Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṁyutta
VI. Jarā Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 51

Jarā Suttaṁ

[51.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su yāva jarā sādhu?||
Kiṁ su sādhu pati-ṭ-ṭhitaṁ?,||
Kiṁ su narānaṁ ratanaṁ?||
Kiṁ su corehi dūharan" ti?|| ||

(Bhagavā:)|| ||

"Sīlaṁ yāva jarā sādhu saddhā sādhu pati-ṭ-ṭhitā.||
Paññā narānaṁ ratanaṁ puññaṁ corehi dūharan" ti?|| ||

 


 

Sutta 52

Ajarasā Suttaṁ

[52.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su ajarasā sādhu?||
Kiṁ su sādhu adhiṭṭhitaṁ?||
Kiṁ su narānaṁ ratanaṁ?||
Kiṁ su corehi'hāriyan" ti?|| ||

(Bhagavā:)|| ||

"Sīlaṁ ajarasā sādhu saddhā sādhu adhiṭṭhitā,||
Paññā narānaṁ ratanaṁ puññaṁ corehi'hāriyan" ti.|| ||

 


 

Sutta 53

Mitta Suttaṁ

[53.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su pavasato mittaṁ?||
Kiṁ su mittaṁ sake ghare?||
Kiṁ mittaṁ atthajātassa?||
Kiṁ mittaṁ samparāyikan" ti?|| ||

(Bhagavā:)|| ||

"Sattho pavasato mittaṁ mātā mittaṁ sake ghare,||
Sahāyo atthajātassa hoti mittaṁ puna-p-punaṁ,||
Sayaṁ katāni puññāni taṁ mittaṁ samparāyikan" ti.|| ||

 


 

Sutta 54

Vatthu Suttaṁ

[54.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su vatthu manussānaṁ?||
Kiṁ sū'dha paramā sakhā?||
Kiṁ su bhūtā ūpajīvanti ye pāṇā paṭhaviṁ sitā" ti?|| ||

(Bhagavā:)|| ||

"Puttā vatthu manussānaṁ bhariyā ca paramā sakhā,||
Vuṭṭhiṁ bhūtā ūpajīvanti ye pāṇā paṭhaviṁ sitā" ti.|| ||

 


 

Sutta 55

Paṭhama Janeti Suttaṁ

[55.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su janeti purisaṁ?||
Kiṁ su tassa vidhāvati?||
Kiṁ su saṁsāram āpādi?||
Kiṁ su tassa mahabbhayan" ti?|| ||

(Bhagavā:)|| ||

"Taṇhā janeti purisaṁ cittam assa vidhāvati,||
Satto saṁsāram āpādi dukkham assa mahabbhayan" ti.|| ||

 


 

Sutta 56

Dutiya Janeti Suttaṁ

[56.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su janeti purisaṁ?||
Kiṁ su tassa vidhāvati?||
Kiṁ su saṁsāram āpādi?||
Kismā na parimuccatī" ti?|| ||

(Bhagavā:)|| ||

"Taṇhā janeti purisaṁ cittam assa vidhāvati,||
Satto saṁsāram āpādi dukkhā na parimuccatī" ti.|| ||

 


 

Sutta 57

Tatiya Janeti Suttaṁ

[57.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su janeti purisaṁ?||
Kiṁ su tassa vidhāvati?||
Kiṁ su saṁsāram āpādi?||
Kiṁ su tassa parāyaṇan" ti?|| ||

(Bhagavā:)|| ||

"Taṇhā janeti purisaṁ cittam assa vidhāvati,||
Satto saṁsāram āpādi kammaṁ tassa parāyaṇan" ti.|| ||

 


 

Sutta 58

Uppatha Suttaṁ

[58.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su uppatho akkhāto?||
Kiṁ su rattin-divakkhayo?||
Kiṁ malaṁ Brahma-cariyassa?||
Kiṁ sinānam anodakan" ti?|| ||

(Bhagavā:)|| ||

"Rāgo uppatho akkhāti vayo rattin-divakkhayo,||
Itthi malaṁ Brahma-cariyassa etthāyaṁ sajjate pajā,||
Tapo ca Brahma-cariyañ ca taṁ sinānam anodakan" ti.|| ||

 


 

Sutta 59

Dutiyā Suttaṁ

[59.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su dutiyā purisassa hoti?||
Kiṁ su c'enaṁ pasāsati?||
Kissa cābhirato macco sabba-dukkhā pamuccatī" ti?|| ||

(Bhagavā:)|| ||

"Saddhā dutiyā purisassa hoti paññā c'enaṁ pasāsati,||
Nibbāṇābhirato macco sabba-dukkhā pamuccatī" ti.|| ||

 


 

Sutta 60

Kavi Suttaṁ

[60.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṁ su nidānaṁ gāthānaṁ?||
Kiṁ su tāsaṁ viyañjanaṁ?||
Kiṁ su sannissitā gāthā?||
Kiṁ su gāthānam āsayo" ti?|| ||

(Bhagavā:)|| ||

"Chando nidānaṁ gāthānaṁ akkharā tāsaṁ viyañjanaṁ,||
Nāmasannissitā gāthā kavi gāthānam āsayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement