Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṃyutta
VII. Addha Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 61

Nāma(anvabhavi) Suttaṃ

[61.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

[39] "Kiṃ su sabbaṃ anvabhavi kismā||
bhiyyo na vijjati,||
Kissassa ekadhammassa||
sabb'eva vasamanvagū" ti.|| ||

(Bhagavā:)|| ||

"Nāmaṃ sabbaṃ anvabhavi||
nāmā bhiyyo na vijjati,||
Nāmassa ekadhammassa||
sabb'eva vasamanvagū" ti.

 


 

Sutta 62

Citta Suttaṃ

[62.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kenassu nīyati loko||
kenassu parikassati,||
Kissassa ekadhammassa||
sabb'eva vasamanvagū" ti.|| ||

(Bhagavā:)|| ||

"Cittena nīyati loko||
cittena parikassati,||
Cittassa ekadhammassa||
sabb'eva vasamanvagū" ti.|| ||

 


 

Sutta 63

Taṇhā Suttaṃ

[63.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kenassu nīyati loko||
kenassu parikassati,||
Kissassa ekadhammassa||
sabb'eva vasamanvagū" ti,|| ||

(Bhagavā:)|| ||

"Taṇhāya nīyati loko||
taṇhāya parikassati,||
Taṇhāya ekadhammassa||
sabb'eva vasamanvagū" ti.|| ||

 


 

Sutta 64

Saṅyojana Suttaṃ

[64.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su saṃyojano loko||
kiṃ su tassa vicāraṇaṃ,||
Kissassa vippahāṇena||
nibbāṇam iti vuccatī" ti.|| ||

(Bhagavā:)|| ||

"Nandī-saṃyojano loko||
vitakk'assa vicāraṇam||
taṇhāya vippahānam||
iti vuccantī" ti.|| ||

 


 

Sutta 65

Bandhana Suttaṃ

[65.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃ su sambandhano loko||
kiṃ su tassa vicāraṇaṃ,||
Kissassa vippahāṇena||
sabbaṃ chindati bandhanan" ti.|| ||

(Bhagavā:)|| ||

[40] "Nandi sambandhano loko||
vitakkassa vicāraṇaṃ,||
Taṇhāya vippahāṇena||
sabbaṃ chindati bandhanan" ti.|| ||

 


 

Sutta 66

Abbhāhata Suttaṃ

[66.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kenassu uḍḍito loko||
kenassu parivārito,||
Kena sallena otiṇṇo||
kissa dhūmāyito sadā" ti.|| ||

(Bhagavā:)|| ||

"Maccunā'bbhāhato loko||
jarāya parivārito,||
Taṇhāsallena otiṇṇo||
icchādhūmāyito sadā" ti.|| ||

 


 

Sutta 67

Uḍḍita Suttaṃ

[67.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kenassu uḍḍito loko||
kenassu parivārito,||
Kenassu pihito loko||
kismiṃ loko pati-ṭ-ṭhito" ti.|| ||

(Bhagavā:)|| ||

"Taṇhāya uḍḍito loko||
jarāya parivārito,||
Maccunā pihito loko||
dukkhe loko pati-ṭ-ṭhito" ti.|| ||

 


 

Sutta 68

Pihita Suttaṃ

[68.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kenassu pihito loko||
kismiṃ loko pati-ṭ-ṭhito,||
Kenassu uḍḍito loko||
kenassu parivārito" ti.|| ||

(Bhagavā:)|| ||

"Maccunā pihito loko||
dukkhe loko pati-ṭ-ṭhito,||
Taṇhāya uḍḍito loko||
jarāya parivārito" ti.|| ||

 


 

Sutta 69

Icchā Suttaṃ

[69.1][rhyc][than][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kenassu bajjhati loko||
kissa vinayāya muccati,||
Kissassa vippahāṇena||
sabbaṃ chindati bandhanan" ti.|| ||

(Bhagavā:)|| ||

"Icchāya bajjhati loko||
icchā-vinayāya muccati,||
Icchāya vippahāṇena||
sabbaṃ chindati bandhanan" ti.|| ||

 


 

Sutta 70

Loka Suttaṃ

[70.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

[41] "Kismiṃ loko samuppanno||
kismiṃ kubbati santhavaṃ,||
Kissa loko upādāya||
kismiṃ loko vihaññatī" ti.|| ||

(Bhagavā:)|| ||

"Chasu loko samuppanno||
chasu kubbati santhavaṃ,||
Channameva upādāya||
chasu loko vihaññatī" ti.|| ||

Anva Vagga Sattama

 


Contact:
E-mail
Copyright Statement