Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
I. Sagātha Vagga
2. Devaputtasaṁyutta

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

Sutta 1

Paṭhama Kassapa Suttaṁ

[1.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Kassapo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Kassapo deva-putto Bhagavantaṁ etad avoca:|| ||

"Bhikkhuṁ Bhagavā pakāsesi,||
no ca bhikkhuno anusāsanin" ti.|| ||

(Bhagavā:)|| ||

"Tena hi Kassapa taṁ yeva ettha paṭibhātū" ti.|| ||

(Kassapadeva-putto:)|| ||

"Subhāsitassa sikkhetha samaṇūpāsanassa ca,||
Ekāsanassa ca raho citta-vūpasamassa cā" ti.|| ||

Idam avoca Kassapo deva-putto.|| ||

Samanuñño Satthā ahosi.

"Atha kho Kassapo deva-putto samanuñño me Satthā" ti Bhagavantaṁ||
Abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī" ti.|| ||

 

§

 

Sutta 2

Dutiya Kassapa Suttaṁ

[2.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhito kho Kassapo deva-putto Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Bhikkhu siyā jhāyī vimutta-citto||
ākaṅkhe ca hadayassānupattiṁ,||
okassa ñatvā udayabbayañ ca||
sucetaso anissito tadānisaṁso" ti.|| ||

 

§

[47]

Sutta 3

Māgha Suttaṁ

[3.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho māgho deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

"Eka-m-antaṁ ṭhito kho māgho deva-putto Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Kiṁ su jhatvā sukhaṁ seti kiṁ su jhatvā na socati,||
Kissassa ekadhammassa vadhaṁ rocesi Gotamā" ti.|| ||

(Bhagavā:)|| ||

"Kodhaṁ jhatvā sukhaṁ seti kodhaṁ jhatvā na socati,||
Kodhassa visamūlassa madhura-g-gassa vatrabhū,||
Vadhaṁ ariyā pasaṁ-santi taṁ hi jhatvā na socatī" ti.|| ||

 

§

 

Sutta 4

Māgadha Suttaṁ

[4.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhito kho Māgadho deva-putto Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

"Kati lokasmiṁ pajjotā yehi loko pakāsa" ti.|| ||

Bhagavantaṁ puṭṭhumāgamma kathaṁ jānemu taṁ mayan" ti|| ||

(Bhagavā:)|| ||

"Cattāro loke pajjotā pañcamettha na vijjati,||
Divā tapati ādicco rattiṁ ābhāti candimā.|| ||

Atha aggi divārattiṁ tattha tattha pakāsati,||
SamBuddho tapataṁ seṭṭho esā ābhā anuttarā" ti.|| ||

 

§

 

Sutta 5

Dāmali Suttaṁ

[5.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Dāmali deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho dāmali deva-putto Bhagavato santike imaṁ gāthaṁ abhāsi.|| ||

"Karaṇīyame taṁ brāhmaṇena padhānam akilāsunā,||
Kāmānaṁ vippahāṇena na tenāsiṁsate bhavan" ti.|| ||

"N'atthi kiccaṁ brāhmaṇassa||
(Dāmalī ti Bhagavā)||
katakicco hi brāhmaṇo.||
Yāva na gādhaṁ labhati||
[48] Nadīsu āyūhati sabba-gattehi jantu||
Gādhañ ca laddhāna thale ṭhito so||
n'āyūhati pāragato hi so" ti.|| ||

"Esūpamā Dāmali brāhmaṇassa khīṇ'āsavassa nipakassa jhāyino,||
Pappuyya jāti-maraṇassa antaṁ||
n'āyūhati pāragato hi so" ti.|| ||

 

§

 

Sutta 6

Kāmada Suttaṁ

[6.1][rhyc][olen][wlsh] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhito kho Kāmado deva-putto Bhagavantaṁ etad avoca:|| ||

"Dukkaraṁ Bhagavā sudukkaraṁ Bhagavā" ti.|| ||

"Dukkaraṁ vā pi karonti||
(Kāmadā ti Bhagavā)||
Sekhā sīlasamāhitā ṭhitattā||
anagāriy'upetassa||
Tuṭṭhi hoti sukhāvahā" ti.|| ||

"Dullabhā Bhagavā yad idaṁ tuṭṭhī" ti.|| ||

"Dullabhaṁ vā pi labhanti||
(Kāmadā ti Bhagavā)||
Citta-vūpasame ratā,||
Yesaṁ divā ca ratto ca||
Bhāvanāya rato mano" ti.|| ||

"Dussamādahaṁ Bhagavā yad idaṁ cittan" ti.|| ||

"Dussamādahaṁ vā pi samādahanti||
(Kāmadāti Bhagavā)||
Indriyūpasame ratā,||
Te chetvā maccuno jālaṁ||
Ariyā gacchanti Kāmadā" ti.|| ||

"Duggamo Bhagavā visamo Maggo" ti|| ||

(Bhagavā:)|| ||

"Duggame visame vā pi||
Ariyā gacchanti Kāmada,||
Anariyā visame magge||
Papatanti avaṁsirā,||
Ariyānaṁ samo Maggo||
Ariyā hi visame samā" ti.|| ||

 

§

 

Sutta 7

Pañcālacaṇḍa Suttaṁ

[7.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ ṭhito ko pañcālacaṇḍo deva-putto Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Sambādhe vata okāsaṁ avindi bhūrimedhaso,||
Yo jhānambudhā Buddho patilīnanisabho munī" ti.|| ||

"Sambādhe vā pi vindanti||
(pañcālacaṇḍāti Bhagavā)||
dhammaṁ nibbāṇapattiyā,||
Ye satiṁ pacca-latthuṁ su sammā te susamāhitā" ti.|| ||

 

§

[49]

Sutta 8

Tāyana Suttaṁ

[8.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho tāyano deva-putto purāṇatitthakaro abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādatvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho tāyano deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||

"Chinda sotaṁ parakkamma kāme panuda brāhmaṇa,||
Na-p-pahāya munī kāme nekattamuppajja" ti.|| ||

"Kayirā ce kayirāthenaṁ daḷhamenaṁ parakkame,||
Sithilohi paribbājo bhiyyo ākirate rajaṁ.|| ||

Akataṁ dukkataṁ seyyo pacchā tapati dukkataṁ,||
Katañ ca sukataṁ seyyo yaṁ katvā nānutappati.|| ||

Kuso yathā duggahito hatthamevānukantati,||
Sāmaññaṁ dupparāmaṭṭhaṁ Nirayāyūpakaḍḍhati.|| ||

Yaṁ kiñci sithilaṁ kammaṁ saṅkiliṭṭhañca yaṁ vataṁ,||
Saṅkassaraṁ Brahma-cariyaṁ na taṁ hoti maha-p-phalan" ti.|| ||

Idam avoca Tāyano deva-putto.|| ||

"Idaṁ vatvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyā" ti.|| ||

Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||

"Imaṁ bhikkhave rattiṁ tāyano nāma deva-putto purāṇatitthakaro abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Jetavanaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito bhikkhave tāyano deva-putto mama santike imā gāthāyo abhāsi:|| ||

'Chinda sotaṁ parakkamma kāme panuda4 brāhmaṇa,||
Na-p-pahāya muni kāme n'ekattam uppajjati.|| ||

Kayirā ce kayirāth'enaṁ daḷham enaṁ parakkame,||
[50] Sithilo hi paribbājo bhiyyo ākirate rajam.|| ||

Akataṁ dukkataṁ seyyo pacchā tapati dukkataṁ,||
Katañ ca sukataṁ seyyo yaṁ katvā nānutappati.|| ||

Kuso yathā duggahito hatthamevānukantati,||
Sāmaññaṁ dupparāmaṭṭhaṁ Nirayāyūpakaḍḍhati.|| ||

