Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
I. Sagātha Vagga
3. Kosala Saṁyutta
1. Bandhana Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[68]

Sutta 1

Dahara Suttaṁ

[1.1][pts][than][bodh][olds] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

"Bhavampi no Gotamo anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paṭijānātī" ti?|| ||

"Yaṁ hi taṁ mahārāja sammā vadamāno vadeyya,||
anuttaraṁ sammā-sambodhiṁ abhisambuddhoti,||
mamaṁ taṁ sammā vadamāno vadeyya.|| ||

Ahaṁ hi mahārāja anuttaraṁ sammā-sambodhiṁ abhisambuddho" ti.|| ||

"Ye pi te bho Gotama samaṇabrāhamaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa.|| ||

Seyyath'īdaṁ:||
Pūraṇo Kassapo,||
Makkhalī Gosālo,||
Nigaṇṭho Nāta-putto,||
Sañjayo Belaṭṭha-putto,||
Pakudho Kaccāyano,||
Ajito Kesakambalo.|| ||

Te pi 'mayā anuttaraṁ sammā-sambodhiṁ abhisamabuddhāti paṭijānāthā' ti.|| ||

Puṭṭhā samānā anuttaraṁ sammā-sambodhiṁ abhisambuddhāti na paṭijānanti.|| ||

Kiṁ pana bhavaṁ Gotamo daharo c'eva jātiyā navo ca pabbajjāyā" ti?|| ||

[69] "Cattāro kho'me mahārāja daharāti na uññātabbā,||
daharāti na paribhotabbā.|| ||

Katame cattāro?.|| ||

Khattiyo kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||

Urago kho mahārāja daharoti na uññātabbo||
daharoti na paribhotabbo.|| ||

Aggi kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||

Bhikkhu kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbā.|| ||

Ime kho mahārāja cattāro daharāti na uññātabbā,||
daharāti na paribhotabbā" ti.|| ||

 


 

Idam avoca Bhagavā,||
idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

Khattiyaṁ jāti-sampannaṁ abhijātaṁ yasassinaṁ,||
Daharoti nāvajāneyya na naṁ paribhave naro.|| ||

Ṭhānaṁ hi so manussindo rajjaṁ laddhāna khattiyo||
So kuddho rājadaṇḍena tasmiṁ pakkamate bhusaṁ,||
Tasmā taṁ parivajjeyya rakkhaṁ jivitamattano.|| ||

Gāme vā yadi vā,||
raññe yattha passe bhujaṅgamaṁ,||
Daharoti nāvajāneyya na naṁ paribhave naro.|| ||

Uccāvacehi vaṇṇehi urago carati tejasī So āsajja ḍase bālaṁ naraṁ nāriñca ekadā,||
Tasmā taṁ parivajjeyya rakkhaṁ jivitamattano.|| ||

Pahūtabhakkhaṁ jālinaṁ pāvakaṁ kaṇhavattaniṁ,||
Daharoti nāvamaññeyya na naṁ paribhave naro.|| ||

Laddhā hi so upādānaṁ mahā hutvāna pāvako,||
So āsajja ḍase bālaṁ naraṁ nāriñca ekadā,||
Tasmā taṁ parivajjeyya rakkhaṁ jivitamattano.|| ||

Vanaṁ yadaggi ḍahati pāvako kaṇhavattanī,||
Jāyanti tattha pārohā ahorattāṇamaccaye.|| ||

Yaṁ ca kho sīla-sampanno bhikkhu ḍahati tejasā||
Na tassa puttā pasavo dāyādā vindare dhanaṁ,||
Anapaccā adāyādā tālāvatthu5 bhavanti te.|| ||

[70] Tasmā hi paṇḍito poso sampassaṁ atthamattano||
Bhujaṅgamaṁ pāvakañca khattiyañ ca yasssinaṁ||
Bhikkhuṁ ca sīla-sampannaṁ samma-d-eva samācareti.|| ||

Evaṁ vutte Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

Abhikkantaṁ bhante,||
abhikkantaṁ bhante,||
seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintī.|| ||

Evam evaṁ Bhagavatā aneka-pariyāyena Dhammo pakāsito,||
es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 

§

 

Sutta 2

Purisa Suttaṁ

[2.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

"Kati nu kho bhante purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti?|| ||

"Tayo kho mahārāja purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāya.|| ||

Katame tayo?|| ||

Lobho kho mahārāja purisassa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Doso kho mahārāja purisassa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Moho kho mahārāja purisssa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Ime kho mahārāja tayo purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti.|| ||

 


 

Lobho doso ca moho ca purisaṁ pāpacetasaṁ,||
Hiṁsanti attasambhūtā tavasāraṁva samphalan.|| ||

 

§

[71]

Sutta 3

Rāja Suttaṁ

[3.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

"Atthi nu kho bhante jātassa aññatra jarāmaraṇā" ti?|| ||

"N'atthi kho mahārāja jātassa aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja khattiya-mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūta-vitt'upakaraṇā pahūta-dhana-dhaññā.|| ||

Tesam pi jātānaṁ n'atthi aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja brāhmaṇa-mahā-sālā aḍḍhā maha-d-dhanā mahā bhogā pahūta-jāta-rūpa-rajatā pahūta-vitt'upakaraṇā pahūta-dhana-dhaññā.|| ||

Tesam pi jātānaṁ n'atthi aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja gahapati-mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūtavittūpakaraṇā pahūta-dhana-dhaññā.|| ||

Tesam pi jātānaṁ n'atthi aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja bhikkhū Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā samma-d-aññā-vimuttā.|| ||

Tesam-pāyaṁ kāyo bhedana-dhammo nikkhepana-dhammo" ti.|| ||

 


 

Jīranti ve rāja rathā sucittā||
atho sarīrampi jaraṁ upeti,||
Satañ ca dhammo na jaraṁ upeti||
santo have sabbhi pavedayanti.|| ||

 

§

 

Sutta 4

Piya Suttaṁ

[4.1][bit][pts][bodh][than][olds] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

[4.2][bit][pts][bodh][than][olds] Eka-m-antaṁ nisinno kho Rājā Pasenadi-Kosalo Bhagavantam etad avoca:|| ||

"Idha mayham bhante raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

'Kesaṁ nu kho piyo attā kesaṁ appiyo attā' ti?|| ||

Tassa mayhaṁ bhante etad ahosi:|| ||

[4.3][bit][pts][bodh][than][olds] Ye kho keci kāyena du-c-caritaṁ caranti||
vācāya du-c-caritam caranti||
manasā du-c-caritaṁ caranti||
tesam appiyo attā||
kiñ cā pi te evaṁ vadeyyuṁ||
'piyo no attā' ti||
atha kho tesam appiyo attā.|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi appiyo [72] appiyassa kareyya taṁ te attanā va attano karonti||
tasmā tesam appiyo attā.|| ||

[4.4][bit][pts][bodh][than][olds] Ye ca kho keci kāyena su-caritaṁ karonti||
vācāya su-caritaṁ caraṇti||
manasā su-caritaṁ caranti||
tesaṁ piyo attā||
kiñ cā pi te evaṁ vadeyyuṁ||
'appiyo no attā' ti||
atha kho tesam piyo attā.|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi piyo piyassa kareyya taṁ te attanā va attano karonti||
tasmā tesaṁ piyo attā" ti.|| ||

[4.5][bit][pts][bodh][than][olds] "Evam etam mahārāja evam etaṁ mahārāja.|| ||

Ye hi keci mahārāja kāyena du-c-caritaṁ caranti||
vācāya du-c-caritam caranti||
manasā du-c-caritaṁ caranti||
tesam appiyo attā||
kiñ cāpi te evaṁ vadeyyuṁ||
'piyo no attā' ti||
atha kho tesam appiyo attā|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi appiyo appiyassa kareyya taṁ te attanā va attano karonti||
tasmā tesam appiyo attā|| ||

Ye ca kho keci mahārāja kāyena su-caritaṁ caranti||
vācāya su-caritaṁ caraṇti||
manasā su-caritaṁ caranti||
tesaṁ piyo attā||
kiñ cāpi te evaṁ vadeyyuṁ||
'appiyo no attā' ti||
atha kho tesam piyo attā||

Taṁ kissa hetu?|| ||

Yaṁ hi piyo piyassa kareyya taṁ te attanā va attano karonti||
tasmā tesaṁ piyo attā" ti|| ||

 


 

[4.6][bit][pts][bodh][than][olds] Attānañ ce piyaṁ jaññā||
na nam pāpena saṁyuje||
na hi taṁ sulabhaṁ hoti||
sukhaṁ dukkatakārinā||

Antakenādhipannassa||
jahato mānusaṁ bhavaṁ||
kiṁ hi tassa sakaṁ hoti||
kiñ ca ādāya gacchati||

kiñc-assa anugaṁ hoti||
chāyā va anapāyinī||

Ubho puññañca pāpañca||
yaṁ macco kurute idha||
taṁ hi tassa sakaṁ hoti||
tañ ca ādāya gacchati||
taṁ c-assa anugaṁ hoti||
chāyā va anapāyinī||
Tasmā kareyya kalyāṇaṁ||
nicayaṁ samparāyikaṁ||
puññāni paralokasmiṁ||
patiṭṭhā honti pāṇinan-ti||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan ti.|| ||

 

§

 

Sutta 5

Attarakkhita Suttaṁ

[5.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

"Idha mayhaṁ bhante,||
raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

'Kesaṁ nu kho rakkhito attā,||
kesaṁ arakkhito attā' ti?|| ||

Tassa mayhaṁ bhante, etad ahosi:|| ||

Ye kho keci kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti,||
tesaṁ arakkhito attā.|| ||

Kiñ cā pi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo [73] vā rakkheyya,||
atha kho tesaṁ arakkhito attā.|| ||

Taṁ kissa hetu?|| ||

Bāhirā hesā rakkhā,||
nesā rakkhā ajjhattikā.|| ||

Tasmā tesaṁ arakkhito attā.|| ||

Ye ca kho keci kāyena su-caritaṁ caranti,||
vācāya su-caritaṁ caranti,||
manasā su-caritaṁ caranti,||
tesaṁ rakkhito attā,||
kiñ cāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaṁ rakkhito attā.|| ||

Taṁ kissa hetu?|| ||

Ajjhattikā hesā rakkhā,||
nesā rakkhā bāhirā.|| ||

Tasmā tesaṁ rakkhito attā" ti.|| ||

"Evam etaṁ mahārāja,||
evam etaṁ mahārāja.|| ||

Ye hi keci kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti,||
tesaṁ arakkhito attā.|| ||

Kiñ cāpi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo vā rakkheyya,||
atha kho tesaṁ arakkhito attā.|| ||

Taṁ kissa hetu?|| ||

Bāhirā hesā mahārāja rakkhā,||
nesā rakkhā ajjhattikā.|| ||

Tasmā tesaṁ arakkhito attā.|| ||

Ye ca kho keci mahārāja kāyena su-caritaṁ caranti,||
vācāya su-caritaṁ caranti,||
manasā su-caritaṁ caranti,||
tesaṁ rakkhito attā,||
kiññāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaṁ rakkhito attā.|| ||

Taṁ kissa hetu?|| ||

Ajjhattikā hesā mahārāja, rakkhā,||
nesā rakkhā bāhirā.|| ||

Tasmā tesaṁ rakkhito attā" ti.|| ||

 


 

Kāyena saṁvaro sādhu sādhu vācāya saṁvaro,||
Manasā saṁvaro sādhu sādhu sabbattha saṁvaro,||
Sabbattha saṁvuto lajjī rakkhitoti pavuccatī ti.|| ||

 

§

 

Sutta 6

Appakā Suttaṁ

[6.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

"Idha mayhaṁ bhante raho-gatassa paṭisallītassa evaṁ cetaso parivitakko udapādi:|| ||

'Appakā te sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā||
na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaṁ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||

Atha kho ete va bahutarā sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā majjanti c'eva pamajjanti [74] ca,||
kāmesu ca gedhaṁ āpajjanti,||
sattesu ca vippaṭipajjantī" ti.|| ||

Evam etaṁ mahārāja, evam etaṁ mahārāja,||
appakā te mahārāja sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaṁ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||

Atha kho ete va bahutarā sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā majjanti c'eva pamajjanti ca, kāmesu ca gedhaṁ āpajjanti,||
sattesu ca vippaṭipajjantī" ti.|| ||

 


 

Sārattā kāma-bhogesu giddhā kāmesu mucchitā,||
Atisāraṁ na bujjhanti migā kūṭaṁva oḍḍitaṁ,||
Pacchāsaṁ kaṭukaṁ hoti vipāko hi'ssa pāpakoti.|| ||

 

§

 

Sutta 7

Atthakaraṇa Suttaṁ

[7.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

"Idh'āhaṁ bhante atthakaraṇe nisinno passāmi khattiya-mahāsāle pi brāhmaṇa-mahāsāle pi gahapati-mahāsāle pi aḍḍhe mah-addhane mahā bhoge pahūta-jāta-rūpa-rajate pahūtavittūpakaraṇe pahūtadhana-dhaññe kāmahetu kāma-nidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsante.|| ||

Tassa mayhaṁ bhante etad ahosi:|| ||

'Alan-dāni me atthakaraṇena,||
bhadramukhodāni atthakaraṇe na paññāyissatī'" ti.|| ||

"Ye pi te mahārāja khattiya-mahā-sālā brāhmaṇa-mahā-sālā gahapati mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūtavittūpakaraṇā pahūta-dhana-dhaññā kāmahetu kāma-nidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsanti,||
tesaṁ taṁ bhavissati dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||

 


 

Sārattā kāma-bhogesu giddhā kāmesu mucchitā,||
Atisāraṁ na bujjhanti macchā khipaṁ va oḍḍhitaṁ,||
Pacchāsaṁ kaṭukaṁ hoti vipāko hi'ssa pāpako.|| ||

 

§

[75]

