Saṁyutta Nikāya
I. Sagātha Vagga
3. Kosala Saṁyutta
1. Bandhana Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 1
Dahara Suttaṁ
[1.1][pts][than][bodh][olds] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
"Bhavampi no Gotamo anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paṭijānātī" ti?|| ||
"Yaṁ hi taṁ mahārāja sammā vadamāno vadeyya,||
anuttaraṁ sammā-sambodhiṁ abhisambuddhoti,||
mamaṁ taṁ sammā vadamāno vadeyya.|| ||
Ahaṁ hi mahārāja anuttaraṁ sammā-sambodhiṁ abhisambuddho" ti.|| ||
"Ye pi te bho Gotama samaṇabrāhamaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa.|| ||
Seyyath'īdaṁ:||
Pūraṇo Kassapo,||
Makkhalī Gosālo,||
Nigaṇṭho Nāta-putto,||
Sañjayo Belaṭṭha-putto,||
Pakudho Kaccāyano,||
Ajito Kesakambalo.|| ||
Te pi 'mayā anuttaraṁ sammā-sambodhiṁ abhisamabuddhāti paṭijānāthā' ti.|| ||
Puṭṭhā samānā anuttaraṁ sammā-sambodhiṁ abhisambuddhāti na paṭijānanti.|| ||
Kiṁ pana bhavaṁ Gotamo daharo c'eva jātiyā navo ca pabbajjāyā" ti?|| ||
[69] "Cattāro kho'me mahārāja daharāti na uññātabbā,||
daharāti na paribhotabbā.|| ||
Katame cattāro?.|| ||
Khattiyo kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||
Urago kho mahārāja daharoti na uññātabbo||
daharoti na paribhotabbo.|| ||
Aggi kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||
Bhikkhu kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbā.|| ||
Ime kho mahārāja cattāro daharāti na uññātabbā,||
daharāti na paribhotabbā" ti.|| ||
Idam avoca Bhagavā,||
idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
Khattiyaṁ jāti-sampannaṁ abhijātaṁ yasassinaṁ,||
Daharoti nāvajāneyya na naṁ paribhave naro.|| ||
Ṭhānaṁ hi so manussindo rajjaṁ laddhāna khattiyo||
So kuddho rājadaṇḍena tasmiṁ pakkamate bhusaṁ,||
Tasmā taṁ parivajjeyya rakkhaṁ jivitamattano.|| ||
Gāme vā yadi vā,||
raññe yattha passe bhujaṅgamaṁ,||
Daharoti nāvajāneyya na naṁ paribhave naro.|| ||
Uccāvacehi vaṇṇehi urago carati tejasī
So āsajja ḍase bālaṁ naraṁ nāriñca ekadā,||
Tasmā taṁ parivajjeyya rakkhaṁ jivitamattano.|| ||
Pahūtabhakkhaṁ jālinaṁ pāvakaṁ kaṇhavattaniṁ,||
Daharoti nāvamaññeyya na naṁ paribhave naro.|| ||
Laddhā hi so upādānaṁ mahā hutvāna pāvako,||
So āsajja ḍase bālaṁ naraṁ nāriñca ekadā,||
Tasmā taṁ parivajjeyya rakkhaṁ jivitamattano.|| ||
Vanaṁ yadaggi ḍahati pāvako kaṇhavattanī,||
Jāyanti tattha pārohā ahorattāṇamaccaye.|| ||
Yaṁ ca kho sīla-sampanno bhikkhu ḍahati tejasā||
Na tassa puttā pasavo dāyādā vindare dhanaṁ,||
Anapaccā adāyādā tālāvatthu5 bhavanti te.|| ||
[70] Tasmā hi paṇḍito poso sampassaṁ atthamattano||
Bhujaṅgamaṁ pāvakañca khattiyañ ca yasssinaṁ||
Bhikkhuṁ ca sīla-sampannaṁ samma-d-eva samācareti.|| ||
Evaṁ vutte Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
Abhikkantaṁ bhante,||
abhikkantaṁ bhante,||
seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintī.|| ||
Evam evaṁ Bhagavatā aneka-pariyāyena Dhammo pakāsito,||
es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||
§
Sutta 2
Purisa Suttaṁ
[2.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
"Kati nu kho bhante purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti?|| ||
"Tayo kho mahārāja purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāya.|| ||
Katame tayo?|| ||
Lobho kho mahārāja purisassa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||
Doso kho mahārāja purisassa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||
Moho kho mahārāja purisssa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||
Ime kho mahārāja tayo purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti.|| ||
Lobho doso ca moho ca purisaṁ pāpacetasaṁ,||
Hiṁsanti attasambhūtā tavasāraṁva samphalan.|| ||
§
Sutta 3
Rāja Suttaṁ
[3.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
"Atthi nu kho bhante jātassa aññatra jarāmaraṇā" ti?|| ||
"N'atthi kho mahārāja jātassa aññatra jarāmaraṇā.|| ||
Ye pi te mahārāja khattiya-mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūta-vitt'upakaraṇā pahūta-dhana-dhaññā.|| ||
Tesam pi jātānaṁ n'atthi aññatra jarāmaraṇā.|| ||
Ye pi te mahārāja brāhmaṇa-mahā-sālā aḍḍhā maha-d-dhanā mahā bhogā pahūta-jāta-rūpa-rajatā pahūta-vitt'upakaraṇā pahūta-dhana-dhaññā.|| ||
Tesam pi jātānaṁ n'atthi aññatra jarāmaraṇā.|| ||
Ye pi te mahārāja gahapati-mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūtavittūpakaraṇā pahūta-dhana-dhaññā.|| ||
Tesam pi jātānaṁ n'atthi aññatra jarāmaraṇā.|| ||
Ye pi te mahārāja bhikkhū Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā samma-d-aññā-vimuttā.|| ||
Tesam-pāyaṁ kāyo bhedana-dhammo nikkhepana-dhammo" ti.|| ||
Jīranti ve rāja rathā sucittā||
atho sarīrampi jaraṁ upeti,||
Satañ ca dhammo na jaraṁ upeti||
santo have sabbhi pavedayanti.|| ||
§
Sutta 4
Piya Suttaṁ
[4.1][bit][pts][bodh][than][olds] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
[4.2][bit][pts][bodh][than][olds] Eka-m-antaṁ nisinno kho Rājā Pasenadi-Kosalo Bhagavantam etad avoca:|| ||
"Idha mayham bhante raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||
'Kesaṁ nu kho piyo attā kesaṁ appiyo attā' ti?|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
[4.3][bit][pts][bodh][than][olds] Ye kho keci kāyena du-c-caritaṁ caranti||
vācāya du-c-caritam caranti||
manasā du-c-caritaṁ caranti||
tesam appiyo attā||
kiñ cā pi te evaṁ vadeyyuṁ||
'piyo no attā' ti||
atha kho tesam appiyo attā.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi appiyo [72] appiyassa kareyya taṁ te attanā va attano karonti||
tasmā tesam appiyo attā.|| ||
[4.4][bit][pts][bodh][than][olds] Ye ca kho keci kāyena su-caritaṁ karonti||
vācāya su-caritaṁ caraṇti||
manasā su-caritaṁ caranti||
tesaṁ piyo attā||
kiñ cā pi te evaṁ vadeyyuṁ||
'appiyo no attā' ti||
atha kho tesam piyo attā.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi piyo piyassa kareyya taṁ te attanā va attano karonti||
tasmā tesaṁ piyo attā" ti.|| ||
■
[4.5][bit][pts][bodh][than][olds] "Evam etam mahārāja evam etaṁ mahārāja.|| ||
Ye hi keci mahārāja kāyena du-c-caritaṁ caranti||
vācāya du-c-caritam caranti||
manasā du-c-caritaṁ caranti||
tesam appiyo attā||
kiñ cāpi te evaṁ vadeyyuṁ||
'piyo no attā' ti||
atha kho tesam appiyo attā|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi appiyo appiyassa kareyya taṁ te attanā va attano karonti||
tasmā tesam appiyo attā|| ||
Ye ca kho keci mahārāja kāyena su-caritaṁ caranti||
vācāya su-caritaṁ caraṇti||
manasā su-caritaṁ caranti||
tesaṁ piyo attā||
kiñ cāpi te evaṁ vadeyyuṁ||
'appiyo no attā' ti||
atha kho tesam piyo attā||
Taṁ kissa hetu?|| ||
Yaṁ hi piyo piyassa kareyya taṁ te attanā va attano karonti||
tasmā tesaṁ piyo attā" ti|| ||
[4.6][bit][pts][bodh][than][olds] Attānañ ce piyaṁ jaññā||
na nam pāpena saṁyuje||
na hi taṁ sulabhaṁ hoti||
sukhaṁ dukkatakārinā||
Antakenādhipannassa||
jahato mānusaṁ bhavaṁ||
kiṁ hi tassa sakaṁ hoti||
kiñ ca ādāya gacchati||
kiñc-assa anugaṁ hoti||
chāyā va anapāyinī||
Ubho puññañca pāpañca||
yaṁ macco kurute idha||
taṁ hi tassa sakaṁ hoti||
tañ ca ādāya gacchati||
taṁ c-assa anugaṁ hoti||
chāyā va anapāyinī||
Tasmā kareyya kalyāṇaṁ||
nicayaṁ samparāyikaṁ||
puññāni paralokasmiṁ||
patiṭṭhā honti pāṇinan-ti||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan ti.|| ||
§
Sutta 5
Attarakkhita Suttaṁ
[5.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
"Idha mayhaṁ bhante,||
raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||
'Kesaṁ nu kho rakkhito attā,||
kesaṁ arakkhito attā' ti?|| ||
Tassa mayhaṁ bhante, etad ahosi:|| ||
Ye kho keci kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti,||
tesaṁ arakkhito attā.|| ||
Kiñ cā pi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo [73] vā rakkheyya,||
atha kho tesaṁ arakkhito attā.|| ||
Taṁ kissa hetu?|| ||
Bāhirā hesā rakkhā,||
nesā rakkhā ajjhattikā.|| ||
Tasmā tesaṁ arakkhito attā.|| ||
Ye ca kho keci kāyena su-caritaṁ caranti,||
vācāya su-caritaṁ caranti,||
manasā su-caritaṁ caranti,||
tesaṁ rakkhito attā,||
kiñ cāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaṁ rakkhito attā.|| ||
Taṁ kissa hetu?|| ||
Ajjhattikā hesā rakkhā,||
nesā rakkhā bāhirā.|| ||
Tasmā tesaṁ rakkhito attā" ti.|| ||
■
"Evam etaṁ mahārāja,||
evam etaṁ mahārāja.|| ||
Ye hi keci kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti,||
tesaṁ arakkhito attā.|| ||
Kiñ cāpi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo vā rakkheyya,||
atha kho tesaṁ arakkhito attā.|| ||
Taṁ kissa hetu?|| ||
Bāhirā hesā mahārāja rakkhā,||
nesā rakkhā ajjhattikā.|| ||
Tasmā tesaṁ arakkhito attā.|| ||
Ye ca kho keci mahārāja kāyena su-caritaṁ caranti,||
vācāya su-caritaṁ caranti,||
manasā su-caritaṁ caranti,||
tesaṁ rakkhito attā,||
kiññāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaṁ rakkhito attā.|| ||
Taṁ kissa hetu?|| ||
Ajjhattikā hesā mahārāja, rakkhā,||
nesā rakkhā bāhirā.|| ||
Tasmā tesaṁ rakkhito attā" ti.|| ||
Kāyena saṁvaro sādhu sādhu vācāya saṁvaro,||
Manasā saṁvaro sādhu sādhu sabbattha saṁvaro,||
Sabbattha saṁvuto lajjī rakkhitoti pavuccatī ti.|| ||
§
Sutta 6
Appakā Suttaṁ
[6.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
"Idha mayhaṁ bhante raho-gatassa paṭisallītassa evaṁ cetaso parivitakko udapādi:|| ||
'Appakā te sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā||
na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaṁ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||
Atha kho ete va bahutarā sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā majjanti c'eva pamajjanti [74] ca,||
kāmesu ca gedhaṁ āpajjanti,||
sattesu ca vippaṭipajjantī" ti.|| ||
■
Evam etaṁ mahārāja, evam etaṁ mahārāja,||
appakā te mahārāja sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaṁ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||
Atha kho ete va bahutarā sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā majjanti c'eva pamajjanti ca, kāmesu ca gedhaṁ āpajjanti,||
sattesu ca vippaṭipajjantī" ti.|| ||
Sārattā kāma-bhogesu giddhā kāmesu mucchitā,||
Atisāraṁ na bujjhanti migā kūṭaṁva oḍḍitaṁ,||
Pacchāsaṁ kaṭukaṁ hoti vipāko hi'ssa pāpakoti.|| ||
§
Sutta 7
Atthakaraṇa Suttaṁ
[7.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
"Idh'āhaṁ bhante atthakaraṇe nisinno passāmi khattiya-mahāsāle pi brāhmaṇa-mahāsāle pi gahapati-mahāsāle pi aḍḍhe mah-addhane mahā bhoge pahūta-jāta-rūpa-rajate pahūtavittūpakaraṇe pahūtadhana-dhaññe kāmahetu kāma-nidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsante.|| ||
Tassa mayhaṁ bhante etad ahosi:|| ||
'Alan-dāni me atthakaraṇena,||
bhadramukhodāni atthakaraṇe na paññāyissatī'" ti.|| ||
■
"Ye pi te mahārāja khattiya-mahā-sālā brāhmaṇa-mahā-sālā gahapati mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūtavittūpakaraṇā pahūta-dhana-dhaññā kāmahetu kāma-nidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsanti,||
tesaṁ taṁ bhavissati dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||
Sārattā kāma-bhogesu giddhā kāmesu mucchitā,||
Atisāraṁ na bujjhanti macchā khipaṁ va oḍḍhitaṁ,||
Pacchāsaṁ kaṭukaṁ hoti vipāko hi'ssa pāpako.|| ||
§
Sutta 8
Mallikā Suttaṁ
[8.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena Rājā Pasenadi Kosalo Mallikāya deviyā saddhiṁ uparipāsādavaragato hoti.|| ||
Atha kho Rājā Pasenadi Kosalo Mallikaṁ deviṁ etad avoca:|| ||
"Atthi nu kho te Mallike ko cañño attanā piyataro" ti?|| ||
"N'atthi kho me mahārāja ko cañño attanā piyataro.|| ||
Tuyhaṁ pana mahārāja atthañño koci attanā piyataro" ti?|| ||
"Mayham pi kho Mallike n'atthi añño koci attanā piyataro" ti.|| ||
Atha kho Rājā Pasenadi Kosalo pāsādā orohitvā1 yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||
"Idh'āhaṁ bhante Mallikāya deviyā saddhiṁ uparipāsādavaragato Mallikaṁ deviṁ etad avocaṁ:|| ||
'Atthi nu kho te Mallike ko cañño attanā piyataro' ti?|| ||
Evaṁ vutte bhante Mallikādevī maṁ etad avoca:|| ||
'N'atthi kho me mahārāja ko cañño attanā piyataro.|| ||
Tuyhaṁ pana mahārāja atthañño koci attanā piyataro' ti?|| ||
Evaṁ vuttāhaṁ bhante Mallikaṁ deviṁ etad avocaṁ:|| ||
'Mayham pi kho Mallike n'atthi añño koci attanā piyataro'" ti.|| ||
Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||
Sabbā disā anuparigamma cetasā||
N'evajjhagā piyataramattanā kvaci,||
Evaṁ piyo puthu attā paresaṁ||
Tasmā na hiṁse paraṁ attakāmoti.|| ||
§
Sutta 9
Yañña Suttaṁ
[9.1][pts] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena rañño Pasenadissa Kosalassa mahāyañño pacc'upaṭṭhito hoti.|| ||
Pañca ca usabha-satāni pañca ca vacchatara-satāni pañca ca vacchatarī-satāni pañca [76] ca aja-satāni pañca ca urabbha-satāni thūṇupanītāni honti yaññ'atthāya.|| ||
Ye pissa te honti dāsāti vā pessāti vā kamma-karāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī ti.|| ||
Atha kho sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiyaṁ piṇḍāya pavisiṁsu.|| ||
Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Idha bhante, rañño Pasenadissa Kosalassa mahāyañño pacc'upaṭṭhito hoti, pañca ca usabha-satāni pañca ca vacchatara-satāni pañca ca vacchatarī-satāni pañca ca aja-satāni pañca ca urabbha-satāni thūṇūpanītāni honti yaññ'atthāya.|| ||
Yepissa bhante te honti dāsāti vā pessāti vā kamma-karāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī" ti.|| ||
Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||
Assamedhaṁ purisamedhaṁ sammāpāsaṁ vājapeyyaṁ niraggalaṁ,||
Mahāyaññā mahārambhā na te honti maha-p-phalā.|| ||
Ajeḷakā ca gāvo ca vividhā yattha haññare,||
Na taṁ samm'aggatā yaññaṁ upayanti mahesino.|| ||
Ye ca yaññā nirārambhā yajanti anukulaṁ sadā,||
ajeḷakā ca gāvo ca vividhā nettha haññare|| ||
Etaṁ samm'aggatā yaññaṁ upayanti mahesino,||
Etaṁ yajetha medhāvī eso yañño maha-p-phalo.|| ||
Etaṁ hi yajamānassa seyyo hoti na pāpiyo,||
Yañño ca vipulo hoti pasīdanti ca devatāti.|| ||
§
Sutta 10
Bandhana Suttaṁ
[10.1][pts] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena raññā Pasenadi kosalena mahā-jana-kāyo bandhāpito hoti,||
appekacce rajjuhi appekacce andūhi appekacce saṅkhalikāhi.|| ||
[77] Atha ko sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pavisiṁsu.|| ||
Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Idha bhante raññā Pasenadikosalena mahā-jana-kāyo bandhāpito appekacce rajjuhi appekacce andūhi appekacce saṅkhalīkāhī" ti.|| ||
Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||
Na taṁ daḷhaṁ bandhanamāhu dhīrā||
Yadāyasaṁ dārujaṁ babbajañca,||
Sārattarattā maṇikuṇḍalesu||
Puttesu dāresu ca yā apekkhā.|| ||
Etaṁ daḷhaṁ bandhanamāhu dhīrā||
Ohārinaṁ sithilaṁ duppamuñcaṁ,||
Etam pi chetvāna paribbajanti||
Anapekkhino kāma sukhaṁ pahāyāti.|| ||
Bandhana Vagga Paṭhama