Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
3. Kosala Saṃyutta
2. Aputtaka Vaggo

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[77]

Sutta 11

Satta-Jaṭila Suttaṃ

[11.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Bhagavā sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito bahi-dvāra-koṭṭhake nisinno hoti.|| ||

Atha kho rājā Pasenadikosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[78] Tena kho pana samayena satta ca jaṭilā||
satta ca Nigaṇṭhā||
satta ca acelakā||
satta ca ekasāṭakā||
satta ca paribbājakā||
parūḷhakacchanakhalomā khāri-vidham-ā-dāya Bhagavato avidūre ati-k-kamanti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena te satta ca jaṭilā||
satta ca Nigaṇṭhā||
satta ca acelakā||
satta ca ekasāṭakā||
satta ca paribbājakā||
ten'añjaliṃ paṇāmetvā ti-k-khattuṃ nāmaṃ sāvesi:||
"Rājāhaṃ bhante Pasenadi Kosalo,||
rājāhaṃ bhante Pasenadī Kosalo,||
rājāhaṃ bhante Pasenadī Kosalo" ti.|| ||

Atha kho rājā Pasenadi Kosalo acira-pakkantesu tesu sattasu ca jaṭilesu||
sattasu ca Nigaṇṭhesu||
sattasu ca acelakesu||
sattasu ca ekasāṭakesu||
sattasu ca paribbājakesu||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Ye te bhante loke Arahanto vā Arahatta Maggaṃ vā samāpannā ete tseṃ aññatarā" ti.|| ||

"Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāma-bhoginā putta-sambādha-sayanaṃ ajjhā-vasantena Kāsīka-candanaṃ pacc'anubhontena mālā-gandha-vilepanaṃ dhāra-yantena jāta-rūpa-rajataṃ sādi-yantena ime vā Arahanto ime vā Arahatta Maggaṃ samāpannā.|| ||

Saṃvāsena kho maharāja sīlaṃ veditabbaṃ.|| ||

Tañ ca kho dīghena addhunā na ittaraṃ.|| ||

Manasikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññena.|| ||

Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ.|| ||

Tañ ca ko dīghena addhunā na ittaraṃ.|| ||

Manasikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññena.|| ||

Āpadāsu kho mahārāja thāmo veditabbo.|| ||

So ca kho dīghena addhunā na ittaraṃ.|| ||

Manasikarotā na amana-sikarotā.|| ||

Paññavatā no duppaññena.|| ||

[79] Sākacachāya kho mahārāja paññā veditabbā.|| ||

Sā ca kho dīghena addhunā na ittaraṃ1.|| ||

Manasikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññenā" ti.|| ||

"Acchariyaṃ bhante abbhutaṃ bhante, yāva su-bhāsitamidaṃ bhantena Bhagavatā:|| ||

'Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāma-bhoginā putta-sambādha-sayanaṃ ajjhā-vasantena Kāsīka-candanaṃ pacc'anubhontena mālā-gandha-vilepanaṃ dhāra-yantena jāta-rūpa-rajataṃ sādi-yantena||
'ime vā Arahanto ime vā Arahatta Maggaṃ samāpannā.|| ||

Saṃvāsena kho maharāja sīlaṃ veditabbaṃ.|| ||

Tañ ca kho dīghena addhunā na ittaraṃ1.|| ||

Manasikarotā no amana-sikarotā, paññavatā2 no duppaññena.|| ||

Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ.|| ||

Tañ ca kho dīghena addhunā na ittaraṃ1.|| ||

Manasikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññena.|| ||

Āpadāsu kho mahārāja thāmo veditabbo.|| ||

So ca kho dīghena addhunā na ittaraṃ.|| ||

Manasikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññena.|| ||

Sākacchāya kho mahārāja paññā veditabbā.|| ||

Sā ca kho dīghena addhunā na ittaraṃ1.|| ||

Manasikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññenā' ti.|| ||

Ete bhante mama purisā cārā ocarakā jana-padaṃ ocaritvā āga-c-chanti.|| ||

Tehi paṭhamaṃ ociṇnaṃ ahaṃ pacchā oyāyissāmi.|| ||

Idāni te bhante rajojallaṃ pavāhetvā sunhātā suvilittā kappita-kesamassū odātavattha-vasanā pañcahi kāma-guṇehi samappitā samaṅgībhūtā paricārayissantī" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

 


 

Na vaṇṇarūpena naro sujāno||
Na vissase ittaradassanena,||
Susaññatānaṃ hi viyañjanena||
Asaññatā lokam imaṃ caranti.|| ||

Patirūpako mattikā kuṇḍaloca||
Lohaḍḍhamāsova suvaṇṇachanno,||
Caranti eke parivārachannā||
Anto asuddhā bahi sobhamānā.|| ||

 

§

 

Sutta 12

Pañca-Rāja Suttaṃ

[12.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena pañcannaṃ rājūnaṃ Pasenadipamukhānaṃ pañcahi||
kāma-guṇehi samappitānaṃ samaṅgībhūtānaṃ paricāraya-mānānaṃ ayam antarā kathā udapādi:||
"Kin nu kho kāmānaṃ aggan" ti?|| ||

Tatr'ekacce evam āhaṃsu:||
"Rūpā kāmānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Saddā kāmānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Gandhā kāmānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Rasā kāmānaṃ aggan" ti.|| ||

Ekacce evam [80] āhaṃsu:||
"Phoṭṭhabbā kāmānaṃ aggan" ti.|| ||

Yato kho te rājāno nāsakkhiṃsu añña-maññaṃ saññāpetuṃ.|| ||

Atha kho rājā Pasenadi Kosalo te rājāno etad avoca:|| ||

"Āyāma mārisā yena Bhagavā ten'upasaṅkamissāma.|| ||

Upasaṅkamitvā Bhagavantaṃ etam atthaṃ paṭipucchissāma.|| ||

Yathā no Bhagavā vyākarissati tathā naṃ dhāressāmā" ti.|| ||

"Evaṃ mārisā" ti kho te rājāno rañño Pasenadissa Kosalassa paccassosuṃ.|| ||

Atha kho te pañca rājāno Pasenadippamukhā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Idha bhante amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāma-guṇehi samappitānaṃ samaṅgībhūtānaṃ paricāraya-mānānaṃ ayam antarā kathā udapādi:

'Kin nu kho kāmānaṃ aggan' ti?|| ||

Ekacce evam āhaṃsu:||
'Rūpā kāmānaṃ aggan' ti.|| ||

Ekacce evam āhaṃsu:||
'Saddā kāmānaṃ aggan' ti.|| ||

Ekacce evam āhaṃsu:||
'Gandhā kāmānaṃ aggan' ti.|| ||

Ekacce evam āhaṃsu:||
'Rasā kāmānaṃ aggan' ti.|| ||

Ekacce evam āhaṃsu:||
'Phoṭṭhabbā kāmānaṃ aggan' ti.|| ||

Kin nu kho bhante kāmānaṃ aggana" ti?|| ||

"Manāpapariyan taṃ khv'āhaṃ mahārāja pañcasu kāma-guṇesu agganti vadāmi.|| ||

Te ca mahārāja rūpā ekaccassa manāpā honti.|| ||

Te ca rūpā ekaccassa amanāpā honti.|| ||

Ye hi ca yo rūpehi atta-mano hoti,||
paripuṇṇa-saṅkappo,||
so tehi rūpehi aññaṃ rūpaṃ uttaritaraṃ vā||
paṇītataraṃ vā na pattheti.|| ||

Te tassa rūpā paramā honti.|| ||

Te tassa rūpā anuttarā honti.|| ||

Te ca mahārāja saddā ekacchassa manāpā honti.|| ||

Te ca saddā ekaccassa amanāpā honti.|| ||

Ye hi ca yo saddehi atta-mano hoti,||
paripuṇṇa-saṅkappo,||
so tehi saddehi aññaṃ saddaṃ uttaritaraṃ vā||
paṇītataraṃ vā na pattheti,||
te tassa saddā paramā honti.|| ||

Te tassa saddā anuttarā honti.|| ||

Te ca mahārāja gandhā ekacchassa manāpā honti.|| ||

Te ca gandhā ekaccassa amanāpā honti.|| ||

Ye hi ca yo gandhehi atta-mano hoti,||
paripuṇṇa-saṅkappo,||
so tehi gandhehi aññaṃ gandhaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti,||
te tassa gandhā paramā honti.|| ||

Te tassa gandhā anuttarā honti.|| ||

Te ca mahārāja rasā ekaccassa manāpā honti.|| ||

Te ca rasā ekaccassa amanāpā honti.|| ||

Ye hi ca yo rasehi atta-mano hoti,||
paripuṇṇa-saṅkappo,||
so tehi rasehi aññaṃ rasaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti,||
te tassa rasā paramā honti.|| ||

Te tassa rasā anuttarā honti.|| ||

Te ca mahārāja phoṭṭhabbā ekaccassa manāpā honti.|| ||

Te ca phoṭṭhabbā ekaccassa amanāpā honti.|| ||

[81] Ye hi ca yo poṭṭhabbehi atta-mano hoti,||
paripuṇṇa-saṅkappo,||
so tehi phoṭṭhabbehi aññaṃ phoṭṭhabbaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.|| ||

Te tassa phoṭṭhabbā paramā honti.|| ||

Te tassa phoṭṭhabbā anuttarā hontī" ti.|| ||

Tena kho pana samayena Candanaṅgaliko upāsako tassaṃ parisāyaṃ nisinno hoti.|| ||

Atha kho candanaṅgaliko upāsako uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Paṭibhāti maṃ Bhagavā,||
paṭibhāti maṃ sugatā" ti.|| ||

"Paṭibhātu taṃ Candanaṅgalikā" ti Bhagavā avoca.|| ||

Atha kho Candanaṅgaliko upāsako Bhagavato sammukhā tadanurūpāya gāthāya abhitthavi:|| ||

"Padumaṃ yathā kokanadaṃ sugandhaṃ||
Pāto siyā phullam avītagandhaṃ,||
Aṅgīrasaṃ passa virocamānaṃ||
Tapannam ādiccam iv'antalikkhe" ti.|| ||

Atha kho te pañca rājāno Candanaṅgalikaṃ upāsakaṃ pañcahi uttarāsaṅgehi acchādesuṃ.|| ||

Atha kho Candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi Bhagavantaṃ acchādesī.|| ||

 

§

 

Sutta 13

Doṇapāka Suttaṃ

[13.1][rhyc][ati-olen] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena rājā Pasenadi Kosalo doṇapākaṃ sudaṃ paribhuñjati.|| ||

Atha kho rājā Pasenadi kosalo bhuttāvī mahassāsī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Atha kho Bhagavā taṃ rājānaṃ Pasenadiṃ Kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

"Manujassa sadā satīmato||
mattaṃ jānato laddhabhojane,||
Tanu tassa bhavanti vedanā||
sanikaṃ jīrati āyu pālayan" ti.|| ||

[82] Tena kho pana samayena sudassano māṇavo rañño Pasenadissa Kosalassa piṭṭhito ṭhito hoti.|| ||

Atha kho rājā Pasenadi Kosalo Sudassanaṃ māṇavaṃ āmantesi:|| ||

"Ehi tvaṃ tāta Sudassana,||
Bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre bhāsa.|| ||

Ahañ ca te devasikaṃ kahāpaṇasataṃ niccabhikkhaṃ3 pavattayissāmī" ti.|| ||

"Evaṃ devā" ti kho sudassano māṇavo rañño Pasenadissa Kosalassa paṭi-s-sutvā Bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā Pasenadissa Kosalassa bhattābhihāre sudaṃ bhāsati:|| ||

"Manujassa sadā satīmato mattaṃ jānato laddhabhojane,||
Tanu tassa bhavanti vedanā sanikaṃ jīrati āyupālayan" ti.|| ||

Atha kho rājā Pasenadi kosalo anupubbena nāḷi-kodana-paramatāya saṇṭhāsi.|| ||

Atha kho rājā Pasenadi Kosalo aparena samayena sallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ubhayena vata maṃ so Bhagavā atthena anukampi,||
diṭṭha-dhammikena c'eva atthena samparāyikena cā" ti.|| ||

 

§

 

Sutta 14

Paṭhama Saṅgāma Suttaṃ

[14.1][rhyc][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho rājā Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ senaṃ sannayhitvā rājānaṃ Pasenadiṃ Kosalaṃ abbhūyyāsi yena Kāsī.|| ||

2. Assosi kho rājā Pasenadi Kosalo "Rājā kira Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena Kāsī" ti.|| ||

3. Atha kho rājā Pasenadi Kosalo catur'aṅginiṃ senaṃ sannayhitvā rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ paccuyyāsi yena Kāsī.|| ||

[83] 4. Atha kho rājā ca Māgadho Ajātasattu Vedehi-putto rājā ca Pasenadi Kosalo saṅgāmesuṃ.|| ||

Tasmiṃ kho pana saṅgāme rājā Māgadho Ajātasattu Vedehi-putto rājānaṃ Pasenadiṃ Kosalaṃ parājesi.|| ||

Parājito ca rājā Pasenadi Kosalo sakameva rāja-dhāniṃ Sāvatthiṃ pāyāsi.|| ||

5. Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisiṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhu Bhagavantaṃ etad avocuṃ:|| ||

6. Idha bhante rājā Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ senaṃ sannayhitvā rājānaṃ Pasenadiṃ Kosalaṃ abbhūyyāsi yena Kāsī.|| ||

Assosi kho rājā Pasenadi Kosalo "Rājā kira Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena Kāsī" ti.|| ||

Atha kho bhante rājā Pasenadi Kosalo catur'aṅginiṃ senaṃ sannayhitvā rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ paccuyyāsi yena Kāsī.|| ||

Atha kho bhante rājā ca Māgadho Ajātasattu Vedehi-putto rājā ca Pasenadi Kosalo saṅgāmesuṃ.|| ||

Tasmiṃ kho pana bhante,||
saṅgāme rājā Māgadho Ajātasattu vedehi putto rājānaṃ Pasenadiṃ Kosalaṃ parājesi.|| ||

Parājito ca bhante,||
rājā Pasenadi Kosalo sakameva rāja-dhāniṃ Sāvatthiṃ pāyāsī" ti.|| ||

7. "Rājā bhikkhave, Māgadho Ajātasattu Vedehi-putto pāpa-mitto||
pāpa-sahāyo||
pāpa-sampavaṅko.|| ||

Rājā ca kho bhikkhave,||
Pasenadi Kosalo kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko.|| ||

Ajjatañ ca bhikkhave rājā Pasenadi Kosalo imaṃ rattiṃ dukkhaṃ sessati parājito" ti.|| ||

"Jayaṃ veraṃ pasavati dukkhaṃ seti parājito,||
Upasanto sukhaṃ seti hitvā jayaparājayan" ti.|| ||

 

§

 

Sutta 15

Dutiya Saṅgāma Suttaṃ

[15.1][rhyc][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

8. Atha kho rājā Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ||
[84] Senaṃ sannayhitvā rājānaṃ Pasenadiṃ Kosalaṃ abbhūyyāsi yena Kāsī.|| ||

9. Assosi kho rājā Pasenadi Kosalo "Rājā kira Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena Kāsī" ti.|| ||

10. Atha kho rājā Pasenadi Kosalo catur'aṅginiṃ senaṃ sannayhitvā rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ paccuyyāsi yena Kāsī.|| ||

11. Atha kho rājā ca Māgadho Ajātasattu Vedehi-putto rajā ca Pasenadi Kosalo saṅgāmesuṃ.|| ||

Tasmiṃ kho pana saṅgāme rājā Pasenadi Kosalo rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ parājesi||
jīvagāhañ ca naṃ aggahesi.|| ||

12. Atha kho rañño Pasenadi-Kosalassa etad ahosi:|| ||

"Kiñ cāpi kho myāyaṃ rājā Māgadho Ajātasattu Vedehi-putto adubbhantassa dubbhati||
atha ca pana me bhāgineyyo hoti.|| ||

Yaṃ nūn-ā-haṃ rañño Māgadhassa Ajātasattuno Vedehi-puttassa||
sabbaṃ hatthikāyaṃ pariyādiyitvā||
sabbaṃ assakāyaṃ pariyādiyitvā||
sabbaṃ rathakāyaṃ pariyādiyitvā||
sabbaṃ pattikāyaṃ pariyādiyitvā||
jivantam eva naṃ ossajjeyyan" ti.|| ||

13. Atha kho rājā Pasenadi Kosalo rañño Māgadhassa Ajātasattuno Vedehi-puttassa||
sabbaṃ hatthikāyaṃ pariyādiyitvā||
sabbaṃ assakāyaṃ pariyādiyitvā||
sabbaṃ rathakāyaṃ pariyādiyitvā||
sabbaṃ pattikāyaṃ pariyādiyitvā||
jivantam eva naṃ ossajji.|| ||

14. Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisiṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

[85] 15. Idha bhante rājā Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ senaṃ sannayhitvā rājānaṃ Pasenadiṃ Kosalaṃ abbhūyyāsi yena Kāsī.|| ||

Assosi kho bhante rājā Pasenadi Kosalo:|| ||

"Rājā kira Māgadho Ajātasattu Vedehi-putto catur'aṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena Kāsī" ti.|| ||

Atha kho rājā Pasenadi Kosalo catur'aṅginiṃ senaṃ sannayhitvā rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ paccuyyāsi.|| ||

Atha kho bhante rājā ca Māgadho Ajātasattu Vedehi-putto rājā ca Pasenadi Kosalo saṅgāmesuṃ.|| ||

Tasmiṃ kho pana bhante,||
saṅgāme rājā Pasenadi Kosalo rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ parājesi||
jivagāhañ ca naṃ aggahesi.|| ||

Atha kho bhante, rañño Pasenadissa Kosalassa etad ahosi:|| ||

'Kiñ cāpi kho myāyaṃ rājā Māgadho Ajātasattu Vedehi-putto adubbhantassa dubbhati||
atha va pana me bhāgineyyo hoti.|| ||

Yaṃ nūn-ā-haṃ rañño Māgadhassa Ajātasattuno Vedehi-puttassa||
sabbaṃ hatthikāyaṃ pariyādiyitvā||
sabbaṃ assakāyaṃ pariyādiyitvā||
sabbaṃ ratha kāyaṃ pariyādiyitvā||
sabbaṃ pattikāyaṃ pariyādiyitvā||
jivantam eva naṃ ossajjeyyan' ti.|| ||

Atha kho bhante, rājā Pasenadi Kosalo rañño Māgadhassa Ajātasattuno Vedehi-puttassa||
sabbaṃ hatthikāyaṃ pariyādiyitvā||
sabbaṃ assakāyaṃ pariyādiyitvā||
sabbaṃ rathakāyaṃ pariyādiyitvā||
sabbaṃ pattikāyaṃ pariyādiyitvā||
jivantam eva naṃ ossajji" ti.|| ||

16. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

"Vilumpat'eva puriso yāv'assa upakappati,||
Yadā c'aññe vilumpanti so vilutto viluppati.||
Ṭhānaṃ hi maññati bālo yāva pāpaṃ na paccati,||
Yadā ca paccati pāpaṃ atha bālo dukkhaṃ nigacchati.||
Hantā labhati hantāraṃ jetāraṃ labhate jayaṃ,||
Akkosako ca akkosaṃ rosetārañca rosako,||
Atha kammavivaṭṭena so vilutto viluppa" tī.|| ||

 

§

[86]

Sutta 16

Dhītu Suttaṃ

[16.1][rhyc] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Atha kho aññataro puriso yena rājā Pasenadi Kosalo ten'upasaṅkami.|| ||

Upasaṅkamitvā rañño Pasenadissa Kosalassa upakaṇṇake ārocesi:|| ||

"Mallikā deva,||
devī dhītaraṃ vijātā" ti.|| ||

Evaṃ vutte rājā Pasenadi Kosalo anatta-mano ahosi.|| ||

Atha kho Bhagavā rājānaṃ Pasenadiṃ Kosalaṃ anatta-manaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

"Itthī pi hi ekacciyā seyyā posa janādhipa,||
Medhāvinī sīla-vatī sassudevā patibbatā.|| ||

Tassā yo jāyatī poso sūro hoti disampati,||
Tādisā subhagiyā putto rajjampi anusāsatī" ti.|| ||

 

§

 

Sutta 17

Appamāda Suttaṃ

[17.1][rhyc][than][olds] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[17.2] Atha kho rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
rājā Pasenadi-Kosalo Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bhante eko dhammo||
yo ubho atthe samadhi-g-gayha tiṭṭhati,||
diṭṭha-dhammikaṃ c'eva atthaṃ samparāyikaṃ cā" ti?|| ||

[17.3] "Atthi kho mahārāja eko dhammo||
yo ubho atthe samadhi-g-gayha tiṭṭhati,||
diṭṭha-dhammikaṃ c'eva atthaṃ samparāyikaṃ cā" ti.|| ||

[17.4] "Katamo pana bhante eko dhammo||
yo ubho atthe samadhi-g-gayha tiṭṭhati,||
diṭṭha-dhammikaṃ c'eva atthaṃ samparāyikaṃ cā" ti?|| ||

[17.5] "'Appamādo' kho mahārāja eko dhammo ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikaṃ c'eva atthaṃ samparāyikaṃ cā ti.|| ||

Seyyathā pi mahārāja||
yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni||
sabbāni tāni hatthi-pade samodhānaṃ gacchanti,||
hatthi-padaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantena.|| ||

Evam eva kho mahārāja||
appamādo eko dhammo||
[87] ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikaṃ c'eva atthaṃ samparāyikaṃ cā" ti.|| ||

 


 

[17.6] Āyuṃ ārogiyaṃ vaṇṇaṃ||
saggaṃ uccākulīnataṃ,|| ||

Ratiyo patthayantena||
uḷārā aparāparā,|| ||

Appamādaṃ pasaṃ-santi||
puñña-kiriyāsu paṇḍitā|| ||

Appamatto ubho atthe||
adhigaṇhāti paṇḍito,|| ||

Diṭṭh'eva-dhamme ca yo attho||
yo c'attho samparāyiko|| ||

Atthābhisamayā dhīro||
paṇḍitoti pavuccatī.|| ||

 

§

 

Sutta 18

Kalyāṇa-mitta Suttaṃ

[18.1][rhyc] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Idha mayhaṃ bhante raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

'Svākkhāto Bhagavatā Dhammo'.|| ||

So ca kho kalyāṇa-mittassa||
kalyāṇa-sahāyassa||
kalyāṇa-sampavaṅkassa||
no pāpa-mittassa||
no pāpa-sahāyassa||
no pāpa-sampavaṅkassā" ti.|| ||

3. "Evam etaṃ mahārāja!||
evam etaṃ mahārāja!|| ||

Svākkhāto mahārāja mayā Dhammo.|| ||

So ca kho kalyāṇa-mittassa||
kalyāṇa-sahāyassa||
kaḷyāṇa-sampavaṅkassa.|| ||

No pāmittassa||
no pāpa-sahāyassa||
no pāpa-sampavaṅkassāti.|| ||

4. Ekam idāhaṃ, mahārāja,||
samayaṃ Sakkesu viharāmi nāgarakaṃ nāma Sakkānaṃ nigamo.|| ||

5. Atha kho mahārāja Ānando bhikkhu yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho mahārāja Ānando bhikkhu maṃ etad avoca:|| ||

"upaḍḍhamidaṃ bhante Brahma-cariyassa yad idaṃ||
kalyāṇa-mittatā kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅakatā" ti.|| ||

6. Evaṃ vuttāhaṃ mahārāja Ānandaṃ bhikkhuṃ etad avocaṃ:|| ||

"Mā hevaṃ Ānanda!||
Mā hevaṃ Ānanda!|| ||

Sakalam ev'idaṃ Ānanda Brahma-cariyaṃ yad idaṃ kalyāṇa- [88] mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā.|| ||

Kalyāṇa-mittass'etaṃ Ānanda bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa||
kalyāṇa-sampavaṅkassa||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissatī ti.|| ||

7. Kathañ ca Ānanda bhikkhu kalyāṇa-mitto kalyāṇa-sahāyo kalyāṇa-sampavaṅko ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

8. Idh'Ānanda bhikkhu sammā-diṭṭhiṃ bhāveti viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammāājivaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho Ānanda bhikkhu||
kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti.|| ||

9. Tad aminā p'etaṃ Ānanda pariyāyena veditabbaṃ:||
yathā sakalamevidaṃ Brahma-cariyaṃ||
yad idaṃ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā" ti.|| ||

10. Mamaṃ hi Ānanda kalyāṇa-mittaṃ āgamma||
jāti-dhammā sattā jātiyā parimuccanti.|| ||

Jarā-dhammā sattā jarāya parimuccanti.|| ||

Vyādhi-dhammā sattā vyādhinā parimuccanti.|| ||

Maraṇa-dhammā sattā maraṇena parimuccanti.|| ||

Sokaparideva-dukkha-domanass'upāyāsadhammā sattā||
soka-parideva-dukkha-domanass'upāyāsehi parimuccanti.|| ||

Iminā kho etaṃ Ānanda pariyāyena veditabbaṃ:||
yathā sakalam evah'idaṃ Brahma-cariyaṃ yad idaṃ||
kalyāṇa-mittatā kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā.|| ||

11. Tasmātiha te mahārāja evaṃ sikkhitabbaṃ:||
kalyāṇa-mitto bhavissāmi kalyāṇa-sahāyo kalyāṇa-sampavaṅkoti.|| ||

Evaṃ hi te mahārāja sikkhitabbaṃ.|| ||

'Kalyāṇa-mittassa te mahārāja kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa ayaṃ||
[89] Eko dhammo upanissāya vihātabbo appamādo kusalesu dhammesu.|| ||

12. Appamattassa te mahārāja viharato appamādaṃ upanissāya itthāgārassa1 evaṃ bhavissati: rājā kho appamatto viharati appamādaṃ upanissāya.|| ||

Handa mayam pi appamattā viharāma appamādaṃ upanissāyā' ti.|| ||

Appamattassa te mahārāja viharato appamādaṃ upanissāya khattiyānampi anuyuttānaṃ2 evaṃ bhavissati:||
rājā kho appamatto viharati appamādaṃ upanissāya.|| ||

Handa mayam pi appamattā viharāma appamādaṃ upanissāyāti.|| ||

Appamattassa te māhārāja viharato appamādaṃ upanissāya balakāyassapi evaṃ bhavissati: rājā kho appamatto viharati appamādaṃ upanissāya.|| ||

Handa mayam pi appamattā viharāma appamādaṃ upanissāyāti.|| ||

Appamattassa te māhārāja viharato appamādaṃ upanissāya negamajānapadassāpi evaṃ bhavissati:||
rājā kho appamatto viharati appamādaṃ upanissāya.|| ||

Handa mayam pi appamattā viharāma appamādaṃ upanissāyāti.|| ||

Appamattassa te māhārāja viharato appamādaṃ upanissāya attāpi gutto rakkhito bhavissati,||
itthāgārampi guttaṃ rakkhitaṃ bhavissati,||
kosakoṭṭhāgārampi guttaṃ rakkhitaṃ bhavissatī ti.|| ||

Bhoge patthayamānena uḷāre aparāpare,||
Appamādaṃ pasaṃ-santi puñña-kiriyāsu paṇḍitā.|| ||

Appamatto ubho atthe adhigaṇhāti paṇḍito,||
Diṭṭh'eva-dhamme ca yo attho yo cattho samparāyiko,||
Atthābhisamayā dhīro paṇḍitoti pavuccatī ti.|| ||

 

§

 

Sutta 19

Paṭhamaṃ Aputtaka Suttaṃ

[19.1][rhyc][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho rājā Pasenadi Kosalo divādivassa yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ5 Kosalaṃ Bhagavā etad avoca:||
handa kuto nu tvaṃ mahārāja divādivassāti?|| ||

Idha bhante Sāvatthiyaṃ seṭṭhi gahapati kāla-kato.|| ||

Taṃ ahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi.|| ||

Asīti bhante sata-sahassāni hiraññasseva,||
ko [90] Pana vādo rūpiyassa.|| ||

Tassa kho pana bhante seṭṭhi'ssa gahapatissa eva-rūpo bhatta-bhogo ahosi:kaṇājakaṃ bhūñjati bilaṅga-dutiyaṃ.Evarapo vatthabhogo ahosi.|| ||

Sāṇaṃ dhāreti tipakkhavasanaṃ.|| ||

Eva-rūpo yānabhogo ahosi:||
jajjararathakena yāti paṇṇacchattakena dhāriyamānenāti.|| ||

Evam etaṃ mahārāja,||
evam etaṃ mahārāja,||
a-sappuriso kho mahārāja uḷāre bhoge labhitvā n'eva attāṇaṃ sukheti pīṇeti.|| ||

Na mātā-pitaro sukheti pīṇeti.|| ||

Na putta-dāraṃ sukheti pīṇeti.|| ||

Na dāsakammakaraporise sukheti pīṇeti.|| ||

Na mitt-ā-macce sukheti pīṇeti.|| ||

Na samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukha-vipākaṃ sagga-saṃvaṭṭa-nikaṃ.|| ||

Tassa te bhoge evaṃ sammā aparibhūñjiyamāne rājāno vā haranti,||
corā vā haranti.|| ||

Aggi vā ḍahati.|| ||

Udakaṃ vā vahati.|| ||

Appiyā vā dāyādā haranti.|| ||

Evaṃ sa te māhārāja bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti no paribhogaṃ.|| ||

Seyyathā pi mahārāja,||
amanussaṭṭhāne pokkharaṇī acchodakā sītodakā sātodakā setakā5 supatitthā ramaṇīyā.|| ||

Taṃ jano n'eva hareyya,||
na piveyya,||
na nahāyeyya,||
na yathāppaccayaṃ vā kareyya.|| ||

Evaṃ hi taṃ mahārāja udakaṃ sammā aparibhūñjiyamānaṃ parikkhayaṃ gaccheyya no paribhogaṃ.|| ||

Evam eva kho mahārāja,||
a-sappuriso uḷāre bhoge labhitvā n'evattāṇaṃ sukheti pīṇeti na mātā-pitaro sukheti pīṇeti.|| ||

Na putta-dāraṃ sukheti pīṇeti.|| ||

Na dāsakammakaraporise sukheti pīṇeti.|| ||

Na mitt-ā-macce sukheti pīṇeti.|| ||

Na samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukha-vipākaṃ sagga-saṃvaṭṭa-nikaṃ.|| ||

Tassa te bhoge evaṃ sammā aparibhūñjiyamāne rājāno vā Haranti,||
corā vā haranti,||
aggi vā ḍahati,||
udakaṃ vā vahati,||
appiyā vā dāyādā haranti.|| ||

Evaṃ sa te mahārāja bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti no paribhogaṃ.|| ||

Sappuriso ca kho mahārāja uḷāre bhoge labhitvā attāṇaṃ sukheti pīṇeti.|| ||

Mātā-pitaro sukheti pīṇeti.|| ||

Putta-dāraṃ sukheti pīṇeti.|| ||

Dāsa-kamma-kara-porise sukheti pīṇeti.|| ||

Mittā-macce sukheti pīṇeti.|| ||

Samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukha-vipākaṃ sagga-saṃvaṭṭa-nikaṃ.|| ||

Tassa te bhoge evaṃ sammā paribhūñjiyamāne n'eva rājāno [91] haranti,||
na corā haranti.|| ||

Na aggi ḍahati.|| ||

Na udakaṃ vahati.|| ||

Na appiyā dāyādā haranti.|| ||

Evaṃ sa te māhārāja bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti no parikkhayaṃ.|| ||

Seyyathā pi mahārāja gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā setakā supatitthā ramaṇīyā.|| ||

Taṃ jano hareyyapi piveyyapi nahāyeyyapi yathāppaccayam pi kareyya.|| ||

Evaṃ hi taṃ mahārāja udakaṃ sammā paribhuñjiyamānaṃ paribhogaṃ gaccheyya no parikkhayaṃ evam eva kho mahārāja dhīro sappuriso uḷāre bhoge labhitvā attāṇaṃ sukheti pīṇeti mātā-pitaro sukheti pīṇeti.|| ||

Putta-dāraṃ sukheti pīṇeti.|| ||

Dāsa-kamma-kara-porise sukheti Pīṇeti.|| ||

Mittā-macce sukheti pīṇeti.|| ||

Samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukha-vipākaṃ sagga-saṃvaṭṭa-nikaṃ.|| ||

Tassa te bhoge evaṃ sammā paribhūñjiyamāne n'eva rājāno haranti,||
na corā haranti.|| ||

Na aggi ḍahati.|| ||

Na udakaṃ vahati.|| ||

Na appiyā dāyādā haranti.|| ||

Evaṃ sa te māhārāja bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti no parikkhayanti.|| ||

Amanussaṭṭhāne udakaṃ va sītaṃ tadapeyyamānaṃ parisosameti,||
Evaṃ dhanaṃ kāpuriso labhitvā n'evattanā bhuñjati no dadāti.|| ||

Dhīro ca viññū adhigamma bhoge yo bhuñjati kiccakaro ca hoti,||
So ñāti-Saṅghaṃ nisabho bharitvā anindito saggamupeti ṭhānanti.|| ||

 

§

 

Sutta 20

Dutiyaṃ Aputtaka Suttaṃ

[20.1][rhyc][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho rājā Pasenadi Kosalo divādivassa yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ Bhagavā etad avoca:||
handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti?|| ||

Idha bhante Sāvatthiyaṃ seṭṭhi gahapati kāla-kato.|| ||

Taṃ ahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi.|| ||

Sataṃ bhante sata-sahassānaṃ1 hīraññasseva,||
ko pana vādo rūpiyassa.|| ||

Tassa kho pana bhante seṭṭhi'ssa gahapatissa eva-rūpo bhatta-bhogo ahosi:||
kaṇājakaṃ bhuñjati bi'aṅgadutiyaṃ.|| ||

Eva-rūpo vatthabhogo ahosi:||
sāṇaṃ dhāreti [92] tipakkhavasanaṃ.|| ||

Eva-rūpo yānabhogo ahosi:||
jajjararathakena yāti paṇṇacchattakena dhāriyamānenāti.|| ||

Evam etaṃ mahārāja,||
evam etaṃ mahārāja,||
bhūta-pubbaṃ so mahārāja seṭṭhi gahapati tagarasikhiṃ nāma paccekasambuddhaṃ piṇḍa-pātena paṭipādesi.|| ||

" Detha samaṇassa piṇḍanti" vatvā uṭṭhāy āsanā pakkāmi.|| ||

Datvā ca pana pacchā vippaṭisāri ahosi:||
"varame taṃ piṇḍa-pātaṃ dāsā vā kamma-karā vā bhūñjeyyunti"||
bhātūcca pana eka-puttakaṃ sāpateyyassa kāraṇā jīvitā voropesi.|| ||

Yaṃ kho so mahārāja seṭṭhi gahapati tagarasikhiṃ paccekasambuddhaṃ piṇḍa-pātena paṭipādesi,||
tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji,||
tass'eva kammassa vipākāvasesena imissā yeva Sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi.|| ||

Yaṃ kho so mahārāja seṭṭhi gahapati datvā pacchā vippavisāri ahosi:||
"varame taṃ piṇḍa-pātaṃ dāsā vā kamma-karā vā bhūñjeyyunti,||
"tassa kammassa vipākena nāssuḷārāya bhatta-bhogāya cittaṃ namati.|| ||

Nāssuḷārāya vattha-bhogāya cittaṃ namati.|| ||

Nāssuḷārāya yāna-bhogāya cittaṃ namati.|| ||

Nāssuḷārānaṃ pañcannaṃ kāma-guṇānaṃ bhogāya cittaṃ namati.|| ||

Yaṃ kho so mahārāja seṭṭhi gahapati bhātucca pana eka-puttakaṃ sāpateyyassa kāraṇā jīvitā voropesi.|| ||

Tassa kammassa vipākena bahūni vassāni bahūni vassa-satāni bahūni vassa-sahassāni bahuni vassa-sata-sahassāni Niraye paccittha.|| ||

Tass'eva kammassa vipākāvasesena idaṃ sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ pavaseti.|| ||

Tassa kho pana mahārāja seṭṭhi'ssa gahapatissa purāṇañ ca puññaṃ parikkhiṇaṃ,||
navañ ca puññaṃ anupacitaṃ.|| ||

Ajja pana mahārāja seṭṭhi gahapati mahāroruvaNiraye1 paccatī ti.|| ||

Evaṃ bhante seṭṭhi gahapati mahāroruvaṃ Nirayaṃ upapannoti?|| ||

[93] evaṃ mahārāja seṭṭhi gahapati mahāroruvaṃ Nirayaṃ upapannoti.|| ||

Dhaññaṃ dhanaṃ rajataṃ jāta-rūpaṃ||
pariggahaṃ vā pi yadatthi kiñci,||
Dāsā kamma-karā pessā ye c'assa anujīvino,||
Sabbaṃ nādāya gantabbaṃ sabbaṃ nikkhippagāminaṃ.|| ||

Yaṇ ca karoti kāyena vācāya uda cetasā,||
Taṃ hi tassa sakaṃ hoti tañ ca ādāya gacchati,||
Tañ c'assa anugaṃ hoti chāyāva anapāyīnī.|| ||

Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,||
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.|| ||

Aputtakavaggo dutiyo.

 


Contact:
E-mail
Copyright Statement