Sutta 8

Mallikā Suttaṁ

[8.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Rājā Pasenadi Kosalo Mallikāya deviyā saddhiṁ uparipāsādavaragato hoti.|| ||

Atha kho Rājā Pasenadi Kosalo Mallikaṁ deviṁ etad avoca:|| ||

"Atthi nu kho te Mallike ko cañño attanā piyataro" ti?|| ||

"N'atthi kho me mahārāja ko cañño attanā piyataro.|| ||

Tuyhaṁ pana mahārāja atthañño koci attanā piyataro" ti?|| ||

"Mayham pi kho Mallike n'atthi añño koci attanā piyataro" ti.|| ||

Atha kho Rājā Pasenadi Kosalo pāsādā orohitvā1 yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṁ etad avoca:|| ||

"Idh'āhaṁ bhante Mallikāya deviyā saddhiṁ uparipāsādavaragato Mallikaṁ deviṁ etad avocaṁ:|| ||

'Atthi nu kho te Mallike ko cañño attanā piyataro' ti?|| ||

Evaṁ vutte bhante Mallikādevī maṁ etad avoca:|| ||

'N'atthi kho me mahārāja ko cañño attanā piyataro.|| ||

Tuyhaṁ pana mahārāja atthañño koci attanā piyataro' ti?|| ||

Evaṁ vuttāhaṁ bhante Mallikaṁ deviṁ etad avocaṁ:|| ||

'Mayham pi kho Mallike n'atthi añño koci attanā piyataro'" ti.|| ||

Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||

 


 

Sabbā disā anuparigamma cetasā||
N'evajjhagā piyataramattanā kvaci,||
Evaṁ piyo puthu attā paresaṁ||
Tasmā na hiṁse paraṁ attakāmoti.|| ||

 

§

 

Sutta 9

Yañña Suttaṁ

[9.1][pts] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena rañño Pasenadissa Kosalassa mahāyañño pacc'upaṭṭhito hoti.|| ||

Pañca ca usabha-satāni pañca ca vacchatara-satāni pañca ca vacchatarī-satāni pañca [76] ca aja-satāni pañca ca urabbha-satāni thūṇupanītāni honti yaññ'atthāya.|| ||

Ye pissa te honti dāsāti vā pessāti vā kamma-karāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī ti.|| ||

Atha kho sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiyaṁ piṇḍāya pavisiṁsu.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Idha bhante, rañño Pasenadissa Kosalassa mahāyañño pacc'upaṭṭhito hoti, pañca ca usabha-satāni pañca ca vacchatara-satāni pañca ca vacchatarī-satāni pañca ca aja-satāni pañca ca urabbha-satāni thūṇūpanītāni honti yaññ'atthāya.|| ||

Yepissa bhante te honti dāsāti vā pessāti vā kamma-karāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī" ti.|| ||

Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||

 


 

Assamedhaṁ purisamedhaṁ sammāpāsaṁ vājapeyyaṁ niraggalaṁ,||
Mahāyaññā mahārambhā na te honti maha-p-phalā.|| ||

Ajeḷakā ca gāvo ca vividhā yattha haññare,||
Na taṁ samm'aggatā yaññaṁ upayanti mahesino.|| ||

Ye ca yaññā nirārambhā yajanti anukulaṁ sadā,||
ajeḷakā ca gāvo ca vividhā nettha haññare|| ||

Etaṁ samm'aggatā yaññaṁ upayanti mahesino,||
Etaṁ yajetha medhāvī eso yañño maha-p-phalo.|| ||

Etaṁ hi yajamānassa seyyo hoti na pāpiyo,||
Yañño ca vipulo hoti pasīdanti ca devatāti.|| ||

 

§

 

Sutta 10

Bandhana Suttaṁ

[10.1][pts] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena raññā Pasenadi kosalena mahā-jana-kāyo bandhāpito hoti,||
appekacce rajjuhi appekacce andūhi appekacce saṅkhalikāhi.|| ||

[77] Atha ko sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pavisiṁsu.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Idha bhante raññā Pasenadikosalena mahā-jana-kāyo bandhāpito appekacce rajjuhi appekacce andūhi appekacce saṅkhalīkāhī" ti.|| ||

Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||

 


 

Na taṁ daḷhaṁ bandhanamāhu dhīrā||
Yadāyasaṁ dārujaṁ babbajañca,||
Sārattarattā maṇikuṇḍalesu||
Puttesu dāresu ca yā apekkhā.|| ||

Etaṁ daḷhaṁ bandhanamāhu dhīrā||
Ohārinaṁ sithilaṁ duppamuñcaṁ,||
Etam pi chetvāna paribbajanti||
Anapekkhino kāma sukhaṁ pahāyāti.|| ||

Bandhana Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement