Saṁyutta Nikāya
I. Sagātha Vagga
2. Devaputta Saṁyutta
3. Nānātitthiya Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 21
Siva Suttaṁ
[21.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho Sivo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Sivo deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||
"Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya seyyo hoti na pāpiyo.|| ||
Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya paññā labbhati nāññato.|| ||
Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sokamajjhe na socati.|| ||
Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
[57] Sataṁ Sad'Dhammam aññāya ñātimajjhe virocati.|| ||
Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sattā gacchanti suggatiṁ.|| ||
Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sattā tiṭṭhanti sātatan" ti.|| ||
3. Atha kho Bhagavā Sivaṁ deva-puttaṁ gāthāya paccabhāsi:|| ||
"Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṁ,||
Sataṁ Sad'Dhammam aññāya sabba-dukkhā pamuccatī" ti.|| ||
Sutta 22
Khema Suttaṁ
[22.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Khemo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Khemo deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||
"Caranti bālā dummedhā amitten'eva attanā,||
Karontā pāpakaṁ kammaṁ yaṁ hoti kaṭukapphalaṁ.|| ||
Na taṁ kammaṁ kataṁ sādhu yaṁ katvā anutappati,||
Yassa assumukho rodaṁ vipākaṁ paṭisevati.|| ||
Tañ ca kammaṁ kataṁ sādhu yaṁ katvā nānutappati,||
Yassa patīto sumano vipākaṁ paṭisevatī" ti.|| ||
(Bhagavā:)|| ||
"Paṭigacc'eva taṁ kayirā yaṁ jaññā hitam attano,||
Na sākaṭikacintāya mantā dhīro parakkame.|| ||
Yathā sākaṭiko patthaṁ samaṁ hitvā mahā-pathaṁ,||
Visamaṁ Maggam āruyha akkhacchinno va jhāyati.|| ||
Evaṁ dhammā apakkamma adhammam anuvattiya,||
Mando maccumukhaṁ patto akkhacchinno va jhāyatī" ti.|| ||
Sutta 23
Serī Suttaṁ
[23.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Serī deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Serī deva-putto Bhagavantaṁ gāthāya ajjhabhāsi:|| ||
"Annam evābhinandanti ubhayo devamānusā,||
Atha ko nāma so yakkho yaṁ annaṁ nābhinandatī" ti.|| ||
(Bhagavā:)|| ||
"Ye naṁ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṁ bhajati asmiṁ loke paramhi ca.|| ||
Tasmā vineyya maccheraṁ dajjā dānaṁ malābhibhū,||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan" ti.|| ||
[58] 2. "Acchariyaṁ bhante ababhūtaṁ bhante yāva su-bhāsitam idaṁ bhante Bhagavatā:|| ||
'Ye naṁ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṁ bhajati asmiṁ loke paramhi ca.|| ||
Tasmā vineyya maccheraṁ dajjā dānaṁ malābhibhū,||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan' ti.|| ||
3. Bhūtapubbāhaṁ bhante Serī nāma rājā ahosiṁ dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||
Tassa mayhaṁ bhante catusu dvāresu dānaṁ dīyittha samaṇa-brāhmaṇakapaṇ'iddhika-vaṇibbaka-yā cakānaṁ.|| ||
4. Atha kho maṁ bhante itthāgaraṁ upasaṅkamitvā etad avoca:|| ||
'Devassa kho dānaṁ dīyati.|| ||
Amhākaṁ dānaṁ na dīyati.|| ||
Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma puññāni kareyyāmā' ti.|| ||
5. Tassa mayhaṁ bhante etad ahosi:|| ||
'Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||
'Dānaṁ dassāmā' ti 'vadantānaṁ kin' ti 'vadeyyan' ti.|| ||
So khv'āhaṁ bhante paṭhamaṁ dvāraṁ itthāgarassa adāsiṁ.|| ||
Tattha itthāgārassa dānaṁ dīyittha.|| ||
Mama dānaṁ paṭikkami.|| ||
6. Atha kho maṁ bhante khattiyā anuyuttā upasaṅkamitvā maṁ etad avocuṁ:|| ||
'Devassa kho dānaṁ dīyati.|| ||
Itthāgārassa dānaṁ dīyati.|| ||
Amhākaṁ dānaṁ no dīyati.|| ||
Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||
'Dānaṁ dassāmā' ti 'vadantānaṁ kin' ti 'vadeyyan' ti.|| ||
So khv'āhaṁ bhante dutiyaṁ dvāraṁ khattiyānaṁ anuyuttānaṁ adāsiṁ.|| ||
Tattha khattiyānaṁ anuyuttānaṁ dānaṁ diyittha.|| ||
Mama dānaṁ paṭikkami.|| ||
7. Atha kho maṁ bhante balakāyo upasaṅkamitvā maṁ etad avoca:|| ||
'Devassa kho dānaṁ dīyati.|| ||
Itthāgārassa dānaṁ dīyati.|| ||
Khattiyānaṁ anuyuttānaṁ dānaṁ dīyati.|| ||
Amhākaṁ dānaṁ na dīyati.|| ||
Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||
[59] Tassa mayhaṁ bhante etad ahosi:|| ||
Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||
'Dānaṁ dassāmā' ti 'vadantānaṁ kin' ti 'vadeyyan' ti.|| ||
So khv'āhaṁ bhante tatiyaṁ dvāraṁ balakāyassa adāsiṁ.|| ||
Tattha balakāyassa dānaṁ dīyittha.|| ||
Mama dānaṁ paṭikkami.|| ||
8. Atha kho maṁ bhante brāhmaṇa-gahapatikā upasaṅkamitvā maṁ etad avocuṁ:|| ||
'Devassa kho dānaṁ dīyati.|| ||
Itthāgārassa dānaṁ dīyati.|| ||
Khattiyānaṁ anuyuttānaṁ dānaṁ dīyati.|| ||
Balakāyassa dānaṁ dīyati.|| ||
Amhākaṁ dānaṁ na dīyati.|| ||
Sādhu mayam pi devaṁ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
Ahaṁ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||
'Dānaṁ dassāmā' ti 'vadantāna kin' ti 'vadeyyan' ti.|| ||
So khv'āhaṁ bhante catutthaṁ dvāraṁ brāhmaṇa-gahapatikānaṁ adāsiṁ.|| ||
Tattha brāhmaṇa-gahapatikānaṁ dānaṁ dīyittha.|| ||
Mama dānaṁ paṭikkami.|| ||
9. Atha kho maṁ bhante purisā upasaṅkamitvā etad avocuṁ:|| ||
'Na kho dāni devassa koci dānaṁ diyatī' ti.|| ||
Evaṁ vutto'haṁ bhante te purise etad avocuṁ:|| ||
'Tena hi bhaṇe yo bāhiresu jana-padesu āyo sañjāyati,||
tato upaḍḍhaṁ antepuraṁ pavesetha.|| ||
Upaḍḍhaṁ tatth'eva dānaṁ detha samaṇa-brāhmaṇakapaṇ'iddhika-vaṇibbakayā cakānan' ti.|| ||
10. So khv'āhaṁ bhante evaṁ dīgha-rattaṁ katānaṁ puññānaṁ evaṁ dīgha-rattaṁ katānaṁ kusalānaṁ pariyantaṁ nādhigacchāmi,||
'ettakaṁ puññan' ti vā||
'ettako puñña-vipāko' ti vā||
'ettakaṁ sagge ṭhātabban' ti vā.|| ||
11. Acchariyaṁ bhante,||
abbhūtaṁ bhante yāva su-bhāsitam idaṁ Bhagavatā.|| ||
'Ye naṁ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṁ bhajati asmi loke paramhi ca.|| ||
Tasmā vineyya maccheraṁ dajjā dānaṁ malābhibhū,||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan'" ti.|| ||
Sutta 24
Ghaṭīkāra Suttaṁ
[24.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Ghaṭīkāro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Ghaṭīkāro deva-putto Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Avibhaṁ upapannāse vimuttā satta bhikkhavo,||
Rāgadosa-parikkhīṇā tiṇṇā loke visattikan" ti.|| ||
(Bhagavā:)|| ||
"Ke ca te ataruṁ maccudheyyaṁ suduttaraṁ,||
Ke hitvā mānusaṁ dehaṁ dibbayogam upaccagun" ti.|| ||
(Devaputto:)|| ||
"Upako Palagaṇaḍo ca Pukkusāti ca te tayo,||
Bhaddiyo Khaṇḍadevo ca Bāhuraggi ca Piṅgiyo,||
Te hitvā mānusaṁ dehaṁ dibbayogam upaccagun" ti.|| ||
(Bhagavā:)|| ||
"Kusalaṁ bhāsasi tesaṁ mārapāsappahāyinaṁ,||
Kassa te dhammam aññāya acchiduṁ bhavabandhanan" ti.|| ||
(Devaputto:)|| ||
"Na aññatra Bhagavatā nāññatra tava sāsanā,||
Yassa te dhammam aññāya acchiduṁ bhavabandhanaṁ.|| ||
Yattha nāmaṁ ca rūpaṁ ca asesam uparujjhati,||
Taṁ te dhammaṁ idh'aññāya acchiduṁ bhavabandhanan" ti.|| ||
(Bhagavā:)|| ||
"Gambhīraṁ bhāsasi vācaṁ dubbijānaṁ sudubbudhaṁ,||
Kassa tvaṁ dhammam aññāya vācaṁ bhāsasi īdisan" ti.|| ||
(Devaputto:)|| ||
"Kumbhakāro pure āsiṁ Vehaliṅge Ghaṭīkaro,||
Mātāpettibharo āsiṁ Kassapassa upāsako.|| ||
Virato methunā dhammā brahma-cārī nirāmiso,||
Ahuvā te sagāmeyyo ahuvā te pure sakhā.|| ||
So'haṁ ete pajānāmi vimutte satta bhikkhavo,||
Rāgadosa-parikkhiṇe tiṇṇe loke visattikan" ti.|| ||
(Bhagavā:)|| ||
"Evam etaṁ tadā āsi yathā bhāsasi Bhaggava,||
Kumbhakāro pure āsi Vehaliṅge Ghaṭīkaro,||
Mātāpettibharo āsi Kassapassa upāsako.|| ||
Virato methunā dhammā brahma-cārī nirāmiso,||
Ahuvā me sagāmeyyo ahuvā me pure sakhā" ti.|| ||
(Therā:)|| ||
"Evam evaṁ purāṇānaṁ sahāyānaṁ ahu saṅgamo,||
Ubhinnaṁ bhāvit'attāṇaṁ sarīrantimadhārinan" ti.|| ||
Sutta 25
Jantu [Chantu] Suttaṁ
[25.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ sambahulā bhikkhū Kosalesu viharanti Himavannapasse arañña-kuṭi-kāyaṁ uddhatā unnaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||
2. Atha kho Jantu deva-putto tadah'uposathe paṇṇarase yena te bhikkhū ten'upasaṅkami.|| ||
Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:|| ||
"Sukhajivino pure āsuṁ bhikkhū Gotama-sāvakā,||
Anicchā piṇḍam esanā anicchā sayanāsanaṁ,||
Loke aniccataṁ ñatvā dukkhass'antaṁ akaṁsu te.|| ||
Dupposaṁ katvā attāṇaṁ gāme gāmaṇikā viya,||
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.|| ||
Saṅghassa añjaliṁ katvā idh'ekacce vadām'ahaṁ,||
Apaviddhā anāthā te yathā petā tath'eva te.|| ||
Ye kho pamattā viharanti te me sandhāya bhāsitaṁ,||
Ye appamattā viharanti namo tesaṁ karom'ahan" ti.|| ||
Sutta 26
Rohitassa Suttaṁ
[26.1][rhyc][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rohitasso deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
2. Eka-m-antaṁ ṭhito kho Rohitasso deva-putto Bhagavantaṁ etad avoca:|| ||
"Yattha nu kho bhante,||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
sakkā nu kho so bhante gamanena lokassa anto ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā" ti.|| ||
3. "'Yattha kho āvuso||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
n-ā-haṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan' ti vadāmī" ti.|| ||
4. "Acchariyaṁ bhante,||
abbhutaṁ bhante yāva su-bhāsitam idaṁ bhante,||
Bhagavatā:|| ||
'"Yattha kho āvuso||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
n-ā-haṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan" ti vadāmī' ti.|| ||
5. Bhūtapubbāhaṁ bhante, Rohitasso nāma isi ahosiṁ Bhojaputto iddhimā vehāsaṅgamo.|| ||
Tassa mayhaṁ bhante.|| ||
[62] Eva-rūpo javo ahosi:|| ||
Seyyathā pi nāma daḷha-dhammo dhanuggaho sikkhito katahattho katayoggo katūpāsano lahukena asanena appakasiren'eva tiriyaṁ tālacchāyaṁ atipāteyya.|| ||
6. Tassa mayhaṁ bhante, eva-rūpo padavītihāro ahosi:|| ||
Seyyathā pi puratthimasamuddā pacchimo samuddo.|| ||
Tassa mayhaṁ bhante, evarūṁpaṁ icchāgataṁ uppajji:|| ||
'Ahaṁ gamanena lokassa antaṁ pāpuṇissāmi' ti.|| ||
7. So khv'āhaṁ bhante eva-rūpena javena samannāgato eva-rūpena ca padavītihārena aññatr'eva asita-pīta-khāyita-sāyitā aññatra uccāra-passāva-kammā aññatra niddā-kilamatha-paṭivinodanā vassa-satāyuko vassa-satājīvī vassa-sataṁ gantvā appatvā ca lokassa antaṁ antarā va kāla-kato.|| ||
8. Acchariyaṁ bhante, abbhutaṁ bhante yāva su-bhāsitam idaṁ bhante, Bhagavatā:|| ||
'"Yattha kho āvuso||
na jāyati,||
na jīyati,||
na mīyati,||
na cavati,||
na uppajjati||
n-ā-haṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan" ti vadāmī"'" ti.|| ||
[26.9][rhyc] "Na kho panāhaṁ āvuso,||
appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmi.|| ||
Api khv'āhaṁ āvuso imasmiñ ñeva vyāmamatte kaḷebare sasaññimhi samanake lokaṁ ca paññā-pemi loka-samudayaṁ ca loka-nirodhaṁ ca loka-nirodha-gāminiṁ ca paṭipadan" ti.|| ||
Gamanena na pattabbo lokass'anto kudācanaṁ,||
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ.|| ||
Tasmā have loka-vidū sumedho||
lokantagū vusitabrahma-cariyo,||
Lokassa antaṁ samītāvi ñatvā||
n'āsiṁsati lokam imaṁ parañ cā.|| ||
Sutta 27
Nanda Suttaṁ
[27.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Nando deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Nando deva-putto Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṁ jahanti,||
[63] Etaṁ bhayaṁ maraṇe pekkhamāno||
puññāni kayirātha sukhāvahānī" ti.|| ||
(Bhagavā:)|| ||
"Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṁ jahanti,||
Etaṁ bhayaṁ maraṇe pekkhamāno||
lokāmisaṁ pajahe santipekkho" ti.|| ||
Sutta 28
Nandivisāla Suttaṁ
[28.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Nandivisālo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Nandivisālo deva-putto Bhagavantaṁ gāthāya ajjhabhāsī:-|| ||
"Catucakkaṁ navadvāraṁ puṇṇaṁ lobhena saṁyutaṁ,||
Paṅkajātaṁ mahāvīra kataṁ yātrā bhavissatī" ti.|| ||
(Bhagavā:)|| ||
"Chetvā naddhiṁ varattañ ca icchālobhañ ca pāpakaṁ,||
Samūlaṁ taṇhaṁ abbuyha evaṁ yātrā bhavissatī" ti.|| ||
Sutta 29
Susīma Suttaṁ
[29.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||
"Tuyham pi no Ānanda Sāriputto ruccatī" ti?|| ||
3. "Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyya.|| ||
Paṇḍito bhante, āyasmā Sāriputto.|| ||
Mahāpañño bhante, āyasmā Sāriputto.|| ||
Puthupañño bhante, āyasmā Sāriputto.|| ||
Hāsupañño bhante, āyasmā Sāriputto.|| ||
Javanapañño bhante, āyasmā Sāriputto.|| ||
Tikkhapañño bhante, āyasmā Sāriputto.|| ||
Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||
Appiccho bhante, āyasmā Sāriputto.|| ||
Santuṭṭho bhante, āyasmā Sāriputto.|| ||
Pavivitto bhante, āyasmā Sāriputto.|| ||
Asaṁsaṭṭho bhante, āyasmā Sāriputto.|| ||
Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||
Vattā bhante, āyasmā Sāriputto.|| ||
Vacanakkhamo bhante, āyasmā Sāriputto.|| ||
Codako bhante, āyasmā Sāriputto.|| ||
Pāpagarahī bhante, āyasmā Sāriputto.|| ||
Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallattha-cittassa āyasmā Sāriputto na rucceyyā" ti.|| ||
[64] "Evam etaṁ Ānanda,||
evam etaṁ Ānanda.|| ||
4. Kassa hi nāma Ānanda,||
abālassa aduṭṭhassa amūḷhassa avipallattha-cittassa Sāriputto na rucceyya?|| ||
Paṇḍito Ānanda Sāriputto,||
mahā-pañño Ānanda Sāriputto,||
puthupañño Ānanda Sāriputto,||
hāsupañño Ānanda Sāriputto,||
javanapañño Ānanda Sāriputto,||
tikkhapañño Ānanda Sāriputto,||
nibbedhika-pañño Ānanda Sāriputto,||
appiccho Ānanda Sāriputto,||
santuṭṭho Ānanda Sāriputto,||
pavivitto Ānanda Sāriputto,||
asaṁsaṭṭho Ānanda Sāriputto,||
āraddha-viriyo Ānanda Sāriputto,||
vattā Ānanda Sāriputto,||
vacana-k-khamo Ānanda Sāriputto,||
codako Ānanda Sāriputto,||
pāpagarahī Ānanda Sāriputto.|| ||
Kassa hi nāma Ānanda,||
ābalassa aduṭṭhassa amūḷhassa avipallattha-cittassa Sāriputto na rucceyyā" ti.|| ||
5. Atha kho Susīmo deva-putto āyasmato Sāriputtassa vaṇṇe bhaññamāne mahatiyā deva-puttaparisāya parivuto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
6. Eka-m-antaṁ ṭhito kho Susīmo deva-putto Bhagavantaṁ etad avoca:|| ||
"Evam etaṁ Bhagavā||
evam etaṁ Sugata.|| ||
Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyya?|| ||
Paṇḍito bhante, āyasmā Sāriputto.|| ||
Mahāpañño bhante, āyasmā Sāriputto.|| ||
Puthupañño bhante, āyasmā Sāriputto.|| ||
Hāsupañño bhante, āyasmā Sāriputto.|| ||
Javanapañño bhante, āyasmā Sāriputto.|| ||
Tikkhapañño bhante, āyasmā Sāriputto.|| ||
Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||
Appiccho bhante āyasmā Sāriputto.|| ||
Santuṭṭho bhante, āyasmā Sāriputto.|| ||
Pavivitto bhante, āyasmā Sāriputto.|| ||
Asaṁsaṭṭho bhante, āyasmā Sāriputto.|| ||
Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||
Vattā bhante, āyasmā sāri putto.|| ||
Vacanakkhamo bhante, āyasmā Sāriputto.|| ||
Codako bhante, āyasmā Sāriputto.|| ||
Pāpagarahī bhante, āyasmā Sāriputto.|| ||
Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyyā?|| ||
Aham pi hi bhante, yañ ñad'eva deva-puttaparisaṇ upasaṅkamiṁ etad eva bahulaṁ saddaṁ suṇāmi:|| ||
'Paṇḍito bhante āyasmā Sāriputto.|| ||
Mahāpañño bhante, āyasmā Sāriputto.|| ||
Puthupañño bhante, āyasmā Sāriputto.|| ||
Hāsupañño bhante, āyasmā Sāriputto.|| ||
Javanapañño bhante, āyasmā Sāriputto.|| ||
Tikkhapañño bhante, āyasmā Sāriputto.|| ||
Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||
Appiccho bhante, āyasmā Sāriputto.|| ||
Santuṭṭho bhante, āyasmā Sāriputto.|| ||
Pavivitto bhante, āyasmā Sāriputto.|| ||
Asaṁsaṭṭho bhante, āyasmā Sāriputto.|| ||
Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||
Vattā bhante, āyasmā Sāriputto.|| ||
Vacanakkhamo bhante, āyasmā Sāriputto.|| ||
Codako bhante, āyasmā Sāriputto.|| ||
Pāpagarahī bhante, āyasmā Sāriputto.|| ||
Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyyā' ti" ti?|| ||
7. Atha kho Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||
8. Seyyathā pi nāma maṇiveḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca.|| ||
Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||
9. Seyyathā pi nāma nekkhaṁ jambonadaṁ dakkhakammāraputtena ukkāmukhe sukusala sampahaṭṭhaṁ paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca.|| ||
Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā [65] āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||
10. Seyyathā pi nāma rattiyā paccūsa-samayaṁ osadhītārakā bhāsate ca tapate ca virocati ca.|| ||
Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||
11. Seyyathā pi nāma sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ akāsagataṁ tamaṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||
Evam evaṁ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁ-seti.|| ||
12. Atha kho Susimo deva-putto āyasmantaṁ Sāriputtaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"'Paṇḍito' ti samaññāto Sāriputto akodhano,||
Appiccho sorato danto Satthuvaṇṇābhato isī" ti.|| ||
13. Atha kho Bhagavā āyasmantaṁ Sāriputtaṁ ārabbha Susimaṁ deva-puttaṁ gāthāya paccabhāsi:|| ||
"'Paṇḍito' ti samaññāto Sāriputto akodhano,||
Appiccho sorato danto kālaṁ kaṅkhati bhatiko sudanto" ti.|| ||
Sutta 30
Nānā-Titthiyasāvaka Suttaṁ
[30.1][rhyc] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
2. Atha kho sambahulā Nānā-Titthiyasāvakā deva-puttā Asamo ca Sahalī ca Niṅko ca Ākoṭako ca Veṭambarī ca Māṇavagāmiyo ca abhikkantāya rattiyā abhikkanta-vaṇṇā.|| ||
[66] Kevalakappaṁ Veḷuvanaṁ obhāsetvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||
3. Eka-m-antaṁ ṭhito kho Asamo deva-putto Pūraṇaṁ Kassapaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Idha chinditamārite hatajānīsu Kassapo||
Pāpaṁ na pan'upassati puññaṁ vā pana attano,||
Sa ce vissāsam ācikkhi Satthā arahati mānanan" ti.|| ||
4. Atha kho Sahalī deva-putto Makkhaliṁ-Gosālaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Tapojigucchāya susaṁvutatto||
vācaṁ pahāya kalahaṁ janena,||
Sa mosavajjā virato sacca-vādī||
na hi nūna tādīsaṁ karoti pāpan" ti.|| ||
5. Atha kho Niṅko deva-putto Nigaṇṭhaṁ Nātaputtaṁ ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Jegucchi nipako bhikkhu cātuyāmasusaṁvuto,||
Diṭṭhaṁ sutañ ca ācikkhaṁ na hi nūna kibbisī siyā" ti.|| ||
6. Atha kho Ākoṭako deva-putto nānātitthiye ārabbha Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Pakudhako Kātiyāno Nigaṇṭhā||
ye cā p'ime Makkhalī Puraṇāse,||
Gaṇassa Satthāro sāmaññappattā||
na hi nūna te sappurisehi dūre" ti.|| ||
7. Atha kho Veṭambarī deva-putto Ākoṭakaṁ deva-puttaṁ gāthāya paccabhāsi:|| ||
"Sagāravenāpi chavo sigālo||
Na kotthako sīhasamo kadāci,||
Naggo musā-vādī gaṇassa Satthā||
Saṅkassarācāro na sataṁ sarikkho" ti.|| ||
[67] 8. Atha kho Māro pāpimā Veṭambariṁ deva-puttaṁ anvāvisitvā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||
"Tapo jigucchāya āyuttā pālayaṁ pavivekiyaṁ,||
Rūpe ca ye niviṭṭhāse deva-lokābhinandino,||
Te ve sammā'nusāsanti paralokāya mātiyā" ti.|| ||
9. Atha kho Bhagavā Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāya paccabhāsi:|| ||
"Ye keci rūpā idha vā huraṁ vā||
Ye antalikkhasmiṁ pabhāsavaṇṇā,||
Sabbe va'ete NamucippaSatthā||
Āmisaṁ va macchānaṁ vadhāya khittā" ti.|| ||
10. Atha kho Māṇavagāmiyo deva-putto Bhagavantaṁ ārabbha Bhagavato santike imā gāthāyo abhāsi:|| ||
"Vipulo Rājagahīyānaṁ giri seṭṭho pavuccati,||
Seto Himavataṁ seṭṭho ādicco aghagāminaṁ.|| ||
Samuddo udadhinaṁ seṭṭho nakkhattāṇaṁ va candimā,||
Sadevakassa lokassa Buddho aggo pavuccatī" ti.|| ||
Nānātitthiya Vagga Tatiya