Yaṁ kiñci sithilaṁ kammaṁ||
saṅkiliṭṭhañ ca yaṁ vataṁ,||
Saṅkassaraṁ Brahma-cariyaṁ||
na taṁ hoti maha-p-phalan' ti.|| ||

Idam avoca Tāyano deva-putto.|| ||

Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'evantara-dhāyi.|| ||

Uggaṇhātha bhikkhave,||
Tāyanagāthā,||
pariyāpuṇātha bhikkhave,||
Tāyanagāthā.|| ||

Dhāretha bhikkhave,||
Tāyanagāthā.|| ||

Attha-saṁhitā bhikkhave,||
tāyanagāthā||
Ādibrahma-cariyikā" ti.|| ||

 

§

 

Sutta 9

Candima Suttaṁ

[9.1][rhyc][piya] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena candimā deva-putto rāhunā asurindena gahito hoti.|| ||

Atha kho candimā deva-putto Bhagavantaṁ anussara-māno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||

"Namo te Buddhavīratthu vippamuttosi sabbadhi,||
Sambādhapaṭipannosmi tassa me saraṇaṁ bhavā" ti.|| ||

Atha kho Bhagavā candimaṁ deva-puttaṁ ārabbha rāhuṁ asurindaṁ gāthāya ajjhabhāsi:|| ||

"Tathāgataṁ Arahantaṁ candimā saraṇaṁ gato||
Rāhu candaṁ pamuñcassu buddhā lok-ā-nukampakā" ti.|| ||

Atha kho rāhu asurindo candimaṁ deva-puttaṁ muñcitvā taramānarūpo yena vepacitti asurindo ten'upasaṅkami.||
Upasaṅkamitvā saṁviggo loma-haṭṭha-jāto eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho rāhuṁ asurindaṁ vepacitti asurindo gāthāya ajjhabhāsi:|| ||

"Kin nu santaramāno va Rāhu candaṁ pamuñcasi,||
Saṁviggarūpo āgamma kin nu bhīto va tiṭṭhasī" ti.|| ||

"Sattadhā me phale muddhā jīvanto na sukhaṁ labhe,||
Buddha-gāthā-bhigīto'mhi no ce muñceyya Candiman" ti.|| ||

 

§

[51]

Sutta 10

Suriya Suttaṁ

[10.1][rhyc][piya] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Suriyo deva-putto rāhunā asurindena gahito hoti.|| ||

Atha kho Suriyo deva-putto Bhagavantaṁ anussara-māno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||

"Namo te Buddhavīratthu vippamuttosi sabbadhi,||
Sambādhapaṭipannosmi tassa me saraṇaṁ bhavā" ti.|| ||

Atha kho Bhagavā suriyaṁ deva-puttaṁ ārabbha rāhuṁ asurindaṁ gāthāhi ajjhabhāsi:|| ||

"Tathāgataṁ Arahantaṁ Suriyo saraṇaṁ gato,||
Rāhu suriyaṁ pamuñcassu buddhā lok-ā-nukampakā" ti.|| ||

"Yo andha-kāre tamasī pabhaṅkaro verocano maṇḍalī uggatejo,||
Mā rāhu gilī caraṁ antalikkhe pajaṁ mama rāhu pamuñca suriyan" ti"|| ||

Atha kho Rāhu asurindo Suriyaṁ deva-puttaṁ muñcitvā taramānarūpo yena Vepacitti asurindo ten'upasaṅkami.|| ||

Upasaṅkamitvā saṁviggo loma-haṭṭha-jāto eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho rāhuṁ asurindaṁ Vepacitti asurindo gāthāya ajjhabhāsi:|| ||

"Kin nusantaramāno va rāhu suriyaṁ pamuñcasi,||
Saṁviggarūpo āgamma kin nu bhītova tiṭṭhasī" ti.|| ||

"Sattadhā me phale muddhā jīvanto na sukhaṁ labhe,||
Buddhagāthābhi gītomhi no ce muñceyya suriyanti."|| ||

Suriya Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement