Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
I. Sagātha Vagga
2. Devaputta Saṁyutta
3. Nānātitthiya Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[56]

Sutta 21

Siva Suttaṁ

[21.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Sivo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Sivo deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||

"Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya seyyo hoti na pāpiyo.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya paññā labbhati nāññato.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sokamajjhe na socati.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
[57] Sataṁ Sad'Dhammam aññāya ñātimajjhe virocati.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sattā gacchanti suggatiṁ.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sattā tiṭṭhanti sātatan" ti.|| ||

3. Atha kho Bhagavā Sivaṁ deva-puttaṁ gāthāya paccabhāsi:|| ||

"Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sabba-dukkhā pamuccatī" ti.|| ||

 


 

Sutta 22

Khema Suttaṁ

[22.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Khemo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Khemo deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||

"Caranti bālā dummedhā amitten'eva attanā,||
Karontā pāpakaṁ kammaṁ yaṁ hoti kaṭukapphalaṁ.|| ||

Na taṁ kammaṁ kataṁ sādhu yaṁ katvā anutappati,||
Yassa assumukho rodaṁ vipākaṁ paṭisevati.|| ||

Tañ ca kammaṁ kataṁ sādhu yaṁ katvā nānutappati,||
Yassa patīto sumano vipākaṁ paṭisevatī" ti.|| ||

(Bhagavā:)|| ||

"Paṭigacc'eva taṁ kayirā yaṁ jaññā hitam attano,||
Na sākaṭikacintāya mantā dhīro parakkame.|| ||

Yathā sākaṭiko patthaṁ samaṁ hitvā mahā-pathaṁ,||
Visamaṁ Maggam āruyha akkhacchinno va jhāyati.|| ||

Evaṁ dhammā apakkamma adhammam anuvattiya,||
Mando maccumukhaṁ patto akkhacchinno va jhāyatī" ti.|| ||

 


 

Sutta 23

Serī Suttaṁ

[23.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Serī deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Serī deva-putto Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

"Annam evābhinandanti ubhayo devamānusā,||
Atha ko nāma so yakkho yaṁ annaṁ nābhinandatī" ti.|| ||

(Bhagavā:)|| ||

"Ye naṁ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṁ bhajati asmiṁ loke paramhi ca.|| ||

Tasmā vineyya maccheraṁ dajjā dānaṁ malābhibhū,||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan" ti.|| ||

[58] 2. "Acchariyaṁ bhante ababhūtaṁ bhante yāva su-bhāsitam idaṁ bhante Bhagavatā:|| ||

'Ye naṁ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṁ bhajati asmiṁ loke paramhi ca.|| ||

Tasmā vineyya maccheraṁ dajjā dānaṁ malābhibhū,||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan' ti.|| ||

3. Bhūtapubbāhaṁ bhante Serī nāma rājā ahosiṁ dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

Tassa mayhaṁ bhante catusu dvāresu dānaṁ dīyittha samaṇa-brāhmaṇakapaṇ'iddhika-vaṇibbaka-yā cakānaṁ.|| ||

4. Atha kho maṁ bhante itthāgaraṁ upasaṅkamitvā etad avoca:|| ||

'Devassa kho dānaṁ dīyati.|| ||

Amhākaṁ dānaṁ na dīyati.|| ||

Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma puññāni kareyyāmā' ti.|| ||

5. Tassa mayhaṁ bhante etad ahosi:|| ||

'Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṁ dassāmā' ti 'vadantānaṁ kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṁ bhante paṭhamaṁ dvāraṁ itthāgarassa adāsiṁ.|| ||

Tattha itthāgārassa dānaṁ dīyittha.|| ||

Mama dānaṁ paṭikkami.|| ||

6. Atha kho maṁ bhante khattiyā anuyuttā upasaṅkamitvā maṁ etad avocuṁ:|| ||

'Devassa kho dānaṁ dīyati.|| ||

Itthāgārassa dānaṁ dīyati.|| ||

Amhākaṁ dānaṁ no dīyati.|| ||

Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||

Tassa mayhaṁ bhante etad ahosi:|| ||

Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṁ dassāmā' ti 'vadantānaṁ kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṁ bhante dutiyaṁ dvāraṁ khattiyānaṁ anuyuttānaṁ adāsiṁ.|| ||

Tattha khattiyānaṁ anuyuttānaṁ dānaṁ diyittha.|| ||

Mama dānaṁ paṭikkami.|| ||

7. Atha kho maṁ bhante balakāyo upasaṅkamitvā maṁ etad avoca:|| ||

'Devassa kho dānaṁ dīyati.|| ||

Itthāgārassa dānaṁ dīyati.|| ||

Khattiyānaṁ anuyuttānaṁ dānaṁ dīyati.|| ||

Amhākaṁ dānaṁ na dīyati.|| ||

Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||

[59] Tassa mayhaṁ bhante etad ahosi:|| ||

Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṁ dassāmā' ti 'vadantānaṁ kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṁ bhante tatiyaṁ dvāraṁ balakāyassa adāsiṁ.|| ||

Tattha balakāyassa dānaṁ dīyittha.|| ||

Mama dānaṁ paṭikkami.|| ||

8. Atha kho maṁ bhante brāhmaṇa-gahapatikā upasaṅkamitvā maṁ etad avocuṁ:|| ||

'Devassa kho dānaṁ dīyati.|| ||

Itthāgārassa dānaṁ dīyati.|| ||

Khattiyānaṁ anuyuttānaṁ dānaṁ dīyati.|| ||

Balakāyassa dānaṁ dīyati.|| ||

Amhākaṁ dānaṁ na dīyati.|| ||

Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||

Tassa mayhaṁ bhante etad ahosi:|| ||

Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṁ dassāmā' ti 'vadantāna kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṁ bhante catutthaṁ dvāraṁ brāhmaṇa-gahapatikānaṁ adāsiṁ.|| ||

Tattha brāhmaṇa-gahapatikānaṁ dānaṁ dīyittha.|| ||

Mama dānaṁ paṭikkami.|| ||

9. Atha kho maṁ bhante purisā upasaṅkamitvā etad avocuṁ:|| ||

'Na kho dāni devassa koci dānaṁ diyatī' ti.|| ||

Evaṁ vutto'haṁ bhante te purise etad avocuṁ:|| ||

'Tena hi bhaṇe yo bāhiresu jana-padesu āyo sañjāyati,||
tato upaḍḍhaṁ antepuraṁ pavesetha.|| ||

Upaḍḍhaṁ tatth'eva dānaṁ detha samaṇa-brāhmaṇakapaṇ'iddhika-vaṇibbakayā cakānan' ti.|| ||

10. So khv'āhaṁ bhante evaṁ dīgha-rattaṁ katānaṁ puññānaṁ evaṁ dīgha-rattaṁ katānaṁ kusalānaṁ pariyantaṁ nādhigacchāmi,||
'ettakaṁ puññan' ti vā||
'ettako puñña-vipāko' ti vā||
'ettakaṁ sagge ṭhātabban' ti vā.|| ||

11. Acchariyaṁ bhante,||
abbhūtaṁ bhante yāva su-bhāsitam idaṁ Bhagavatā.|| ||

'Ye naṁ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṁ bhajati asmi loke paramhi ca.|| ||

Tasmā vineyya maccheraṁ dajjā dānaṁ malābhibhū,||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan'" ti.|| ||

 


[60]

Sutta 24

Ghaṭīkāra Suttaṁ

[24.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Ghaṭīkāro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Ghaṭīkāro deva-putto Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Avibhaṁ upapannāse vimuttā satta bhikkhavo,||
Rāgadosa-parikkhīṇā tiṇṇā loke visattikan" ti.|| ||

(Bhagavā:)|| ||

"Ke ca te ataruṁ maccudheyyaṁ suduttaraṁ,||
Ke hitvā mānusaṁ dehaṁ dibbayogam upaccagun" ti.|| ||

(Devaputto:)|| ||

"Upako Palagaṇaḍo ca Pukkusāti ca te tayo,||
Bhaddiyo Khaṇḍadevo ca Bāhuraggi ca Piṅgiyo,||
Te hitvā mānusaṁ dehaṁ dibbayogam upaccagun" ti.|| ||

(Bhagavā:)|| ||

"Kusalaṁ bhāsasi tesaṁ mārapāsappahāyinaṁ,||
Kassa te dhammam aññāya acchiduṁ bhavabandhanan" ti.|| ||

(Devaputto:)|| ||

"Na aññatra Bhagavatā nāññatra tava sāsanā,||
Yassa te dhammam aññāya acchiduṁ bhavabandhanaṁ.|| ||

Yattha nāmaṁ ca rūpaṁ ca asesam uparujjhati,||
Taṁ te dhammaṁ idh'aññāya acchiduṁ bhavabandhanan" ti.|| ||

(Bhagavā:)|| ||

"Gambhīraṁ bhāsasi vācaṁ dubbijānaṁ sudubbudhaṁ,||
Kassa tvaṁ dhammam aññāya vācaṁ bhāsasi īdisan" ti.|| ||

(Devaputto:)|| ||

"Kumbhakāro pure āsiṁ Vehaliṅge Ghaṭīkaro,||
Mātāpettibharo āsiṁ Kassapassa upāsako.|| ||

Virato methunā dhammā brahma-cārī nirāmiso,||
Ahuvā te sagāmeyyo ahuvā te pure sakhā.|| ||

So'haṁ ete pajānāmi vimutte satta bhikkhavo,||
Rāgadosa-parikkhiṇe tiṇṇe loke visattikan" ti.|| ||

(Bhagavā:)|| ||

"Evam etaṁ tadā āsi yathā bhāsasi Bhaggava,||
Kumbhakāro pure āsi Vehaliṅge Ghaṭīkaro,||
Mātāpettibharo āsi Kassapassa upāsako.|| ||

Virato methunā dhammā brahma-cārī nirāmiso,||
Ahuvā me sagāmeyyo ahuvā me pure sakhā" ti.|| ||

(Therā:)|| ||

"Evam evaṁ purāṇānaṁ sahāyānaṁ ahu saṅgamo,||
Ubhinnaṁ bhāvit'attāṇaṁ sarīrantimadhārinan" ti.|| ||

 


[61]

Sutta 25

Jantu [Chantu] Suttaṁ

[25.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ sambahulā bhikkhū Kosalesu viharanti Himavannapasse arañña-kuṭi-kāyaṁ uddhatā unnaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||

2. Atha kho Jantu deva-putto tadah'uposathe paṇṇarase yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:|| ||

"Sukhajivino pure āsuṁ bhikkhū Gotama-sāvakā,||
Anicchā piṇḍam esanā anicchā sayanāsanaṁ,||
Loke aniccataṁ ñatvā dukkhass'antaṁ akaṁsu te.|| ||

Dupposaṁ katvā attāṇaṁ gāme gāmaṇikā viya,||
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.|| ||

Saṅghassa añjaliṁ katvā idh'ekacce vadām'ahaṁ,||
Apaviddhā anāthā te yathā petā tath'eva te.|| ||

Ye kho pamattā viharanti te me sandhāya bhāsitaṁ,||
Ye appamattā viharanti namo tesaṁ karom'ahan" ti.|| ||

 


 

Sutta 26

Rohitassa Suttaṁ

[26.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rohitasso deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

2. Eka-m-antaṁ ṭhito kho Rohitasso deva-putto Bhagavantaṁ etad avoca:|| ||

"Yattha nu kho bhante,||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
sakkā nu kho so bhante gamanena lokassa anto ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā" ti.|| ||

3. "'Yattha kho āvuso||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
n-ā-haṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan' ti vadāmī" ti.|| ||

4. "Acchariyaṁ bhante,||
abbhutaṁ bhante yāva su-bhāsitam idaṁ bhante,||
Bhagavatā:|| ||

'"Yattha kho āvuso||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
n-ā-haṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan" ti vadāmī' ti.|| ||

5. Bhūtapubbāhaṁ bhante, Rohitasso nāma isi ahosiṁ Bhojaputto iddhimā vehāsaṅgamo.|| ||

Tassa mayhaṁ bhante.|| ||

[62] Eva-rūpo javo ahosi:|| ||

Seyyathā pi nāma daḷha-dhammo dhanuggaho sikkhito katahattho katayoggo katūpāsano lahukena asanena appakasiren'eva tiriyaṁ tālacchāyaṁ atipāteyya.|| ||

6. Tassa mayhaṁ bhante, eva-rūpo padavītihāro ahosi:|| ||

Seyyathā pi puratthimasamuddā pacchimo samuddo.|| ||

Tassa mayhaṁ bhante, evarūṁpaṁ icchāgataṁ uppajji:|| ||

'Ahaṁ gamanena lokassa antaṁ pāpuṇissāmi' ti.|| ||

7. So khv'āhaṁ bhante eva-rūpena javena samannāgato eva-rūpena ca padavītihārena aññatr'eva asita-pīta-khāyita-sāyitā aññatra uccāra-passāva-kammā aññatra niddā-kilamatha-paṭivinodanā vassa-satāyuko vassa-satājīvī vassa-sataṁ gantvā appatvā ca lokassa antaṁ antarā va kāla-kato.|| ||

8. Acchariyaṁ bhante, abbhutaṁ bhante yāva su-bhāsitam idaṁ bhante, Bhagavatā:|| ||

'"Yattha kho āvuso||
na jāyati,||
na jīyati,||
na mīyati,||
na cavati,||
na uppajjati||
n-ā-haṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan" ti vadāmī"'" ti.|| ||

[26.9][rhyc] "Na kho panāhaṁ āvuso,||
appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmi.|| ||

Api khv'āhaṁ āvuso imasmiñ ñeva vyāmamatte kaḷebare sasaññimhi samanake lokaṁ ca paññā-pemi loka-samudayaṁ ca loka-nirodhaṁ ca loka-nirodha-gāminiṁ ca paṭipadan" ti.|| ||

 


 

Gamanena na pattabbo lokass'anto kudācanaṁ,||
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ.|| ||

Tasmā have loka-vidū sumedho||
lokantagū vusitabrahma-cariyo,||
Lokassa antaṁ samītāvi ñatvā||
n'āsiṁsati lokam imaṁ parañ cā.|| ||

 


 

Sutta 27

Nanda Suttaṁ

[27.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Nando deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Nando deva-putto Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṁ jahanti,||
[63] Etaṁ bhayaṁ maraṇe pekkhamāno||
puññāni kayirātha sukhāvahānī" ti.|| ||

(Bhagavā:)|| ||

"Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṁ jahanti,||
Etaṁ bhayaṁ maraṇe pekkhamāno||
lokāmisaṁ pajahe santipekkho" ti.|| ||

 


 

Sutta 28

Nandivisāla Suttaṁ

[28.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Nandivisālo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Nandivisālo deva-putto Bhagavantaṁ gāthāya ajjhabhāsī:-|| ||

"Catucakkaṁ navadvāraṁ puṇṇaṁ lobhena saṁyutaṁ,||
Paṅkajātaṁ mahāvīra kataṁ yātrā bhavissatī" ti.|| ||

(Bhagavā:)|| ||

"Chetvā naddhiṁ varattañ ca icchālobhañ ca pāpakaṁ,||
Samūlaṁ taṇhaṁ abbuyha evaṁ yātrā bhavissatī" ti.|| ||

 


 

Sutta 29

Susīma Suttaṁ

[29.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Tuyham pi no Ānanda Sāriputto ruccatī" ti?|| ||

3. "Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyya.|| ||

Paṇḍito bhante, āyasmā Sāriputto.|| ||

Mahāpañño bhante, āyasmā Sāriputto.|| ||

Puthupañño bhante, āyasmā Sāriputto.|| ||

Hāsupañño bhante, āyasmā Sāriputto.|| ||

Javanapañño bhante, āyasmā Sāriputto.|| ||

Tikkhapañño bhante, āyasmā Sāriputto.|| ||

Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||

Appiccho bhante, āyasmā Sāriputto.|| ||

Santuṭṭho bhante, āyasmā Sāriputto.|| ||

Pavivitto bhante, āyasmā Sāriputto.|| ||

Asaṁsaṭṭho bhante, āyasmā Sāriputto.|| ||

Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||

Vattā bhante, āyasmā Sāriputto.|| ||

Vacanakkhamo bhante, āyasmā Sāriputto.|| ||

Codako bhante, āyasmā Sāriputto.|| ||

Pāpagarahī bhante, āyasmā Sāriputto.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallattha-cittassa āyasmā Sāriputto na rucceyyā" ti.|| ||

[64] "Evam etaṁ Ānanda,||
evam etaṁ Ānanda.|| ||

4. Kassa hi nāma Ānanda,||
abālassa aduṭṭhassa amūḷhassa avipallattha-cittassa Sāriputto na rucceyya?|| ||

Paṇḍito Ānanda Sāriputto,||
mahā-pañño Ānanda Sāriputto,||
puthupañño Ānanda Sāriputto,||
hāsupañño Ānanda Sāriputto,||
javanapañño Ānanda Sāriputto,||
tikkhapañño Ānanda Sāriputto,||
nibbedhika-pañño Ānanda Sāriputto,||
appiccho Ānanda Sāriputto,||
santuṭṭho Ānanda Sāriputto,||
pavivitto Ānanda Sāriputto,||
asaṁsaṭṭho Ānanda Sāriputto,||
āraddha-viriyo Ānanda Sāriputto,||
vattā Ānanda Sāriputto,||
vacana-k-khamo Ānanda Sāriputto,||
codako Ānanda Sāriputto,||
pāpagarahī Ānanda Sāriputto.|| ||

Kassa hi nāma Ānanda,||
ābalassa aduṭṭhassa amūḷhassa avipallattha-cittassa Sāriputto na rucceyyā" ti.|| ||

5. Atha kho Susīmo deva-putto āyasmato Sāriputtassa vaṇṇe bhaññamāne mahatiyā deva-puttaparisāya parivuto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

6. Eka-m-antaṁ ṭhito kho Susīmo deva-putto Bhagavantaṁ etad avoca:|| ||

"Evam etaṁ Bhagavā||
evam etaṁ Sugata.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyya?|| ||

Paṇḍito bhante, āyasmā Sāriputto.|| ||

Mahāpañño bhante, āyasmā Sāriputto.|| ||

Puthupañño bhante, āyasmā Sāriputto.|| ||

Hāsupañño bhante, āyasmā Sāriputto.|| ||

Javanapañño bhante, āyasmā Sāriputto.|| ||

Tikkhapañño bhante, āyasmā Sāriputto.|| ||

Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||

Appiccho bhante āyasmā Sāriputto.|| ||

Santuṭṭho bhante, āyasmā Sāriputto.|| ||

Pavivitto bhante, āyasmā Sāriputto.|| ||

Asaṁsaṭṭho bhante, āyasmā Sāriputto.|| ||

Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||

Vattā bhante, āyasmā sāri putto.|| ||

Vacanakkhamo bhante, āyasmā Sāriputto.|| ||

Codako bhante, āyasmā Sāriputto.|| ||

Pāpagarahī bhante, āyasmā Sāriputto.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyyā?|| ||

Aham pi hi bhante, yañ ñad'eva deva-puttaparisaṇ upasaṅkamiṁ etad eva bahulaṁ saddaṁ suṇāmi:|| ||

'Paṇḍito bhante āyasmā Sāriputto.|| ||

Mahāpañño bhante, āyasmā Sāriputto.|| ||

Puthupañño bhante, āyasmā Sāriputto.|| ||

Hāsupañño bhante, āyasmā Sāriputto.|| ||

Javanapañño bhante, āyasmā Sāriputto.|| ||

Tikkhapañño bhante, āyasmā Sāriputto.|| ||

Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||

Appiccho bhante, āyasmā Sāriputto.|| ||

Santuṭṭho bhante, āyasmā Sāriputto.|| ||

Pavivitto bhante, āyasmā Sāriputto.|| ||

Asaṁsaṭṭho bhante, āyasmā Sāriputto.|| ||

Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||

Vattā bhante, āyasmā Sāriputto.|| ||

Vacanakkhamo bhante, āyasmā Sāriputto.|| ||

Codako bhante, āyasmā Sāriputto.|| ||

Pāpagarahī bhante, āyasmā Sāriputto.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyyā' ti" ti?|| ||

7. Atha kho Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||

8. Seyyathā pi nāma maṇiveḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca.|| ||

Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||

9. Seyyathā pi nāma nekkhaṁ jambonadaṁ dakkhakammāraputtena ukkāmukhe sukusala sampahaṭṭhaṁ paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca.|| ||

Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā [65] āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||

