Saṁyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṁyutta
VIII. Chetvā Vagga
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 71
Chetvā [Jhatvā] Suttaṁ
[71.1][rhyc][than][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ gāthāya ajjhabhāsi.|| ||
"Kiṁ su jhatvā sukhaṁ seti||
kiṁ su jhatvā na socati,||
Kissassa eka-dhammassa||
vadhaṁ rocesi gotamā" ti?|| ||
(Bhagavā:)|| ||
"Kodhaṁ jhatvā sukhaṁ seti||
kodhaṁ jhatvā1 na socati,||
Kodhassa visamūlassa||
madhura-g-gassa devate,||
Vadhaṁ ariyā pasaṁ-santi||
taṁ hi jhatvā na socatī" ti.|| ||
Sutta 72
Ratha Suttaṁ
[72.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su rathassa paññāṇaṁ||
kiṁ su paññāṇamaggino,||
Kiṁ su raṭṭhassa paññāṇaṁ||
kiṁ su paññāṇamitthiyā" ti?|| ||
(Bhagavā:)|| ||
"Dhajo rathassa paññāṇaṁ||
dhūmo paññāṇamaggino,||
Rājā raṭṭhassa paññāṇaṁ||
bhattā paññāṇamitthiyā" ti.|| ||
Sutta 73
Vitta Suttaṁ
[73.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ sūdha vittaṁ purisassa seṭṭhaṁ||
kiṁ su suciṇṇo sukham āvahāti,||
kiṁ su have sādutaraṁ rasānaṁ||
kathaṁ jīvitam āhu seṭṭhan" ti?|| ||
(Bhagavā:)|| ||
"Saddhīdha vittaṁ purisassa seṭṭham||
Dhammo suciṇṇo sukham āvahāti||
Saccaṁ have sādutaraṁ rasānaṁ||
paññājīviṁ jīvitam āhu seṭṭhan" ti.|| ||
Sutta 74
Vuṭṭhi Suttaṁ
[74.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su uppatataṁ seṭṭhaṁ||
kiṁ su nipatataṁ varaṁ,||
Kiṁ su pavajamānānaṁ||
kiṁ su pavadataṁ varan" ti?|| ||
(Aparā devatā:)|| ||
"Bījaṁ uppatataṁ seṭṭhaṁ||
vuṭṭhi nipatataṁ varā,||
Gāvo pavajamānānaṁ||
putto pavadataṁ varo" ti.|| ||
"(Bhagavā:)|| ||
"Vijjā uppatataṁ seṭṭhā||
avijjā nipatataṁ varā,||
Saṅgho pavajamānānaṁ||
Buddho pavadataṁ varo" ti.|| ||
Sutta 75
Bhīta Suttaṁ
[75.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ sūdha bhītā janatā anekā||
Maggo ca nekāyatanaṁ pavutto,||
Pucchāmi taṁ Gotama bhūripañña||
kismiṁ ṭhito paralokaṁ na bhāye" ti?|| ||
(Bhagavā:)|| ||
"Vācaṁ manañca paṇidhāya sammā||
kāyena pāpāni akubbamāno,||
Bavhannapānaṁ gharamāvasanto||
[43] Saddho mudū saṁvibhāgī vadaññū,||
Etesu dhammesu ṭhito catūsu||
dhamme ṭhito paralokaṁ na bhāye" ti.|| ||
Sutta 76
Na Jīrati Suttaṁ
[76.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ jīrati kiṁ na jīrati||
kiṁ su uppathoti vuccati,||
Kiṁ su dhammānaṁ paripantho||
kiṁ su rattin-divakkhayo,||
Kiṁ malaṁ Brahma-cariyassa||
kiṁ sinānamanodakaṁ.||
Kati lokasmiṁ chiddāni||
yattha cittaṁ na tiṭṭhati,||
Bhagavantaṁ puṭṭhum āgamma||
kathaṁ jānemu taṁ mayan" ti?|| ||
(Bhagavā:)|| ||
"Rūpaṁ jīrati maccānaṁ||
nāmagottaṁ na jīrati,||
Rāgo uppathoti vuccati||
lobho dhammānaṁ paripantho,||
Vayo rattin-divakkhayo||
itthi malaṁ Brahma-cariyassa||
etthāyaṁ sajjate pajā||
Tapo ca Brahma-cariyañ ca||
taṁ sinānam anodakaṁ.|| ||
Cha lokasmiṁ chiddāni||
yattha cittaṁ na tiṭṭhati,||
Ālassaṁ ca pamādo ca||
anuṭṭhānaṁ asaṁyamo,||
Niddā tandi ca te chidde||
sabbaso taṁ vivajjaye" ti.|| ||
Sutta 77
Issara Suttaṁ
[77.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su issariyaṁ loke||
kiṁ su bhaṇḍānamuttamaṁ,||
Kiṁ su satthamalaṁ loke||
kiṁ su lokasmiṁ abbudaṁ.||
Kiṁ su harantaṁ vārenti||
haranto pana ko piyo,||
Kiṁ su punappunāyan taṁ||
abhinandanti paṇḍitā" ti.|| ||
(Bhagavā:)|| ||
"Vaso issariyaṁ loke||
itthi bhaṇḍānam uttamaṁ,||
Kodho satthamalaṁ loke||
corā lokasmiṁ abbudaṁ||
Coraṁ harantaṁ vārenti||
haranto samaṇo piyo,||
Samaṇaṁ punappunāyan taṁ||
abhinandanti paṇḍitā" ti.|| ||
Sutta 78
Kāma Suttaṁ
[44][78.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kim atthakāmo na dade||
kiṁ macco na pariccaje,||
Kiṁ su muñceyya kalyāṇaṁ||
pāpikañ ca na mocaye" ti?|| ||
(Bhagavā:)|| ||
"Attānaṁ na dado poso||
attāṇaṁ na pariccaje,||
Vācaṁ muñceyya kalyāṇaṁ||
pāpikañ ca na mocaye" ti.|| ||
Sutta 79
Pātheyya Suttaṁ
[79.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su bandhati pātheyyaṁ||
kiṁ su bhogānamāsayo,||
Kiṁ su naraṁ parikassati||
kiṁ su lokasmiṁ dujjahaṁ,||
Kismiṁ baddhā puthusattā||
pāsena sakuṇī yathā" ti?|| ||
(Bhagavā:)|| ||
"Saddhā bandhati pātheyyaṁ||
siri bhogānam āsayo,||
Icchā naraṁ parikassati||
icchā lokasmiṁ dujjahā,||
Icchābaddhā puthusattā||
pāsena sakuṇī yathā" ti.|| ||
Sutta 80
Pajjota Suttaṁ
[80.1][rhyc][bodh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Kiṁ su lokasmiṁ pajjoto||
kiṁ su lokasmiṁ jāgaro,||
Kiṁ su kamme sajīvānaṁ||
kimassa iriyāpatho.||
Kiṁ su alasaṁ analasañ ca||
mātā puttaṁva posati,||
Kiṁ su bhūtūpajīvanti||
ye pāṇā paṭhaviṁsitā" ti?|| ||
(Bhagavā:)|| ||
"Paññā lokasmiṁ pajjoto||
sati lokasmiṁ1 jāgaro,||
Gāvo kamme sajīvānaṁ||
sītassa iriyāpatho.||
Vuṭṭhi alasaṁ analasañ ca||
mātā puttaṁva posati,||
Vuṭṭhiṁ bhūtūpajīvanti||
ye pāṇā paṭhaviṁsitā" ti.|| ||
Sutta 81
Araṇa Suttaṁ
[81.1][rhyc][bodh][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
(Devatā:)|| ||
"Ke sūdha araṇā loke||
kesaṁ vusitaṁ na nassati,||
Kedha icchaṁ parijānanti||
kesaṁ bhojissiyaṁ sadā||
[45] Kiṁ su mātā pitā bhātā||
vandantī naṁ pati-ṭ-ṭhitaṁ,||
Kiṁ su idha jātihīnaṁ||
abhivādenti khattiyā" ti?|| ||
(Bhagavā:)|| ||
"Samaṇīdha araṇā loke||
samaṇānaṁ vusitaṁ na nassati.||
Samaṇā icchaṁ parijānanti||
samaṇānaṁ bhojissiyaṁ sadā.|| ||
Samaṇaṁ mātā pitā bhātā||
vandanti naṁ pati-ṭ-ṭhitaṁ,||
Samaṇīdha jātihīnaṁ||
abhivādenti khattiyā" ti.|| ||
Jhatvā Vagga Aṭṭhama