Saṁyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṁyutta
VI. Jarā Vagga
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 51
Jarā Suttaṁ
[51.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su yāva jarā sādhu?||
Kiṁ su sādhu pati-ṭ-ṭhitaṁ?,||
Kiṁ su narānaṁ ratanaṁ?||
Kiṁ su corehi dūharan" ti?|| ||
(Bhagavā:)|| ||
"Sīlaṁ yāva jarā sādhu saddhā sādhu pati-ṭ-ṭhitā.||
Paññā narānaṁ ratanaṁ puññaṁ corehi dūharan" ti?|| ||
Sutta 52
Ajarasā Suttaṁ
[52.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su ajarasā sādhu?||
Kiṁ su sādhu adhiṭṭhitaṁ?||
Kiṁ su narānaṁ ratanaṁ?||
Kiṁ su corehi'hāriyan" ti?|| ||
(Bhagavā:)|| ||
"Sīlaṁ ajarasā sādhu saddhā sādhu adhiṭṭhitā,||
Paññā narānaṁ ratanaṁ puññaṁ corehi'hāriyan" ti.|| ||
Sutta 53
Mitta Suttaṁ
[53.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su pavasato mittaṁ?||
Kiṁ su mittaṁ sake ghare?||
Kiṁ mittaṁ atthajātassa?||
Kiṁ mittaṁ samparāyikan" ti?|| ||
(Bhagavā:)|| ||
"Sattho pavasato mittaṁ mātā mittaṁ sake ghare,||
Sahāyo atthajātassa hoti mittaṁ puna-p-punaṁ,||
Sayaṁ katāni puññāni taṁ mittaṁ samparāyikan" ti.|| ||
Sutta 54
Vatthu Suttaṁ
[54.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su vatthu manussānaṁ?||
Kiṁ sū'dha paramā sakhā?||
Kiṁ su bhūtā ūpajīvanti ye pāṇā paṭhaviṁ sitā" ti?|| ||
(Bhagavā:)|| ||
"Puttā vatthu manussānaṁ bhariyā ca paramā sakhā,||
Vuṭṭhiṁ bhūtā ūpajīvanti ye pāṇā paṭhaviṁ sitā" ti.|| ||
Sutta 55
Paṭhama Janeti Suttaṁ
[55.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su janeti purisaṁ?||
Kiṁ su tassa vidhāvati?||
Kiṁ su saṁsāram āpādi?||
Kiṁ su tassa mahabbhayan" ti?|| ||
(Bhagavā:)|| ||
"Taṇhā janeti purisaṁ cittam assa vidhāvati,||
Satto saṁsāram āpādi dukkham assa mahabbhayan" ti.|| ||
Sutta 56
Dutiya Janeti Suttaṁ
[56.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su janeti purisaṁ?||
Kiṁ su tassa vidhāvati?||
Kiṁ su saṁsāram āpādi?||
Kismā na parimuccatī" ti?|| ||
(Bhagavā:)|| ||
"Taṇhā janeti purisaṁ cittam assa vidhāvati,||
Satto saṁsāram āpādi dukkhā na parimuccatī" ti.|| ||
Sutta 57
Tatiya Janeti Suttaṁ
[57.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su janeti purisaṁ?||
Kiṁ su tassa vidhāvati?||
Kiṁ su saṁsāram āpādi?||
Kiṁ su tassa parāyaṇan" ti?|| ||
(Bhagavā:)|| ||
"Taṇhā janeti purisaṁ cittam assa vidhāvati,||
Satto saṁsāram āpādi kammaṁ tassa parāyaṇan" ti.|| ||
Sutta 58
Uppatha Suttaṁ
[58.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su uppatho akkhāto?||
Kiṁ su rattin-divakkhayo?||
Kiṁ malaṁ Brahma-cariyassa?||
Kiṁ sinānam anodakan" ti?|| ||
(Bhagavā:)|| ||
"Rāgo uppatho akkhāti vayo rattin-divakkhayo,||
Itthi malaṁ Brahma-cariyassa etthāyaṁ sajjate pajā,||
Tapo ca Brahma-cariyañ ca taṁ sinānam anodakan" ti.|| ||
Sutta 59
Dutiyā Suttaṁ
[59.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su dutiyā purisassa hoti?||
Kiṁ su c'enaṁ pasāsati?||
Kissa cābhirato macco sabba-dukkhā pamuccatī" ti?|| ||
(Bhagavā:)|| ||
"Saddhā dutiyā purisassa hoti paññā c'enaṁ pasāsati,||
Nibbāṇābhirato macco sabba-dukkhā pamuccatī" ti.|| ||
Sutta 60
Kavi Suttaṁ
[60.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su nidānaṁ gāthānaṁ?||
Kiṁ su tāsaṁ viyañjanaṁ?||
Kiṁ su sannissitā gāthā?||
Kiṁ su gāthānam āsayo" ti?|| ||
(Bhagavā:)|| ||
"Chando nidānaṁ gāthānaṁ akkharā tāsaṁ viyañjanaṁ,||
Nāmasannissitā gāthā kavi gāthānam āsayo" ti.|| ||