10. Seyyathā pi nāma rattiyā paccūsa-samayaṁ osadhītārakā bhāsate ca tapate ca virocati ca.|| ||

Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||

11. Seyyathā pi nāma sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ akāsagataṁ tamaṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||

12. Atha kho Susimo deva-putto āyasmantaṁ Sāriputtaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"'Paṇḍito' ti samaññāto Sāriputto akodhano,||
Appiccho sorato danto Satthuvaṇṇābhato isī" ti.|| ||

13. Atha kho Bhagavā āyasmantaṁ Sāriputtaṁ ārabbha Susimaṁ deva-puttaṁ gāthāya paccabhāsi:|| ||

"'Paṇḍito' ti samaññāto Sāriputto akodhano,||
Appiccho sorato danto kālaṁ kaṅkhati bhatiko sudanto" ti.|| ||

 


 

Sutta 30

Nānā-Titthiyasāvaka Suttaṁ

[30.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Atha kho sambahulā Nānā-Titthiyasāvakā deva-puttā Asamo ca Sahalī ca Niṅko ca Ākoṭako ca Veṭambarī ca Māṇavagāmiyo ca abhikkantāya rattiyā abhikkanta-vaṇṇā.|| ||

[66] Kevalakappaṁ Veḷuvanaṁ obhāsetvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

3. Eka-m-antaṁ ṭhito kho Asamo deva-putto Pūraṇaṁ Kassapaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Idha chinditamārite hatajānīsu Kassapo||
Pāpaṁ na pan'upassati puññaṁ vā pana attano,||
Sa ce vissāsam ācikkhi Satthā arahati mānanan" ti.|| ||

4. Atha kho Sahalī deva-putto Makkhaliṁ-Gosālaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Tapojigucchāya susaṁvutatto||
vācaṁ pahāya kalahaṁ janena,||
Sa mosavajjā virato sacca-vādī||
na hi nūna tādīsaṁ karoti pāpan" ti.|| ||

5. Atha kho Niṅko deva-putto Nigaṇṭhaṁ Nātaputtaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Jegucchi nipako bhikkhu cātuyāmasusaṁvuto,||
Diṭṭhaṁ sutañ ca ācikkhaṁ na hi nūna kibbisī siyā" ti.|| ||

6. Atha kho Ākoṭako deva-putto nānātitthiye ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Pakudhako Kātiyāno Nigaṇṭhā||
ye cā p'ime Makkhalī Puraṇāse,||
Gaṇassa Satthāro sāmaññappattā||
na hi nūna te sappurisehi dūre" ti.|| ||

7. Atha kho Veṭambarī deva-putto Ākoṭakaṁ deva-puttaṁ gāthāya paccabhāsi:|| ||

"Sagāravenāpi chavo sigālo||
Na kotthako sīhasamo kadāci,||
Naggo musā-vādī gaṇassa Satthā||
Saṅkassarācāro na sataṁ sarikkho" ti.|| ||

[67] 8. Atha kho Māro pāpimā Veṭambariṁ deva-puttaṁ anvāvisitvā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"Tapo jigucchāya āyuttā pālayaṁ pavivekiyaṁ,||
Rūpe ca ye niviṭṭhāse deva-lokābhinandino,||
Te ve sammā'nusāsanti paralokāya mātiyā" ti.|| ||

9. Atha kho Bhagavā Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāya paccabhāsi:|| ||

"Ye keci rūpā idha vā huraṁ vā||
Ye antalikkhasmiṁ pabhāsavaṇṇā,||
Sabbe va'ete NamucippaSatthā||
Āmisaṁ va macchānaṁ vadhāya khittā" ti.|| ||

10. Atha kho Māṇavagāmiyo deva-putto Bhagavantaṁ ārabbha Bhagavato santike imā gāthāyo abhāsi:|| ||

"Vipulo Rājagahīyānaṁ giri seṭṭho pavuccati,||
Seto Himavataṁ seṭṭho ādicco aghagāminaṁ.|| ||

Samuddo udadhinaṁ seṭṭho nakkhattāṇaṁ va candimā,||
Sadevakassa lokassa Buddho aggo pavuccatī" ti.|| ||

Nānātitthiya Vagga Tatiya

 


Contact:
E-mail
Copyright Statement