taṁ Gotama pucchāmi ko imaṁ vijaṭaye jaṭan" ti.|| ||

(Bhagavā:)|| ||

"Sīle patiṭṭhāya naro sapañño cittaṁ paññañ ca bhāvayaṁ,||
Ātāpi nipako bhikkhu so imaṁ vijaṭaye jaṭanti.|| ||

Yesaṁ rāgo ca doso ca avijjā ca virājitā,||
Khīṇ'āsavā Arahanto tesaṁ vijaṭitā jaṭā.|| ||

Yattha nāmañ ca rūpañ ca asesaṁ uparujjhati,||
Paṭighaṁ rūpa-saññā ca etthesā chijjate jaṭā" ti.|| ||

 


 

Sutta 24

Manonivāraṇa Suttaṁ

[24.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

[14] "Yato yato mano nivāraye||
Na dukkhameti naṁ tato tato,||
Sa sabbato manonivāraye||
Sa sabbato dukkhā pamuccatī" ti.|| ||

(Bhagavā:)|| ||

"Na sabbato mano nivāraye||
Mano yatattamāgataṁ,||
Yato yato ca pāpakaṁ||
Tato tato mano nivāraye" ti.|| ||

 


 

Sutta 25

Arahanta Suttaṁ

[25.1][pts][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Yo hoti bhikkhu arahaṁ katāvī||
Khīṇ'āsavo antimadehadhārī||
Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantīti pi so vadeyyā" ti.|| ||

(Bhagavā:)|| ||

"Yo hoti bhikkhu arahaṁ katāvī||
Khīṇ'āsavo antimadehadhārī,||
Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantīti pi so vadeyya||
Loke samaññaṁ kusalo viditvā,||
Vohāramattena so vohareyyā" ti.|| ||

(Devatā:)

"Yo hoti bhikkhu arahaṁ katāvī||
Khīṇ'āsavo antimadehadhārī,||
Mānaṁ nu kho so upagamma bhikkhu||
Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantīti pi so vadeyyā" ti.|| ||

(Bhagavā:)|| ||

"Pahīṇamānassa na santi ganthā||
Vidhūpitā mānaganthassa sabbe,||
So vītivatto maññanaṁ1 su medho||
[15] Ahaṁ vadāmīti pi so vadeyya||
Mamaṁ vadantī ti pi so vadeyya,||
Loke samaññaṁ kusalo viditvā||
Vohāramattena so vohareyyā" ti.|| ||

 


 

Sutta 26

Pajjota Suttaṁ

[26.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Kati lokasmiṁ pajjotā yehi loko pakāsati,||
Bhagavantaṁ puṭṭhumāgamma kathaṁ jānemu taṁ mayaṁ.|| ||

Cattāro loke pajjotā pañcamettha na vijjati,||
Divā tapati ādicco rattiṁ ābhāti candimā,||
Atha aggi divārattiṁ tattha tattha pakāsati,||
SamBuddho tapataṁ seṭṭho esā ābhā anuttarā" ti.|| ||

 


 

Sutta 27

Sara Suttaṁ

[27.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ gāthāya ajjhabhāsi.|| ||

"Kuto sarā nivattanti kattha vaṭṭaṁ na vattati,||
Kattha nāmañ ca rūpañ ca asesaṁ uparujjhatī" ti.|| ||

(Bhagavā:)|| ||

"Yattha āpo ca paṭhavī tejo vāyo na gādhati,||
Ato sarā nivattanti ettha vaṭṭaṁ na vattati,||
Ettha nāmañ ca rūpañ ca asesaṁ uparujjhatī" ti.|| ||

 


 

Sutta 28

Mahaddhana Suttaṁ

[28.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

"Mahaddhanā mahā-bhogā raṭṭhavanto pi khattiyā,||
Aññamaññābhigijjhanti kāmesu analaṅkatā||
Tesu ussukkajātesu bhavasotānusārisu,||
Kedha taṇhaṁ pajahiṁsu ke lokasmiṁ anussukā" ti|| ||

(Bhagavā:)|| ||

"Hitvā agāraṁ pabba-jitā hitvā puttaṁ pasuṁ piyaṁ||
Hitvā rāgañ ca dosañ ca avijjañ ca virājiya||
Khīṇ'āsavā Arahanto te lokasmiṁ anussukā" ti.|| ||

 


 

Sutta 29

Catucakka Suttaṁ

[29.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

[16] "Catucakkaṁ navadvāraṁ puṇṇaṁ lobhena saṁyutaṁ,||
Paṅkajātaṁ mahāvīra kathaṁ yātrā bhavissa" ti.|| ||

(Bhagavā:)|| ||

"Chetvā naddhiṁ varattañ ca icchālobhañ ca pāpakaṁ,||
Samūlaṁ taṇhaṁ abbuyha evaṁ yātrā bhavissatī" ti.|| ||

 


 

Sutta 30

Eṇijaṅgha Suttaṁ

[30.1][pts][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Eṇijaṅghaṁ kisaṁ vīraṁ appāhāraṁ alolupaṁ,||
Sīhaṁ vekacaraṁ nāgaṁ kāmesu anapekkhinaṁ,||
Upasaṅkamma pucchāma kathaṁ dukkhā pamuccatī" ti.|| ||

(Bhagavā:)|| ||

"Pañcakāma-guṇā loke manochaṭṭhā paveditā,||
Ettha chandaṁ virāchetvā evaṁ dukkhā pamuccatī" ti.|| ||

Satti Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement